Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9028
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sāpi bālakuraṅgākṣī yauvanena pramāthinā / (1.1) Par.?
bhidyamāneva darpeṇa na dadarśa vasundharām // (1.2) Par.?
śvaśrūjanaviruddhā sā taruṇaprātiveśmikā / (2.1) Par.?
parihāsakathāśīlā gītavādyānurāgiṇī // (2.2) Par.?
cārusaurabhaliptāṅgī na sā jagrāha kañcukam / (3.1) Par.?
darśayantī stanābhogam ardhasrastaśiro'ṃśukā // (3.2) Par.?
jṛmbhamāṇā parāvṛttya sācīkṛtavilocanā / (4.1) Par.?
janamaikṣata lolākṣī valitatrivalīlatā // (4.2) Par.?
ayatnasādhyāṃ tāṃ vīkṣya viṭā lalitalocanām / (5.1) Par.?
babhramustadgṛhopānte nirvyāpāragatāgatāḥ // (5.2) Par.?
ciraṃ tadarthinaścitravastraveṣavibhūṣitāḥ / (6.1) Par.?
sugandhitailatāmbūladhūpādivyayakāriṇaḥ // (6.2) Par.?
niyogidhanabaddhāśāḥ strīratnaprāptisotsukāḥ / (7.1) Par.?
sasmitākṣinikocādivikāraśatakāriṇaḥ // (7.2) Par.?
tajjñairapyaparijñātapadāś chidrapratīkṣiṇaḥ / (8.1) Par.?
daṃśakāmā bhujaṅgāste līlākuṭilagāminaḥ // (8.2) Par.?
śūnyāṃ devakuṭīṃ gatvā prasiddhāḥ pāradārikāḥ / (9.1) Par.?
dvitrāstatsaṅgamopāyaṃ prātiveśmyā vyacintayan // (9.2) Par.?
eko 'vadattatra viṭaḥ sulabhaiṣā na saṃśayaḥ / (10.1) Par.?
khalvāṭaṃ tundilaṃ vṛddhaṃ svapatiṃ sahate katham // (10.2) Par.?
nityapravāsinaṃ lubdhamīrṣyāluṃ suratāsaham / (11.1) Par.?
mattacchāgamadāmodaṃ bahalaṣṭhīvinaṃ śaṭham // (11.2) Par.?
sutoparodhovandhyāyā nāsyā na ca vayaḥkṣayaḥ / (12.1) Par.?
na ca duḥkhābhibhūtāsau rāgadagdhā na lakṣyate // (12.2) Par.?
etairhi doṣairnāyānti duḥśīlā api yoṣitaḥ / (13.1) Par.?
aparaḥ prāha bhavatā sābhiprāyaṃ vicintitam / (13.2) Par.?
pratyāsattyā paricaye kintu yatno vidhīyatām // (13.3) Par.?
vivāhayajñatīrthādidevayātrotsavairvinā / (14.1) Par.?
na labhyate paricayaḥ paradāropasarpaṇe // (14.2) Par.?
suciraṃ prekṣaṇaṃ lolakuntalottālanaṃ muhuḥ / (15.1) Par.?
tatsambaddhāḥ sāpadeśāḥ kathāstyāgaprakāśanam // (15.2) Par.?
bhogasaubhāgyayaśasāṃ prasiddhipratipādanam / (16.1) Par.?
mandamandaṃ vacaḥ svairaṃ tadvākyaśravaṇādaraḥ // (16.2) Par.?
tanmukhanyastanayanaṃ cumbanāliṅganaṃ śiśoḥ / (17.1) Par.?
śilpasampādanaṃ cāsyā vastrālaṃkaraṇekṣitam // (17.2) Par.?
jāte paricaye mālyatāmbūlādisamarpaṇam / (18.1) Par.?
bhittau nipīḍanaṃ gāḍhaṃ vijane paricumbanam // (18.2) Par.?
guhyasparśo ratiśceti śīlavidhvaṃsayuktayaḥ / (19.1) Par.?
itthaṃ kā nāma na mayā kṛtā śīlaparāṅmukhī // (19.2) Par.?
niyogibhāryā labhyaiva sarvadā gamanonmukhī / (20.1) Par.?
