Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9027
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yenedaṃ svecchayā sarvaṃ māyayā mohitaṃ jagat / (1.1) Par.?
sa jayatyajitaḥ śrīmān kāyasthaḥ parameśvaraḥ // (1.2) Par.?
asti svastimatāmagryaṃ maṇḍitaṃ budhamaṇḍalaiḥ / (2.1) Par.?
khaṇḍitākhaṇḍalāvāsadarpaṃ kaśmīramaṇḍalam // (2.2) Par.?
yasmin prājyabhujastambhastambhitāhitavikramaḥ / (3.1) Par.?
trivikrama iva śrīmānananto balijinnṛpaḥ // (3.2) Par.?
tena prajopasargeṣu vāriteṣu vivekinā / (4.1) Par.?
durniyogiṣu [... au5 letterausjhjh] nīteṣu smṛtiśeṣatām // (4.2) Par.?
vidagdhacūḍāmaṇinā kenacitkeliśālinā / (5.1) Par.?
vidvadgoṣṭhīgariṣṭhena kaścitsahṛdayo janaḥ // (5.2) Par.?
hāsāyātītakāyasthacaritaṃ kartumīritaḥ / (6.1) Par.?
karoti tatprasaṅgena durācāraviḍambanām // (6.2) Par.?
kṛtaviśvaprapañcāya namo māyāvidhāyine / (7.1) Par.?
utpattisthitisaṃhārakāriṇe purahāriṇe // (7.2) Par.?
vyāpine janmahīnāya nirguṇāya kalābhṛte / (8.1) Par.?
sarvādhikāriṇe sarvakālakūṭāśanāya te // (8.2) Par.?
purā hateṣu daityeṣu viṣṇunā prabhaviṣṇunā / (9.1) Par.?
duḥkhito dīrghavairāgyastadgehagaṇanāpatiḥ // (9.2) Par.?
gatvā vaitaraṇītīraṃ tapo vārṣasahasrakam / (10.1) Par.?
svamūtraculakāhāraḥ suravairāccakāra saḥ // (10.2) Par.?
tuṣṭastametya varadaḥ kaliḥ sākṣādabhāṣata / (11.1) Par.?
sarvadevavināśāya gaccha vatsa mahītalam // (11.2) Par.?
anena kalamāstreṇa maddattena prahāriṇā / (12.1) Par.?
vicchinnadīpakusumāndhūpahīnānnirambarān // (12.2) Par.?
bhraṣṭālayāndhūliliptānhāhābhūtānśvabhirvṛtān / (13.1) Par.?
kariṣyasi surānsarvānbhaktapānīyakāṅkṣiṇaḥ // (13.2) Par.?
jagati brāhmaṇānāṃ ca vṛtticchede tvayā kṛte / (14.1) Par.?
yajñacchedādvinaṅkṣyanti divi devā na saṃśayaḥ // (14.2) Par.?
daityakṣaye kṛte yasmādbhavatā divi roditam / (15.1) Par.?
tasmāttvaṃ diviro nāma bhuvi khyāto bhaviṣyasi // (15.2) Par.?
maṣī sakalamā yasya kālī kavalitākhilā / (16.1) Par.?
sadā sakalamāyasya tasya sarvārthasiddhidā // (16.2) Par.?
tvadvaṃśe 'tra bhaviṣyanti daityā divirarūpiṇaḥ / (17.1) Par.?
yairiyaṃ labdhavibhavaiḥ pṛthivī na bhaviṣyati // (17.2) Par.?
ityuktvāntarhite tasminkalau kalmaṣamānasaḥ / (18.1) Par.?
yāti kāle suvipule mahīmavatatāra saḥ // (18.2) Par.?
saunikena prajāto 'tha bhūtale marmaghātinā / (19.1) Par.?
sa kuddālikabhāryāyāṃ jagadunmūlanavrataḥ // (19.2) Par.?
tīkṣṇaistadanvaye jātaiḥ sarvavṛttivilopibhiḥ / (20.1) Par.?
