Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3102
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vajreṇa hemamilitena tu rañjitena sūtena hemamilitena surañjitena / (1.1) Par.?
yogaiḥ susundarataraiḥ kanakādrikūṭaṃ kṛtvātha śakrapadahetumakhāṃśca kuryāt // (1.2) Par.?
dvandvamelāpana
ayaskāṃtamukhaṃ guṃjāṃ tayordviguṇagaṃdhakam / (2.1) Par.?
strīstanyaiḥ peṣitaṃ lepyaṃ mūṣāyāṃ dvaṃdvamelakam // (2.2) Par.?
dvandvamelana:: vajra
gaṃdhaśaśadantāśca bhrāmakasya mukhaṃ tathā / (3.1) Par.?
amlavetasaḥ śilādhātuḥ sarvaṃ tulyaṃ prapeṣayet // (3.2) Par.?
mūṣālepena tenaiva vajradvaṃdvaṃ milatyalam // (4) Par.?
vajradvandvamelāpana (3)
mahiṣīkarṇanetrotthamalaṃ cūrṇaṃ ca ṭaṃkaṇam / (5.1) Par.?
strīstanyaṃ karkaṭāsthīni śilājatu samaṃ samam / (5.2) Par.?
piṣṭvā mūṣāṃ pralepena vajradvandveṣu melakam // (5.3) Par.?
vajradvandvamelāpana (4)
bhramarāsthinṛkeśāṃśca ṭaṃkaṇaṃ kāṃtajaṃ mukham / (6.1) Par.?
bālavatsapurīṣaṃ ca strīstanyena tu peṣayet / (6.2) Par.?
tatkalkaliptamūṣāyāṃ vajradvaṃdvaṃ milatyalam // (6.3) Par.?
vajrasūtamelāpana
bhūnāgaṃ kāṃtapāṣāṇaṃ mākṣikaṃ ṭaṃkaṇaṃ madhu / (7.1) Par.?
snukpayaḥkarkaṭāsthīni kācamarkapayaḥ samam // (7.2) Par.?
strīstanyaiḥ peṣitaṃ sarvaṃ mūṣālepaṃ tu kārayet / (8.1) Par.?
tanmadhyasthaṃ vajrasūtaṃ haṭhāddhmāte milatyalam // (8.2) Par.?
svarṇavajramelāpana (dvandakhoṭa)
mṛtavajrasya catvāro bhāgā dvādaśahāṭakam / (9.1) Par.?
nāgasya ca trayo bhāgāḥ ṣaṭ śuddhasya ca pāradāt // (9.2) Par.?
ekīkṛtya tu tanmardyaṃ dinamamlena kenacit / (10.1) Par.?
taptakhalve tu tatkalkaṃ samuddhṛtya nirodhayet // (10.2) Par.?
mūṣāyāṃ dvandvaliptāyāṃ haṭhāddhmāte milatyalam // (11) Par.?
svarṇavajramelāpana (2)
kṣārairutpalasāriṇyā mṛtaṃ vajraṃ vibhāvayet / (12.1) Par.?
dinaikaṃ śodhitaṃ piṣṭam ekaikāṃ kārayedvaṭīm // (12.2) Par.?
tribhāgaṃ pāradaṃ caiva bhāgāścatvāri hāṭakam / (13.1) Par.?
amlena kārayetpiṣṭīṃ tadgarbhe tāṃ kṣipedvaṭīm // (13.2) Par.?
bhūrjapatreṇa tadbaddhvā dhānyarāśau vinikṣipet / (14.1) Par.?
pakṣamātrātsamuddhṛtya pūrvamūṣāgataṃ dhamet // (14.2) Par.?
milatyeva na saṃdeho dhāmyamānaṃ punaḥ punaḥ // (15) Par.?
svarṇavajramelāpana (dvandvakhoṭa, 2)
mṛtavajrasya bhāgaikaṃ svarṇapatreṇa veṣṭayet / (16.1) Par.?
samyak ṣoḍaśabhāgena mūṣāyāṃ pūrvavatkṣipet // (16.2) Par.?
svarṇatulyaṃ sitaṃ kācam athavā nṛkapālakam / (17.1) Par.?
cūrṇayitvā kṣipettasyāṃ ruddhvā tīvrāgninā dhamet // (17.2) Par.?
samuddhṛtya punardeyaṃ kācaṃ vā nṛkapālakam / (18.1) Par.?