iti pāradārikaḥ /
athāvadattṛtīyo 'pi svādhīnaṃ sarvameva naḥ / (20.2) Par.?
kintvatra vidhivaimukhyād vighnaḥ samupalakṣyate // (20.3) Par.?
yo 'yaṃ tīkṣṇākṣapaṭale citraguptaviceṣṭitaḥ / (21.1) Par.?
niḥśeṣajīvanātaṅkavidhāyī nirguṭāntakaḥ // (21.2) Par.?
bhārakocchṛṅkhalāyāsakhaṇḍalekhyādiyuktibhiḥ / (22.1) Par.?
nirguṭāḥ prāpitā yena gopālapaśupālatām // (22.2) Par.?
na kālo yadi nāmāsau tat kiṃ jīvanahṛnnṛṇām / (23.1) Par.?
pakṣā..........ścettatkimekāṅganāśanaḥ // (23.2) Par.?
kiyanto 'dya mṛtāḥ kutra pṛcchanniti muhurmuhuḥ / (24.1) Par.?
mṛtajīvī śvatulyo 'sau bhuṅkte kāpālikavratam // (24.2) Par.?
haraṇodyatahasto 'sau sādhūnāmapi vartane / (25.1) Par.?
sadoṣairdīyate 'smābhirnarakāya tilāñjaliḥ // (25.2) Par.?
yadyapyasau snuṣākāmī kalyapālakulojjvalaḥ / (26.1) Par.?
tathāpi sarvaḥ sarvajñaḥ paradoṣānudarśane // (26.2) Par.?
athavāstyeva me mitraṃ śaktimānrājavallabhaḥ / (27.1) Par.?
vāṅmātreṇaiva naḥ sarvaṃ saṃrakṣiṣyati jīvanam // (27.2) Par.?
agāradāhino dhenustrīśiśubrāhmaṇāntakāḥ / (28.1) Par.?
bahavo rakṣitāstena digvārtāmātrasevakāḥ // (28.2) Par.?
iti jīvanadiviraḥ /
gṛhaṃ niyogikāntāyāḥ praviśatyatinirbharam / (29.1) Par.?
eṣā śramaṇikā nityaṃ kuṭṭanī vajrayoginī // (29.2) Par.?
yā mātā vaśyayogānāṃ jārāṇāṃ siddhadūtikā / (30.1) Par.?
naropapattidīkṣāsu strīṇāṃ samayadevatā // (30.2) Par.?
arundhatīmapi kṣipraṃ pratārayati līlayā / (31.1) Par.?
purāṇapuṃścalī sā hi jāhnavīṃ manyate tṛṇam // (31.2) Par.?
sā samīhitamasmākamacireṇa vidhāsyati / (32.1) Par.?
ityuktvā te yayurdhūrtā vṛddhaśramaṇikāgṛham // (32.2) Par.?
tāmeva harmye hariṇalocanām / (33.1) Par.?
sattrabhojanapūrṇāṅgaḥ kadācidatha sattrabhojanapūrṇāṅgaḥ punarāyātayauvanaḥ // (33.2) Par.?
nirdagdhacandanasphāratilakaḥ pṛthujūṭabhṛt / (34.1) Par.?
māyūropānadāmandamandarārāvagarvitaḥ // (34.2) Par.?
kakṣāntasaṃvṛtapaṭo brāhmaṇānapi na spṛśan / (35.1) Par.?
re re dāsīsutetyādi janaṃ kopena bhartsayan // (35.2) Par.?
malapatraṃ vahanmūrkho dadarśa maṭhadaiśikaḥ / (36.1) Par.?
sahasā vismayāviṣṭo daṣṭo makaraketunā // (36.2) Par.?
niyogigṛhabālānāmupādhyāyamupetya saḥ / (37.1) Par.?
āyayau māsamūlyena nityamakṣaraśikṣakaḥ // (37.2) Par.?
labdhapraveśastāmeva dhyāyandhūrtaḥ papāṭha saḥ / (38.1) Par.?
jānannapi lipiṃ sarvāmoṃkāramalikhacchanaiḥ // (38.2) Par.?
kautukādgṛhanārībhirvṛtastasthau tadunmukhaḥ / (39.1) Par.?
upādhyāyo 'pi dīnāragaṇanāṃ vidadhaddhiyā // (39.2) Par.?
aṣṭāvatārastotreṇa sarvajña iva garvitaḥ / (40.1) Par.?
daiśikaṃ pāṭhayāmīti so 'bhūdadhikamuddhataḥ // (40.2) Par.?
pāntu no bhagavatpādā jaghanyajanavatsalāḥ / (41.1) Par.?
paralokasya hantāro gamane kṣemakāriṇaḥ // (41.2) Par.?
bhābhūto kuṅkumārdrau ....rainaisaddṛśau ....musimusi lakṣaṇau phenaparvau / (42.1) Par.?