rūkṣairna kasyacinmitraiḥ pāpaiḥ sarvāpahāribhiḥ // (20.2) Par.?
kalpāntairiva sarvatra grastasthāvarajaṅgamaiḥ / (21.1) Par.?
maṣīviliptasarvāṅgaiḥ kālenāliṅgitairiva // (21.2) Par.?
adhogatairmṛdutaraiḥ stabdhairabhyudgataiḥ kṣaṇāt / (22.1) Par.?
purīṣairiva kāyasthaiḥ kāyasthairdoṣakāribhiḥ // (22.2) Par.?
sevākāle bahumukhairlubdhakairbahubāhubhiḥ / (23.1) Par.?
vañcane bahumāyaiśca bahurūpaiḥ surāribhiḥ // (23.2) Par.?
vyāptāsu nagaragrāmapurapattanabhūmiṣu / (24.1) Par.?
tasminkāle maṣīliptakalamena khamullikhan // (24.2) Par.?
nanarta kartarīhasto bhūrjaprāvaraṇaḥ kaliḥ / (25.1) Par.?
bhastrākakṣyābhidhāno 'yaṃ sarvabhakṣo mahāsuraḥ / (25.2) Par.?
jāto jagatkṣayāyeti piśācanicayā jaguḥ // (25.3) Par.?
devāpahāriṇā tena goghāsalavaṇacchidā / (26.1) Par.?
bhujyate pīyate bhūri divireṇa divāniśam // (26.2) Par.?
bhaktyā bhagavato viṣṇostrailokyākramaṇe purā / (27.1) Par.?
dharmaḥ prayāto dravatāṃ maṣīrūpeṇa tiṣṭhati // (27.2) Par.?
devanāgamanuṣyāṇāṃ nityanaimittikacchidaḥ / (28.1) Par.?
tasya kāyasthanāthasya trailokyākramaṇe punaḥ // (28.2) Par.?
kaliḥ prayāto dravatāṃ maṣīrūpeṇa tiṣṭhati / (29.1) Par.?
yathā svargapradā gaṅgā tathaiṣā narakapradā // (29.2) Par.?
vyathitaḥ prathitairgrāmairnigaḍairlaguḍaistathā / (30.1) Par.?
bhayādvairāgyamāpannaḥ sa babhūva mahāvratī // (30.2) Par.?
bhagnavyatho 'tha saṃtyajya vrataṃ prāyāddigantaram / (31.1) Par.?
kālena vismṛto 'bhyetya bhūrjajño 'līkaniḥspṛhaḥ // (31.2) Par.?
kramādgrāmaniyogena nagare gaṇanāpateḥ / (32.1) Par.?
dambhasaṃbhāvitaḥ prāpa gṛhakṛtyaṃ vidhervaśāt // (32.2) Par.?
tasyānujīvibhiḥ krūrairanuvartanajīvibhiḥ / (33.1) Par.?
vasuhīnā vasumatī kṛtā prakaṭataskaraiḥ // (33.2) Par.?
dambhadhvajo niṣprapañco lubdhakaḥ kalamākaraḥ / (34.1) Par.?
sūcīmukho bhūrjagupto mahīmaṇḍaśca duḥsahāḥ // (34.2) Par.?
daityāvatārāḥ saptaite tanmāhātmyānniyoginaḥ / (35.1) Par.?
luṇṭhyā vadhyāśca pūjyā ye sarva ityavadanmadāt // (35.2) Par.?
upatāpo vajrapātaḥ parigho dvārabhañjakaḥ / (36.1) Par.?
dhūmaketuḥ kapimukhaḥ kukṣibhedo gṛholmukaḥ // (36.2) Par.?
aṣṭau piśācāstasyaite bhaṭamukhyāḥ puraḥsarāḥ / (37.1) Par.?
martyalokavināśāya babhramuryaṣṭipāṇayaḥ // (37.2) Par.?
sa vṛtaḥ sevakaśataiḥ sadā dambhaharārcane / (38.1) Par.?
stotraṃ paṭhati hāheti kurvansāsruvilocanaḥ // (38.2) Par.?
sugirā cittahāriṇyā paśyantyā dṛśyamānayā / (39.1) Par.?
hyaḥ kiyanto mayā dattāḥ prāyasthā vijayeśvare // (39.2) Par.?
jayatyullāsitānantamahimā parameśvaraḥ / (40.1) Par.?