liptvā mūṣāṃ dhamettadevaṃ mūṣāsu saptasu // (18.2) Par.?
hemnā milati tadvajram ityevaṃ melayetpunaḥ / (19.1) Par.?
yāvanmilati pādāṃśaṃ suvarṇe mṛtavajrakam // (19.2) Par.?
copper => gold
dvibhāgaṃ dvaṃdvakhoṭasya tribhāgaṃ drutasūtakam / (20.1) Par.?
mardayedamlayogena dinānte taṃ ca golakam // (20.2) Par.?
meṣaśṛṃgyāstu pañcāṅgaṃ strīstanyena tu peṣayet / (21.1) Par.?
anena vedhayed golaṃ tadbahirnigalena ca // (21.2) Par.?
svedādimelanāntaṃ ca kārayeddhemapiṣṭivat / (22.1) Par.?
meṣaśṛṃgībhavaiḥ kṣāraistatkhoṭaṃ mardayetkṣaṇam // (22.2) Par.?
mūṣāntarlepayettena tattulyaṃ hāṭakaṃ kṣipet / (23.1) Par.?
yāvajjīrṇaṃ dhamettāvatpunaḥ svarṇaṃ ca dāpayet // (23.2) Par.?
jārayeddhamanenaiva dattvā viḍavaṭīṃ kramāt / (24.1) Par.?
evaṃ viṃśaguṇaṃ yāvattāvatsvarṇaṃ ca jārayet // (24.2) Par.?
svarṇena tu samāvartya sāraṇātrayayogataḥ / (25.1) Par.?
tenaiva vedhayecchulbaṃ sahasrāṃśena kāṃcanam / (25.2) Par.?
jāyate divyarūpāḍhyaṃ jāṃbūnadasamaprabham // (25.3) Par.?
sitasvarṇa => gold
vajramūṣāgataṃ dhmātaṃ dvaṃdvakhoṭaṃ haṭhāgninā / (26.1) Par.?
mākṣikāddhautasattvaṃ vā sattvaṃ vā mākṣikodbhavam // (26.2) Par.?
stokaṃ stokaṃ kṣipettasmindhmāte jīrṇe punaḥ punaḥ / (27.1) Par.?
yāvattatkuṃkumābhaṃ syāttāvadvajraṃ samuddharet // (27.2) Par.?
lakṣāṃśena tu tenaiva sitahemaṃ tu vedhayet / (28.1) Par.?
jāyate kanakaṃ divyaṃ devābharaṇamuttamam // (28.2) Par.?
sitasvarṇa => gold
vaikrāṃtaṃ mākṣikaṃ tutthaṃ rasakāñjanagairikam / (29.1) Par.?
vimalā caiva vaiḍūryam eteṣvekaṃ palārdhakam // (29.2) Par.?
nāgabaṃgārkakeṣvekaṃ yathālābhaṃ palārdhakam / (30.1) Par.?
dvaṃdvacūrṇaṃ tato ruddhvā vajramūṣāgataṃ dhamet // (30.2) Par.?
pūrvavad gaṃdhakāmlena mardyaṃ ruddhvā puṭe pacet / (31.1) Par.?
caturdaśapuṭairevaṃ bālārkasadṛśaṃ bhavet // (31.2) Par.?
anena vajrakhoṭaṃ tu yathāpūrvaṃ tu rañjayet / (32.1) Par.?
tadvadvadhyaṃ sitaṃ hema lakṣāṃśātkāṃcanaṃ bhavet // (32.2) Par.?
athavā dvaṃdvakhoṭaṃ tu sūkṣmacūrṇaṃ tu kārayet / (33.1) Par.?
etatkhoṭaṃ śuddhacūrṇam aṃdhamūṣāgataṃ dhamet // (33.2) Par.?