.... maṇikanakadharau divyagandhānuliptau saṅgrāmeṇa praviṣṭau palupa...nau labhyatāṃ rājyalakṣmīḥ // (42.2) Par.?
gaṅgāyamunayorbilvavṛṣabhaṃ pūrṇakumbhayoḥ / (43.1) Par.?
pañcacandanalīpaṭṭabandhaṃ bhaviṣyati // (43.2) Par.?
ityādi dattvā bālānāṃ nityaṃ phalahakeṣu saḥ / (44.1) Par.?
varṣaṃ tiṣṭhati niḥśaṃko gaṇayanmāsavetanam // (44.2) Par.?
kartanaṃ likhanaṃ sūcīpaṭṭikāvānamauṣadham / (45.1) Par.?
kurvanna vetti purataḥ sthitānno vā kumārakān // (45.2) Par.?
upādhyāyetyabhihito vakti krodhāgninā jvalan / (46.1) Par.?
gāndharvikaścarmakṛdvā kiṃ tavāsmīti niṣṭhuraḥ // (46.2) Par.?
iti dārkopādhyāyaḥ /
sasmitaṃ sasmitālāpaṃ muhurgoṣṭhīvidhāyinam / (47.1) Par.?
niyogikāntā paśyantī daiśikaṃ nācalat tataḥ // (47.2) Par.?
sa bhāṣāṃ budhyamāno 'pi tattatstrībhirudāhṛtām / (48.1) Par.?
kiṃ bhaṇantīti papraccha prollasadbhrūlato muhuḥ // (48.2) Par.?
sa tābhir narmasotprāsasādhikṣepaviḍambanaiḥ / (49.1) Par.?
āyāsyamāno mattābhirabhūtprahasitānanaḥ // (49.2) Par.?
nāyaṃ kiṃcinmahābhāgo jānāti na ca budhyate / (50.1) Par.?
iti no bhejire lajjā vivastrā api tasya tāḥ // (50.2) Par.?
ṛṣyaśṛṅgavrataḥ so 'tha vi.. / (51.1) Par.?
tāsāṃ goṣṭhīrasābhijñaḥ stanau pasparśa pāṇinā // (51.2) Par.?
sa bījāśva ivotsṛṣṭo vaḍavāmaṇḍale yuvā / (52.1) Par.?
siṣeve lalanāḥ sarvāḥ proṣitasya niyoginaḥ // (52.2) Par.?
bhrātṛjāyāṃ svasāraṃ ca tāṃ ca bhāryāṃ mṛgīdṛśam / (53.1) Par.?
anyāścāsya sadā svairamakāmayata daiśikaḥ // (53.2) Par.?
tāstena jāraguruṇā kṛtadīkṣā varāṅganāḥ / (54.1) Par.?
babhūvuḥ sarvagāminyo nirvikalpavrate sthitāḥ // (54.2) Par.?
iti maṭhadaiśikaḥ /
tayā śramaṇikādūtyā tataste 'pi kṛtodyamāḥ / (55.1) Par.?
dhūrtāḥ svādhīnatāṃ prāptāṃ svairiṇīṃ tāṃ siṣevire // (55.2) Par.?
athādhikārī taruṇīṃ sotkaṇṭhastāṃ smaranpriyām / (56.1) Par.?
bhṛtavastro viveśāśu mithyāgrāmacikitsayā // (56.2) Par.?
sa sevārthaṃ samānītaghṛtamākṣikasarpiṣā / (57.1) Par.?
bhārikairdhanikairbhītyā nagaraṃ samapūrayat // (57.2) Par.?
prāptaṃ vilokya sucirāttaṃ dṛṣṭānekakāmukā / (58.1) Par.?