ādau sthitānāmupari prayāntvete trisaptatiḥ // (40.2) Par.?
yaḥ sphītaḥ śrīdayābodhaparamānandasampadā / (41.1) Par.?
prāyasthāne mṛtā bhaṭṭāḥ kṛṣyantāṃ gulphadāmabhiḥ // (41.2) Par.?
vidyoddyotitamāhātmyaḥ sa jayatyaparājitaḥ / (42.1) Par.?
nirdhāmadhūmakartāro grāmānyāntu niyoginaḥ // (42.2) Par.?
sarvānandasvarūpāya sarvamaṅgalyahetave / (43.1) Par.?
sarvasvaharaṇaṃ kṛtvā vadhyā daṇḍaniṣedhinaḥ // (43.2) Par.?
sarvakleśāpahartre ca cidrūpabrahmaṇe namaḥ / (44.1) Par.?
pīḍitāḥ prasravantyeva prajā guggulubījavat // (44.2) Par.?
ityādistotramukharo ghaṇṭābadhiritākhilaḥ / (45.1) Par.?
samādiśyāviśaccāśu niyoginibiḍāṃ sabhām // (45.2) Par.?
marīcaḥ prathitasthānamāsthito janaduṣkṛtaiḥ / (46.1) Par.?
dadarśa dūrādāyāntaṃ kāryadūtaṃ niyoginam // (46.2) Par.?
padāla[gnā]śivaṃ devagṛhoccāṭanacākrikam / (47.1) Par.?
susūkṣmadalavinyāsavibhāgonnataṭuppikam // (47.2) Par.?
atasīkusumacchāyaṃ mṛdusparśāṅgarakṣikam / (48.1) Par.?
jātyakastūrikāmodasthūlatūlapaṭīvṛtam // (48.2) Par.?
hastāṅgulīnyastahaimatriguṇāvartavālikam / (49.1) Par.?
dūrādhvaklamasocchvāsāt kurvāṇaṃ vikṛtīrmukhe // (49.2) Par.?
dṛṣṭvā piśunamāyāntaṃ taṃ bhāgavatamantike / (50.1) Par.?
utthāya harṣādālambya pāṇau pārśve nyaveśayat // (50.2) Par.?
iti gṛhakṛtyādhipatiḥ /
piśunebhyo namastebhyo yatprasādānniyoginaḥ / (51.1) Par.?
dūrasthā api jāyante sahasraśrotracakṣuṣaḥ // (51.2) Par.?
so 'bravīttvāmahaṃ śrutvā sthitaṃ śaktimatāṃ dhuri / (52.1) Par.?
prāpto devagṛhādeṣa rāśimārgapradarśakaḥ // (52.2) Par.?
vastrālaṅkāraratnādi yatkiṃciddevaveśmasu / (53.1) Par.?
vidyamānamaśeṣaṃ tatkariṣye prakaṭaṃ tava // (53.2) Par.?
vijayeśvaravārāhamārtaṇḍādiṣu vidyate / (54.1) Par.?
tvadbhāgyopacayād rāśir apoṣyaparipūrakaḥ // (54.2) Par.?
abhīrurapavādeṣu niḥśaṅkaḥ pātakeṣu ca / (55.1) Par.?
tatra tīkṣṇo bhṛśaṃ śaśvatkriyatāṃ paripālakaḥ // (55.2) Par.?
sa cāsti bhuvi vikhyātaḥ kāyastho bhavatā samaḥ / (56.1) Par.?
vinā dhanaṃ vināyāsaṃ sarvasvaharaṇaṃ vinā // (56.2) Par.?