āroṭarasatastulyaṃ jambīrairmardayet dinam / (34.1) Par.?
vastre baddhvā dinaṃ svedyaṃ dolāyaṃtre sakāṃjike // (34.2) Par.?
savastraṃ pācayetpaścād gandhataile dināvadhi / (35.1) Par.?
tato vastrātsamuddhṛtya nigaḍena tule pacet // (35.2) Par.?
svedādidhamanāntaṃ ca kārayeddhemapiṣṭivat / (36.1) Par.?
tatkhoṭaṃ tu samuddhṛtya rañjayettan nigadyate // (36.2) Par.?
tīkṣṇaṃ śulbaṃ samaṃ cūrṇya aṃdhamūṣāgataṃ dhamet / (37.1) Par.?
tatkhoṭaṃ palamekaṃ tu siddhacūrṇena saṃyutam // (37.2) Par.?
cūrṇaṃ ruddhvā dhamed gāḍhaṃ tatkhoṭaṃ mardayetpunaḥ / (38.1) Par.?
pūrvavadgaṃdhakāmlena puṭāndadyāccaturdaśa // (38.2) Par.?
anena pūrvakhoṭaṃ tu mūṣāmadhye ca pūrvavat / (39.1) Par.?
yāvatkuṃkumavarṇaṃ syāttāvadvāraṃ śanaiḥ śanaiḥ // (39.2) Par.?
svarṇena ca samāvartya sāraṇātrayasāritam / (40.1) Par.?
anena lakṣabhāgena drutaṃ śulvaṃ tu vedhayet // (40.2) Par.?
jāyate kanakaṃ divyaṃ satyaṃ śaṃkarabhāṣitam // (41) Par.?
mercury:: red bhasman, rasasindūra
karṣaikaṃ drutasūtasya hyaṣṭaguṃjaṃ tu hāṭakam / (42.1) Par.?
caturguṃjaṃ mṛtaṃ vajraṃ haṃsapādyā dravairdinam // (42.2) Par.?
mardayettaptakhalve tu vajramūṣāndhitaṃ pacet / (43.1) Par.?
bhūdharākhyapuṭaikena samuddhṛtyātha mardayet // (43.2) Par.?
haṃsapādyā dravairevaṃ taptakhalve dināvadhi / (44.1) Par.?
pūrvavadbhūdhare pacyādevaṃ śatapuṭaiḥ pacet // (44.2) Par.?
raktavarṇaṃ bhaved bhasma sarvayogeṣu yojayet // (45) Par.?
mercury:: jāraṇa:: of abhra
dravairvartulapatrāyāḥ somavallyā dravaiśca vā / (46.1) Par.?
dhānyābhraṃ saptadhā bhāvyaṃ tato jāraṇamārabhet // (46.2) Par.?
gostanākāramūṣāyāṃ sūtaṃ śuddhaṃ vinikṣipet / (47.1) Par.?
pūrvābhraṃ ṣoḍaśāṃśaṃ ca mūṣāyāṃ caṇakadravaiḥ // (47.2) Par.?
vālukābhāṇḍamadhye tu cullyāṃ mṛdvagninā pacet / (48.1) Par.?
abhrake caṇakadrāvaṃ jīrṇe jīrṇe kṣipetpunaḥ // (48.2) Par.?
ityevaṃ jārayettulyaṃ pārade gaganaṃ kramāt / (49.1) Par.?
abhra:: piṣṭī
somavallīrasairyāmaṃ mardyaṃ dhānyābhrakaṃ tataḥ // (49.2) Par.?
ruddhvā vanotpalair dadyāt kramād evaṃ puṭatrayam / (50.1) Par.?
saptadhā bhāvayed gharme somavallyā dravairdinam // (50.2) Par.?
śvetāyāḥ śarapuṅkhāyā mūlairgokṣīragharṣitaiḥ / (51.1) Par.?
kalkitairmṛṇmayaṃ pātraṃ liptvā tatrābhrakaṃ kṣipet // (51.2) Par.?
tanmadhye nikṣipetsūtaṃ tatpṛṣṭhe cābhrakaṃ punaḥ / (52.1) Par.?
somavallīdravaiḥ pūrvaṃ tatpātraṃ cātape khare // (52.2) Par.?
dhārayeccarate dīrghaṃ jāyate vyomapiṣṭikā / (53.1) Par.?
copper => gold; koṭivedha
pūrvoktā gandhapiṣṭī yā stambhitā jāraṇaṃ vinā // (53.2) Par.?
tathā hyabhrakapiṣṭī ca abhrasattvaṃ tṛtīyakam / (54.1) Par.?
caturthaṃ raktabhasmāpi pūrvaṃ vajreṇa yatkṛtam // (54.2) Par.?
catvāraḥ pratikarṣāṃśaṃ jāritaṃ pāradaṃ palam / (55.1) Par.?
sarvametattaptakhalve haṃsapādyā dravairdinam // (55.2) Par.?