pīvaraṃ grāmyamāsannarogaṃ pūrṇamivāmbunā // (58.2) Par.?
tāṃ ca meṣaghṛtāmikṣākilāṭamadhusampadam / (59.1) Par.?
rurodaikena netreṇa jahāsānyena tadvadhūḥ // (59.2) Par.?
idaṃ suruciraṃ vastraṃ krītamābharaṇaṃ ca te / (60.1) Par.?
tasyetivādino dṛptā sā cakre sarvamaśrutam // (60.2) Par.?
sā śirovedanāvyājanibaddhābhyaṅgapaṭṭikā / (61.1) Par.?
stanantī sasvanaṃ patyurnābhavatpārśvavartinī // (61.2) Par.?
tato vācālavācālamālākalakalākule / (62.1) Par.?
gṛhe tasyābhavad vyagragrāmadāse mahotsavaḥ // (62.2) Par.?
dinānte bahubhaktāśī lohitāsavadurmadaḥ / (63.1) Par.?
niyogī śayane tasthau kumbhakarṇa ivāparaḥ // (63.2) Par.?
atha kṛcchrādivābhyetya rātriśeṣe tadaṅganā / (64.1) Par.?
āliṅgane samudvignā cumbane valitānanā // (64.2) Par.?
rundhānā jaghanasparśamūrusvastikaniścalā / (65.1) Par.?
gṛhavyāpārakhinneva nidrāṃ cakre mudhaiva sā // (65.2) Par.?
tataḥ prabhāte prasṛte bhūrjabhāṇḍādike puraḥ / (66.1) Par.?
vadantī sarvagātreṣu śūlaṃ sāpyakarotklamam // (66.2) Par.?
athāhūtaḥ parijanairvaidyo madyāmiṣapriyaḥ / (67.1) Par.?
nidhiṃ hastagataṃ daivānmanyamānaḥ samāyayau // (67.2) Par.?
sabhārtṛkā /
namo vidyāvihīnāya vaidyāyāvadyakāriṇe / (68.1) Par.?
nihatānekalokāya sarpāyevāpamṛtyave // (68.2) Par.?
bhrānto gṛhaśataṃ tūrṇaṃ bhārākrānta ivocchvasan / (69.1) Par.?
lalāṭasvedasalilaṃ pāṇinā vikṣipanmuhuḥ // (69.2) Par.?
vahannauṣadhasaṅketanāmasaṃyogacīrikām / (70.1) Par.?
kṛtāntādhikṛtasyāgrādyaḥ prāyastha ivāgataḥ // (70.2) Par.?
cikitsako 'rthaprāṇānāṃ vyādhīnāmacikitsakaḥ / (71.1) Par.?
ājīvamīśvaraḥ śūlī yena na tyajyate janaḥ // (71.2) Par.?
sa vaidyaḥ kālakūṭo vā vyālo vetāla eva vā / (72.1) Par.?
bhūyasā yāti māṃsena yaḥ kṣipramanukūlatām // (72.2) Par.?
sa vaidya eva kupito vāyurāyuḥkṣayaṅkaraḥ / (73.1) Par.?
hastasparśena trimalakṣālakaḥ kṣapitendriyaḥ // (73.2) Par.?
kṛcchrasannyāsakṛtpuṃsāṃ prāṇācāryaḥ kimucyate / (74.1) Par.?
sthitaṃ bhuktaṃ nu pītaṃ nu vaidyeneti pralāpinaḥ // (74.2) Par.?
yā .. vidhatte yatnena bhiṣagārtopajīvakaḥ / (75.1) Par.?
nagarotsavayātrāsu vivāheṣvatibhojanāt / (75.2) Par.?
janatā yāti yanmāndyaṃ tadvaidyasya śaneḥ phalam // (75.3) Par.?
guhyāṅgasparśakṛtstrīṇāṃ bahvāśī jīvitāpahaḥ / (76.1) Par.?
nṛṇāṃ tridoṣakṛtsatyaṃ vaidya eva na tu jvaraḥ // (76.2) Par.?
vidyāvirahitā vaidyāḥ kāyasthāḥ prabhaviṣṇavaḥ / (77.1) Par.?
durācārāśca guravaḥ prajānāṃ kṣayahetavaḥ // (77.2) Par.?