brahmahatyā na gaṇyante govadheṣu kathaiva kā / (57.1) Par.?
prabhubhaktikṛtā yena mūlādunmūlyate janaḥ // (57.2) Par.?
anye 'pi santi sarvatra tadvidhastu na labhyate / (58.1) Par.?
nītaḥ svajanako yena nidhanaṃ bandhane dhanī // (58.2) Par.?
yadi nāma bhavatpuṇyaiḥ sa sameṣyati madgirā / (59.1) Par.?
tatsvagehaṃ nidhānānāṃ viddhi svacchandamandiram // (59.2) Par.?
iti bruvāṇamasakṛtkarṇe vihitasaṃvidam / (60.1) Par.?
mahattamastam avadat tūrṇam ānīyatāmiti // (60.2) Par.?
tataḥ sa satvaraṃ dvitrairādarāya gatāgataiḥ / (61.1) Par.?
tamānināya niścitya pāpinaṃ paripālakam // (61.2) Par.?
iti cākrikaḥ puṃścalako vā /
kāṣṭhastabdhonnatagrīvaḥ saniḥspandordhvalocanaḥ / (62.1) Par.?
kāmalāharitacchāyaśiraḥśāṭakakañcukaḥ // (62.2) Par.?
lambamānena mahatāmedhyakroḍānukāriṇā / (63.1) Par.?
udareṇa dareṇeva vyāptaḥ piśitaveśmanā // (63.2) Par.?
tīvradarpo mahākopaḥ prāṇahṛnniṣpratikriyaḥ / (64.1) Par.?
sopadravaḥ sopatāpaḥ sannipāta iva jvaraḥ // (64.2) Par.?
sa mahāntaṃ samāsādya duḥsahaṃ daṃśanaṃ viṭam / (65.1) Par.?
līlayaiva vaśīkṛtya lebhe devagṛhānbahūn // (65.2) Par.?
tato mūrtairivāyāsaiḥ sahasaiva puraḥsaraiḥ / (66.1) Par.?
arghavelāṃ yayau kartumasaṅkhyaiḥ parivāritaḥ // (66.2) Par.?
kācaro 'yaṃ hiraṇyākṣaḥ pūrvavairamanusmaran / (67.1) Par.?
devānavāptaḥ saṃhartumiti taṃ bubudhe janaḥ // (67.2) Par.?
bhayātpalāyya yāteṣu dhanikeṣu surālayāt / (68.1) Par.?
tam ayuḥ punarakṣīṇā devāgāranivāsinaḥ // (68.2) Par.?
bhaṭairargalitadvārakavāṭasphoṭanākulaiḥ / (69.1) Par.?
prārabdhe gṛhabhāṇḍādiviluṇṭhanamahotsave // (69.2) Par.?
sahasā hṛtavastrāṇāṃ gṛhiṇīnāṃ samāyayau / (70.1) Par.?
saṃtrastabālakānāṃ ca karuṇo rodanadhvaniḥ // (70.2) Par.?
iti paripālakaḥ /
athāyayau cirāvāptabahuharṣaskhaladgatiḥ / (71.1) Par.?
kṛśaḥ śanaiścarākāro dhūsaraḥ kṣutkṣatodaraḥ // (71.2) Par.?
bahucchidraśiraḥśāṭalaḍatparyantatūstakaḥ / (72.1) Par.?
śatacakralikāsyūtamalaliptāṅgarakṣakaḥ // (72.2) Par.?