marditaṃ tatsamuddhṛtya pacetkacchapayaṃtrake / (56.1) Par.?
yāvatsūtāvaśeṣaṃ tu tāvajjāryaṃ puṭena vai // (56.2) Par.?
asya sūtasya tulyāṃśaṃ vajradvaṃdvaṃ niyojayet / (57.1) Par.?
dolāsvedena paktavyaṃ yāvad bhavati golakam // (57.2) Par.?
jārayetkacchape yaṃtre yāvatsūtāvaśeṣitam / (58.1) Par.?
ityevaṃ ṣaḍguṇaṃ jāryaṃ vajradvaṃdvaṃ prayatnataḥ // (58.2) Par.?
tenaiva vajradvaṃdvena sārayetsāraṇātrayam / (59.1) Par.?
anena koṭibhāgena drutaṃ śulbaṃ tu vedhayet / (59.2) Par.?
jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam // (59.3) Par.?
candrārka => gold
bhāgaikaṃ mṛtavajrasya śuddhasūtasya ṣoḍaśa / (60.1) Par.?
mardayedamlavargeṇa taptakhalve dināvadhi // (60.2) Par.?
pakvabījasya patrāṇi tulyānyetena lepayet / (61.1) Par.?
supakvabhānupatraistu liptapatrāṇi veṣṭayet // (61.2) Par.?
śarāvasaṃpuṭe ruddhvā nikhaneccullimadhyataḥ / (62.1) Par.?
tridinaṃ jvālayettatra vahnimalpālpaśaḥ kramāt // (62.2) Par.?
tato nigaḍaliptāyāṃ mūṣāyāṃ tena rodhayet / (63.1) Par.?
kārīṣavahninā pacyāt ahorātrātsamuddharet // (63.2) Par.?
madhunā mardayetkiṃcit tatastena śatāṃśataḥ / (64.1) Par.?
liptvā candrārkapatrāṇi hyaṃdhamūṣāgataṃ dhamet / (64.2) Par.?
svarṇaṃ bhavati rūpāḍhyaṃ satyaṃ śaṃkarabhāṣitam // (64.3) Par.?
copper => gold
mṛtavajrasya bhāgaikaṃ bhāgaikaṃ hāṭakasya ca / (65.1) Par.?
tribhāgaṃ drutasūtasya sarvaṃ stanyena mardayet // (65.2) Par.?
tadgolaṃ bandhayedvastre gandhataile tryahaṃ pacet / (66.1) Par.?
tatastulyena svarṇena samāvartaṃ tu kārayet // (66.2) Par.?
dattvā viḍavaṭīṃ caiva ekaviṃśativārakam / (67.1) Par.?
ekaviṃśaguṇe jīrṇe sārayetsāraṇātrayam // (67.2) Par.?
sahasrāṃśena tenaiva śulbe vedhaṃ pradāpayet / (68.1) Par.?
jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam // (68.2) Par.?
silver, copper => gold
śuddhasūtaṃ mṛtaṃ vajraṃ haṃsapādyā dravaiḥ samam / (69.1) Par.?
mardayettaptakhalve tu tridinānte samuddharet // (69.2) Par.?
bījair divyauṣadhānāṃ ca piṣṭvā mūṣāṃ pralepayet / (70.1) Par.?
tatra pūrvarasaṃ kṣiptvā ruddhvā tat kariṣāgninā // (70.2) Par.?
samuddhṛtya punastasmin śuddhasūtaṃ samaṃ kṣipet / (71.1) Par.?
haṃsapādyā dravairmardyaṃ pūrvavad divasatrayam // (71.2) Par.?
tadgolaṃ pūrvamūṣāyāṃ ruddhvā gajapuṭe pacet / (72.1) Par.?
jāyate bhasma sūto'yaṃ sarvakarmasu yojayet // (72.2) Par.?
asya tulyaṃ śuddhasūtaṃ sūtapādaṃ ca ṭaṃkaṇam / (73.1) Par.?
sarvamamlairdinaṃ mardyaṃ kṛtvā golaṃ samuddharet // (73.2) Par.?
raktakārpāsayorbījaṃ rājikā yavaciñcikā / (74.1) Par.?
vandhyākarkoṭakī caiva piṣṭvā golaṃ pralepayet // (74.2) Par.?
ūrdhvādho lavaṇaṃ dattvā ruddhvā mūṣāṃ viśoṣayet / (75.1) Par.?
kārīṣāgnau divārātrau pācayitvā samuddharet // (75.2) Par.?
pūrvakalkena tadgolaṃ kṣiptvā ruddhvātha pūrvavat / (76.1) Par.?
puṭe pacyāddivārātrau evaṃ kuryācca saptadhā // (76.2) Par.?
tatastenaiva kalkena liptvā ruddhvātha śoṣayet / (77.1) Par.?
samyaggajapuṭe pacyāttato mūṣāgataṃ dhamet // (77.2) Par.?
śatamāṃśena tenaiva candrārkau vedhayed drutam / (78.1) Par.?
jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam // (78.2) Par.?
candrārka => gold
athavā bhasmasūtaṃ tatkāryaṃ ṭaṃkaṇasaṃyutam / (79.1) Par.?
aṃdhamūṣāgataṃ dhmātaṃ khoṭaṃ bhavati śobhanam // (79.2) Par.?
khoṭatulyaṃ śuddhahema sarvamekatra drāvayet / (80.1) Par.?
candrārkaṃ vedhayettena pūrvavatkāṃcanaṃ bhavet // (80.2) Par.?
śatavedhikalkaḥ - tāre tāmre
vajrabhasma snuhīkṣīrairdinam ekaṃ vimardayet / (81.1) Par.?
ruddhvā gajapuṭe pacyāt evaṃ śatapuṭaiḥ pacet // (81.2) Par.?
tattulyaṃ pāradaṃ śuddhaṃ kṣiptvā mardyaṃ dinatrayam / (82.1) Par.?
devadālyā dravairevaṃ tadgolaṃ cāndhitaṃ puṭet // (82.2) Par.?
kārīṣāgnau divārātrau samuddhṛtyātha mardayet / (83.1) Par.?
devadālyā dravais tryahaṃ tadvadruddhvā puṭe pacet // (83.2) Par.?
evaṃ daśapuṭaiḥ pācyaṃ vajratulyaṃ ca hāṭakam / (84.1) Par.?
kṣiptvā kāṃcanakadrāvair mardayeddivasatrayam // (84.2) Par.?
pūrvavatpuṭapākena evaṃ daśapuṭaiḥ pacet / (85.1) Par.?
svarṇatulyaṃ tatastīkṣṇaṃ cūrṇaṃ kṛtvā niyojayet // (85.2) Par.?
mardayettriphalādrāvais tatsarvaṃ divasatrayam / (86.1) Par.?
puṭayetpūrvayogena evaṃ daśapuṭaiḥ pacet // (86.2) Par.?
tīkṣṇatulyaṃ mṛtaṃ nāgaṃ dattvā sarvaṃ vimardayet / (87.1) Par.?
vāsāraktāśvamārotthadrāvaiḥ khalve dinatrayam // (87.2) Par.?
ruddhvā gajapuṭe pacyāt punarmardyaṃ ca pācayet / (88.1) Par.?
evaṃ daśapuṭaiḥ pakvaṃ samuddhṛtyātha mardayet // (88.2) Par.?
amlavargeṇa tatsarvaṃ mardyaṃ yāmacatuṣṭayam / (89.1) Par.?
ruddhvā gajapuṭe pacyāt punarmardyaṃ ca pācayet // (89.2) Par.?
evaṃ daśapuṭaiḥ pācyaṃ sindūrasadṛśaṃ bhavet / (90.1) Par.?
anena śatamāṃśena candrārkaṃ vedhayed drutam // (90.2) Par.?
athavā madhunāktena candrārkau lepayettataḥ / (91.1) Par.?
jāyate kanakaṃ divyaṃ puṭe datte na hīyate // (91.2) Par.?
athavā tārapatrāṇi madhunāktena lepayet / (92.1) Par.?
catuḥṣaṣṭitamāṃśena divyaṃ bhavati kāṃcanam // (92.2) Par.?
candrārka => gold (śatavedhikalkaḥ)
catuḥṣaṣṭiguṇaṃ sūtaṃ bhāgaikaṃ mṛtavajrakam / (93.1) Par.?
mardayedamlavargeṇa taptakhalve dinatrayam // (93.2) Par.?
bhāgatrayaṃ hemapatram anenaiva pralepayet / (94.1) Par.?
ruddhvātha bhūdhare pacyātsamuddhṛtyātha mardayet // (94.2) Par.?