śīrṇajīrṇapaṭīguptakakṣyāniyamitāñcalaḥ / (73.1) Par.?
yācitānītasaṃśuṣkapādatravyathitaḥ khalaḥ // (73.2) Par.?
lekhādhikārī niḥsvo 'pi lekhasaṃskāragarvitaḥ / (74.1) Par.?
paripālakanirdiṣṭo vāyubhakṣa ivoragaḥ // (74.2) Par.?
tadgehinī śīrṇavastrakhaṇḍāvṛtakaṭītaṭā / (75.1) Par.?
kajjalāliptanāsāgrā laḍanmṛtkarṇabhūṣaṇā // (75.2) Par.?
kṣudhitāpatyakupitā śūrpārdhāvṛtamastakā / (76.1) Par.?
samutthāya saśūtkāraṃ kaṣantī bahuśaḥ sphijau // (76.2) Par.?
patyau cirātprāptapade hṛṣṭādāya yatastataḥ / (77.1) Par.?
..kṣepāpūpadhūpādyair gaṇādhipamapūjayat // (77.2) Par.?
so 'pyanekārthasaṃdeśānākarṇyāvahitaḥ prabhoḥ / (78.1) Par.?
dāpyaprasāritakaro lekhānaskhalito 'likhat // (78.2) Par.?
dhāvatkalamacītkāratāraḥ kapirivāhataḥ / (79.1) Par.?
dīnārāngaṇayannāśu dadau lekhaśatadvayam // (79.2) Par.?
paripālakapādānāṃ yatkiṃcidupayujyate / (80.1) Par.?
darvī bṛsī paṭalikā kuṇḍabhāṇḍakaraṇḍikā // (80.2) Par.?
ityādilekhadānena prasiddhiṃ paramāṃ gataḥ / (81.1) Par.?
so 'cireṇābhavatpuṣṭaḥ pūrṇapāṇirmadoddhataḥ // (81.2) Par.?
lekhapattrāṇi vigalallocanaḥ parivācayan / (82.1) Par.?
cakāra vikṛtīstāstā nānābhrūnetrakuñcanaiḥ // (82.2) Par.?
iti lekhakopādhyāyaḥ /
tato gṛhītamadhyasthacchattrabhaṅgavyavasthayā / (83.1) Par.?
āyayau gañjadiviro bhaṭṭabhāgavatārthitaḥ // (83.2) Par.?
sa prāyasthakhalīkārānmānī santyaktakarpaṭaḥ / (84.1) Par.?
śiraḥśāṭakavinyāsaśvitritārdhalalāṭabhūḥ // (84.2) Par.?
sarvadevagṛhagrāmarāśisaṃhāratatparaḥ / (85.1) Par.?
rajjuśeṣīkṛtāśeṣanirjara..ripālakaḥ // (85.2) Par.?
sa prāpya pradadau dīrghāṃ śaratṣaṇmāsakalpanām / (86.1) Par.?
yasyā madhye 'sti likhitaṃ sārdhaṃ lakṣacatuṣṭayam // (86.2) Par.?
svārthopāyaṃ tataḥ pṛṣṭastena svīkārasaṃvidā / (87.1) Par.?
uvāca bhāgasantoṣātkiṃcitsadbhāvamāsthitaḥ // (87.2) Par.?
asmindevagṛhe te te prasiddhāḥ paripālakāḥ / (88.1) Par.?
vikrītanijasarvasvāḥ prayātā madvirodhinaḥ // (88.2) Par.?
bhavato 'dya tu kartavyā snehādupakṛtirmayā / (89.1) Par.?
kulācāryaḥ sa bhagavāneko hi gururāvayoḥ // (89.2) Par.?
svīkṛtairiha dānena pañcaṣaiścākrikāśivaiḥ / (90.1) Par.?
bhujyate nikhilaṃ devadravyaṃ bhuktiśca pārṣadī // (90.2) Par.?
vikrītaśeṣaṃ yatkiṃcidvidyate suramaṇḍale / (91.1) Par.?
tanmatenaiva tatsarvaṃ bhujyate nijavattvayā // (91.2) Par.?
tathā hi tāmrajaḥ pūrvaṃ mahān nīto ghaṭo mayā / (92.1) Par.?
bhaktitastacchatāṃśena kṛtā ghaṇṭā surālaye // (92.2) Par.?
kālena ghaṇṭāṃ vikrīya tadaṃśena kṛtā ghaṭī / (93.1) Par.?
krameṇa bhakṣitā sāpi kṛtā śeṣeṇa ghaṇṭikā // (93.2) Par.?
ciraṃ saṃcūrṇitā sāpi kṛtā sūkṣmajhilīmalī / (94.1) Par.?
iti kṛtvā tataḥ stokaghaṇṭāṃśaḥ paripālitaḥ // (94.2) Par.?
evaṃ caturbhujā luṇṭhiḥ kriyate śivapūjayā / (95.1) Par.?
santi dhānyasahasrāṇi kriyatāṃ bhavatātra tu / (95.2) Par.?
krayavikrayikā nāma tato vijñapyase mayā // (95.3) Par.?
ityupāyaśataistaistaistaduktaiḥ paripālakaḥ / (96.1) Par.?
jaraṭhākhurivākṣoṭaṃ śūnyaṃ cakre surālayam // (96.2) Par.?
iti gañjadiviraḥ /
athānyarāśipravaṇaḥ pravīṇaḥ sādhuluṇṭhane / (97.1) Par.?
āpatpraśamanaṃ prāpa grāmaṃ tasmānniyogavit // (97.2) Par.?
tasyāvaskarasaṃchannamahārauravasodare / (98.1) Par.?
khaṇḍasphuṭitanāsāgravāridhānīmahādhane // (98.2) Par.?
dāmaprotajaraddvāraskhalatkhaḍakhaḍārave / (99.1) Par.?
yasya sthitirabhūdgehe kukuṭṭīkoṭarodare // (99.2) Par.?
dagdhakambalikākhaṇḍakṛtamuṇḍāvaguṇṭhanaḥ / (100.1) Par.?
śvajagdhajīrṇaśīrṇāgropānatkhañjaḥ śanairvrajan // (100.2) Par.?
karpaṭītilamṛddarbhapavitrārghasamudgakaiḥ / (101.1) Par.?
dārupāttrīṃ vahanpūrṇāṃ bhagnāmākhuvikhaṇḍitām // (101.2) Par.?
snāyī japoccalatkūrcaḥ sadācārapade sthitaḥ / (102.1) Par.?
dinārdhamapaṭhatstotraṃ gatvā yaḥ suramandiram // (102.2) Par.?
gopradakṣiṇakṛdviprapraṇato dvādaśīvrataḥ / (103.1) Par.?
dadau dīnajane mārge yatnenaikakapardikām // (103.2) Par.?
tasyaiva daivādāyātakāryasyāśu niyoginaḥ / (104.1) Par.?
upaskaraṇabhāṇḍādiparipūrṇamabhūdgṛham // (104.2) Par.?
śiśire yasya nāṅgāraṃ pradaduḥ prātiveśminaḥ / (105.1) Par.?
ayācitaṃ dadustasya vastrālaṃkaraṇepsitam // (105.2) Par.?
tataḥ sudhādhavalitaṃ tasya saṃmārjitāṅganam / (106.1) Par.?
bahudāsamabhūdgehaṃ sindūrodaramandiram // (106.2) Par.?
miṣṭabhojanasaṃjātanavalāvaṇyasacchaviḥ / (107.1) Par.?
tasyābhūttaruṇī bhāryā dinairapsarasaḥ samā // (107.2) Par.?
tato 'pi vrajato grāmaṃ karaṇḍaśayanādikam / (108.1) Par.?
niryayau purataśchattraṃ kalaśaṃ tāmrakuṇḍakam // (108.2) Par.?