śuddhena sūtarājena triguṇena ca saṃyutam / (95.1) Par.?
amlavargaistryahaṃ mardyaṃ ruddhvātha bhūdhare puṭet // (95.2) Par.?
punarmardyaṃ punaḥ pācyam ekaviṃśativārakam / (96.1) Par.?
anena śatamāṃśena caṃdrārkaṃ madhunā saha // (96.2) Par.?
liptvā ruddhvā dhamed gāḍhaṃ divyaṃ bhavati kāñcanam // (97) Par.?
silver => gold (ṣoḍaśavedhikalkaḥ)
pūrvoktabhasmasūtena amlapiṣṭena lepayet / (98.1) Par.?
caturguṇaṃ svarṇapatraṃ ruddhvā gajapuṭe pacet / (98.2) Par.?
pādāṃśena punastasmin bhasmasūtaṃ niyojayet // (98.3) Par.?
mardayedamlavargeṇa tadvadruddhvā puṭe pacet / (99.1) Par.?
evaṃ catuḥpuṭaiḥ pakvaṃ mriyate hāṭakaṃ śubham // (99.2) Par.?
tenaiva ṣoḍaśāṃśena drutaṃ tāraṃ tu vedhayet / (100.1) Par.?
athavā patralepena divyaṃ bhavati kāṃcanam // (100.2) Par.?
copper => gold; śatavedhikalkaḥ
mṛtavajrasya bhāgaikaṃ śuddhasūtasya ṣoḍaśa / (101.1) Par.?
devadālīśaṅkhapuṣpīrasair mardyaṃ dinatrayam // (101.2) Par.?
vajramūṣāgataṃ ruddhvā dinaikaṃ bhūdhare pacet / (102.1) Par.?
samuddhṛtyātha taddrāvairdinaṃ mardyaṃ nirudhya ca // (102.2) Par.?
dinaikaṃ bhūdhare pacyāt tadvanmardyaṃ ca pācayet / (103.1) Par.?
ityevaṃ saptadhā kuryājjāyate bhasmasūtakam // (103.2) Par.?
tadbhasmasūtakaṃ tulyaṃ vajramūṣāndhitaṃ dhamet / (104.1) Par.?
tat khoṭaṃ jāyate divyaṃ rañjayettannigadyate // (104.2) Par.?
tīkṣṇaṃ śulbaṃ samaṃ cūrṇya aṃdhamūṣāgataṃ dhamet / (105.1) Par.?
tat khoṭaṃ siddhacūrṇaṃ tu gaṃdhakāmlena mardayet // (105.2) Par.?
pūrvavatkramayogena puṭāndadyāccaturdaśa / (106.1) Par.?
anena pūrvakhoṭaṃ tu drutaṃ vāpyaṃ punaḥ punaḥ // (106.2) Par.?
tadbhasma gaṃdhakaṃ tulyaṃ vajramūṣāndhitaṃ dhamet / (107.1) Par.?
daśavāreṇa tat khoṭaṃ jāyate kuṃkumaprabham // (107.2) Par.?
svarṇena ca tridhā sāryaṃ śatavedhī bhavecca tat / (108.1) Par.?
drutaśulbe pradātavyaṃ divyaṃ bhavati kāṃcanam // (108.2) Par.?
tārāriṣṭa => gold (sahasravedhikalkaḥ)
pūrvoktaṃ bhasmasūtaṃ tu palaikaṃ samapannagam / (109.1) Par.?
kāṃtapātragataṃ mardyaṃ dinaikaṃ lohamuṣṭinā // (109.2) Par.?
mṛdvagninā tu tatpātre mardayetpācayecchanaiḥ / (110.1) Par.?
yāvanmiśraṃ samuddhṛtya ruddhvā gajapuṭe pacet // (110.2) Par.?
mardyaṃ vāsārasaiḥ pacyādevaṃ vāracaturdaśa / (111.1) Par.?
gopittena punarmardyaṃ deyaṃ puṭacaturdaśa // (111.2) Par.?
tattulyaṃ svarṇacūrṇaṃ ca dattvā pittena mardayet / (112.1) Par.?
dinānte tatsamuddhṛtya krāmaṇena samāyutam // (112.2) Par.?
sahasrāṃśena tenaivaṃ tārāriṣṭaṃ tu vedhayet / (113.1) Par.?