śaktiḥ patadgraho ghaṇṭā tāmrapātramupānahau / (109.1) Par.?
karikā bhagavatpādā bhūrjabhastrātha sruksruvau // (109.2) Par.?
akṣasūtraṃ maṣībhāṇḍaṃ darpaṇaḥ snānaśāṭikā / (110.1) Par.?
saṃpuṭīṭuppikākhaḍgāḥ pāduke mantrapustikā // (110.2) Par.?
nakṣatrapattrikā khaḍgapatraṃ lohitakambalaḥ / (111.1) Par.?
pavitrasūtrakaṃ tantrī sūcī kalamakartarī // (111.2) Par.?
vacā jatumayī rakṣā kṣurikā yogapaṭṭakaḥ / (112.1) Par.?
stotramantrāṇi gaṅgāmṛdbilvamucchiṣṭaphālakam // (112.2) Par.?
ityekīkṛtya tasyāgre bhāṇḍopaskaraṇaṃ yayau / (113.1) Par.?
itastataḥ samānītam apunardānacetasā // (113.2) Par.?
uccaiḥkṛtalatāpāṇirbhāṭakānītaghoṭakaḥ / (114.1) Par.?
jhāṅkārapārṣṇiprahatir vadanenāñcatā muhuḥ // (114.2) Par.?
saṃtarjayanniva janaṃ jyo..rtamiva kurvatā / (115.1) Par.?
śithilasthūlavasanaḥ sa yayau puram utphalan // (115.2) Par.?
praviveśa tato grāmaṃ sudhautasitakarpaṭaḥ / (116.1) Par.?
kṣayāya grāmyamatsyānāṃ vṛddho baka ivāgataḥ // (116.2) Par.?
atha bhojanacaryādivyapadeśaiḥ sahasraśaḥ / (117.1) Par.?
tasya yakṣeśvarasyeva nidhānānyāyayuḥ puraḥ // (117.2) Par.?
yogī haraṇacintāsu prayogī bhūrjayojane / (118.1) Par.?
viyogī nijadārāṇāṃ bhogī narakasampadām // (118.2) Par.?
nopayogī phalotpattau doṣodyogī tu kevalam / (119.1) Par.?
aśokaḥ satataṃ rogī niyogī jayati prabhuḥ // (119.2) Par.?
vṛkṣārohasahasreṣu prāyaḥklāntaśateṣu ca / (120.1) Par.?
grāme tasya vipanneṣu narakapratimābhavat // (120.2) Par.?
gavāṃ daṇḍāya yaścakre nidhanāvadhibandhanam / (121.1) Par.?
kā nāma gaṇanā tasya nṛṣu sarvāparādhiṣu // (121.2) Par.?
sarvasvaharaṇaṃ bandho nigraho gṛhabhañjanam / (122.1) Par.?
iti tasya mukhādghoraṃ na cacāla vacaḥ sadā // (122.2) Par.?
pañcaṣāḥ satataṃ tasya karabhā iva bhārikāḥ / (123.1) Par.?
ghṛtamākṣikadīnāramaricārdrakasaindhavam // (123.2) Par.?
mudgakambalamāyūropānanmeṣavihaṅgamam / (124.1) Par.?
bisadrākṣāmadhughaṭākṣoṭaparyaṅkapīṭhikam // (124.2) Par.?
kāṃsyatāmrāyasānekagṛhopaskaraṇādikam / (125.1) Par.?
ninyustattadaviśrāntā gṛhaṃ yaccāvadadvacaḥ // (125.2) Par.?
daṇḍatyājanalekhāṃśca sa prāptānsvāmino 'ntikāt / (126.1) Par.?
sādhikṣepaṃ sathūtkāraṃ cakāra tilaśo nakhaiḥ // (126.2) Par.?
nityaṃ māṃsaghṛtāhāraḥ sa rājapuruṣe sthite / (127.1) Par.?
bhuṅkte vilavaṇaṃ dambhādeko mudgapaladvayam // (127.2) Par.?
iti mārgapatirvyāpāriko vā /
nirasya mūladiviraṃ cauryāṇām acikitsakam / (128.1) Par.?
cakāra vārikaṃ so 'tha cikitsācaturaṃ param // (128.2) Par.?
sa mukto bandhanāttena kṣipraṃ dvādaśavārṣikāt / (129.1) Par.?
lilekha kūṭakapaṭaṃ prakaṭākṣarakovidaḥ // (129.2) Par.?