jāyate kanakaṃ divyaṃ devābharaṇamuttamam // (113.2) Par.?
nāgasthāne yadā baṃgaṃ pūrvavatkramayogataḥ / (114.1) Par.?
tāracūrṇena saṃyuktaṃ śulbe vedhaṃ pradāpayet / (114.2) Par.?
sahasrāṃśena tattāraṃ bhavetkuṃdendusannibham // (114.3) Par.?
copper => gold
drutasūtena vajreṇa vajraiḥ śuddharasena vā / (115.1) Par.?
mṛtasūtena vajreṇa vajraiḥ śuddharasena vā // (115.2) Par.?
divyayogavaraiḥ khoṭaṃ pūrvaṃ nānāvidhaṃ tu yat / (116.1) Par.?
proktaṃ tatkhoṭamekaṃ tu drāvayetpiṣṭikhoṭavat // (116.2) Par.?
drutaṃ tu pāradaṃ divyaṃ mṛtyudāridryanāśanam / (117.1) Par.?
athāsya drutasūtasya jārayetpakvabījakam // (117.2) Par.?
krameṇa ṣaḍguṇaṃ yāvatkacchapākhye viḍānvite / (118.1) Par.?
vakṣyamāṇaprakāreṇa vyomasattvaṃ yathā jaret // (118.2) Par.?
jāritaṃ tattridhā sāryaṃ pakvabījena vai kramāt / (119.1) Par.?
anena koṭimāṃśena drutaśulbaṃ tu vedhayet // (119.2) Par.?
jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam // (120) Par.?
vajra:: drāvaṇa
athāsya koṭivedhasya rasendrasyāparo vidhiḥ / (121.1) Par.?
viṣṇukrāntā ca cakrāṅkā kaṇṭārī caiva ciñcikā // (121.2) Par.?
etāsāṃ dravamādāya mūṣālepaṃ tu kārayet / (122.1) Par.?
tasyāṃ pūrvarasaṃ kṣiptvā dhamed drāvaṃ kṣipan kṣipan // (122.2) Par.?
vajraṃ tatraiva dātavyaṃ dravatyeva na saṃśayaḥ / (123.1) Par.?
mercury:: śabdavedhin
tatastasmātsamuddhṛtya dolāyaṃtre tryahaṃ pacet // (123.2) Par.?
uddhṛtya viḍaliptāyāṃ mūṣāyāṃ prakaṭaṃ dhamet / (124.1) Par.?
grasantyeva na saṃdehas tīvradhmātānalena ca // (124.2) Par.?
vajraṃ vā padmarāgaṃ vā jāryaṃ daśaguṇe rase / (125.1) Par.?
kārayedvajrabījena śabdavedhī bhavedrasaḥ // (125.2) Par.?
sapphire:: drāvaṇa
athavā mārite tasmin jāraṇaṃ sārayetpunaḥ / (126.1) Par.?
uccaṭā mīnanayanā sarpākṣī raktacitrakam // (126.2) Par.?
etāsāṃ nikṣiped drāvaṃ drute mūṣāgate rase / (127.1) Par.?
indranīlaṃ kṣipettatra dravatyeva na saṃśayaḥ // (127.2) Par.?
sapphire:: => khecarī
pūrvavatsvedanenaiva viḍayogena jārayet / (128.1) Par.?
ityevaṃ triguṇaṃ jāryam indranīlaṃ krameṇa tu // (128.2) Par.?
tadrasaṃ vaktramadhye tu yaḥ karoti narottamaḥ / (129.1) Par.?
sa pūjyo devadevānāṃ khecaratvena modate // (129.2) Par.?
tasya mūtrapurīṣābhyāṃ sarvalohāni kāṃcanam / (130.1) Par.?
jāyate divyarūpāḍhyaṃ satyaṃ śaṃkarabhāṣitam // (130.2) Par.?
ityevaṃ viṣṭikhoṭaṃ parirasam aparaṃ saṃkaraiḥ khoṭabaddhaṃ jātaṃ taddrāvitaṃ vai mṛtamatha vimalaṃ svarṇarāśiṃ karoti / (131.1) Par.?
kiṃvā sā pakvabījaṃ grasati yadi druto jāyate koṭivedhī vajrābhraṃ ratnajātaṃ carati yadi rasaḥ khecaratvaṃ pradatte // (131.2) Par.?
Duration=0.43505692481995 secs.