kṛttāṅguṣṭhaḥ sa vāmena pāṇinā diviro rahaḥ / (130.1) Par.?
khala..sya gṛhaṃ gatvā vidadhe bhūrjayojanam // (130.2) Par.?
gṛhītvā madyakalaśaṃ sa jānuyugalāntare / (131.1) Par.?
muhurmuhuḥ parimitaṃ pibanbahutaraṃ śanaiḥ // (131.2) Par.?
lilekha cīrīcītkāratāraṃ kalamarekhayā / (132.1) Par.?
antyāṅgulyā sanirghoṣaṃ lālayotpuṃsitākṣaraḥ // (132.2) Par.?
vilumpanvipragodevanityanaimittikavyayam / (133.1) Par.?
śrīcarmakāraguruṇā rugṇanāthena bhāṣitam // (133.2) Par.?
śivabhaktibharākrandaṃ muhurgāyankharasvaraḥ / (134.1) Par.?
yūkāḥ piṣannakhāgreṇa muhuruccitya kambalāt // (134.2) Par.?
muhurniḥśvasya niḥśvasya nindansaṃsāraceṣṭitam / (135.1) Par.?
vyayena sa samīkurvanpraveśaṃ harṣanirbharaḥ // (135.2) Par.?
āviṣṭa iva vetālaścakampe madyaghūrṇitaḥ / (136.1) Par.?
utsaratpaṭalīmiśrakaṅkāvalayamālitaḥ // (136.2) Par.?
sthūlabhūrjaphaḍatkārasphāravādyarasākulaḥ / (137.1) Par.?
karparīcchidraniryātavyāvalgivṛṣaṇadvayaḥ // (137.2) Par.?
luṭhatpūrṇamaṣībhāṇḍacchaṭācchuritavigrahaḥ / (138.1) Par.?
nanarta diviraḥ kṣībo nagno bhagnabṛsīghaṭaḥ // (138.2) Par.?
dhūsaro maladigdhāṅgaḥ sa piśāca ivotthitaḥ / (139.1) Par.?
janajīvāpahāreṇa nananda madanirbharaḥ // (139.2) Par.?
kakṣākuṭṭanasaṅghaṭṭaṭāṃkārā..jakāriṇaḥ / (140.1) Par.?
skandhavādyarasaḥ ko 'pi tasyābhūnnirjane ciram // (140.2) Par.?
iti grāmadiviraḥ /
vyāpṛto 'pyaniśaṃ tena divireṇāpahāriṇā / (141.1) Par.?
vātenevānalaḥ sārdhaṃ jajvāla janakānanam // (141.2) Par.?
acirādatha saṃvṛtte gṛhe tasya mahādhane / (142.1) Par.?
alaṃkṛtā mālyavatī tāmbūladalanavratā // (142.2) Par.?
gṛhiṇī darpaṇaparā rājamārgāvalokinī / (143.1) Par.?
babhāra tadvirahitā bhūpālalalanāmadam // (143.2) Par.?
hāro bhārāyate hematāṭaṅkaṃ me na vallabham / (144.1) Par.?
dhigvaṇigvanitāyogyāṃ gurvīṃ kanakasūtrikām // (144.2) Par.?
ekaivaikāvalī kāntā laliteyaṃ priyā mama / (145.1) Par.?
iti darpagirā tasyā nābhavat kasya vismayaḥ // (145.2) Par.?
aho bhagavatī kāryasarvasiddhipradā maṣī / (146.1) Par.?
aho prabalavānko 'pi kalamaḥ kamalāśrayaḥ // (146.2) Par.?
yā papau yācitaṃ cāmaṃ bhagnasyūtāśmabhājane / (147.1) Par.?
tayaiva pīyate raupyapātre kastūrikāmadhu // (147.2) Par.?
ityadhastāṃ samālokya harmye kāyasthasundarīm / (148.1) Par.?
tatprātiveśmikasutāḥ kulīnā jaguraṅganāḥ // (148.2) Par.?
Duration=0.72274518013 secs.