upasṛtya sa pasparśa stanau tasyāḥ susaṃhatau / (78.1) Par.?
kaṭhinau satatasparśau khalaḥ khalatarāviva // (78.2) Par.?
laṅghanaṃ sahate naiṣā hitaṃ śūle na bṛṃhaṇam / (79.1) Par.?
karotu mama cintāsu sarvāhāraṃ mayā saha // (79.2) Par.?
jaḍā hyasyāḥ sthitā buddhirdhātuśca viṣamaḥ sthitaḥ / (80.1) Par.?
tasmātsnigdhā dadhi pūrvamatra yojyaṃ saśarkaram // (80.2) Par.?
ityukte vaidyanāthena strībhiḥ tūrṇaṃ sasambhramam / (81.1) Par.?
āhūtaḥ pādapatanairjyotirgaṇaka āyayau // (81.2) Par.?
vaidyaḥ /
jyotiḥśāstravide tasmai namo 'stu jñānacakṣuṣe / (82.1) Par.?
varṣaṃ pṛcchatyavarṣaṃ vā dhīvarānyo vinaṣṭadhīḥ // (82.2) Par.?
grahanakṣatratārāṇāṃ saṃkhyāne 'pyakṛtaśramaḥ / (83.1) Par.?
atītānāgatajñānadambhāya malapatrabhṛt // (83.2) Par.?
tava varṣatrayīmadhye kaścidvittavyayo bhavet / (84.1) Par.?
jvaraśca netrapīḍā ca lābhāṃśo 'pyavicintitaḥ // (84.2) Par.?
na kaścidupakāraṃ te manyate śatravaśca te / (85.1) Par.?
santi tebhyo bhayaṃ deharakṣāyāṃ naiva bādhate // (85.2) Par.?
durbalo dṛśyase bhrātaryūṣaṃ na kuruṣe katham / (86.1) Par.?
apyasti kāmalā nūnaṃ tāṃ mantreṇa nudāmyaham // (86.2) Par.?
iti sādhāraṇajñānamantravaidyakamiśritam / (87.1) Par.?
jyotiḥśāstraṃ vigaṇayanyo muṣṇāti jaḍāśayān // (87.2) Par.?
prāṅniyogivadhūvṛttaṃ jānannapi janaśrutam / (88.1) Par.?
dhūrto dhūlipaṭe cakre rāśicakraṃ mudhaiva saḥ // (88.2) Par.?
kṣipte niyoginā tatra dīnārakusumotkare / (89.1) Par.?
dambhastabdhaściraṃ tasthau svāṅgulīgaṇanāparaḥ // (89.2) Par.?
tato 'vadanmandamandaṃ protkṣiptabhrūlato muhuḥ / (90.1) Par.?
iyamāpāṇḍuramukhī ratikāmena pīḍitā // (90.2) Par.?
durnivāraśca nārīṇāṃ piśāco ratirāgakṛt / (91.1) Par.?
punaḥ śūnyagṛhe snātā guhyakena nirambarā / (91.2) Par.?
gṛhītetyatra paśyāmi cakre śukrasamāgamāt // (91.3) Par.?
iti gaṇakaḥ
tataḥ prayāte gaṇake cintite śukrapūjane / (92.1) Par.?
niryatpalālapūlīkaḥ pādato dhūlidhūsaraḥ // (92.2) Par.?
dāmabaddhakaṭirgrāmyaḥ śīrṇaniṣka..lakaḥ / (93.1) Par.?
visṛṣṭaṃ tatsahāyena dadau lekhaṃ niyoginaḥ // (93.2) Par.?
eḍikāvyapadeśena gāvaḥ pādairhṛtā daśa / (94.1) Par.?
tāsāṃ madhyān mṛtāḥ pañca pañca śeṣāḥ sthitāḥ khale // (94.2) Par.?
tanmuktaye tvarāyātāḥ sahanto 'pi dinatrayam / (95.1) Par.?
tadabhāve 'pi lābhaste grāme daṇḍaḥ patiṣyati // (95.2) Par.?
ghṛtanāḍīnimittena yaścāsau bandhane dhṛtaḥ / (96.1) Par.?
so 'pi vipro nirāhārastīkṣṇaḥ pañcatvamāgataḥ // (96.2) Par.?
pādāntike ca prahitaṃ tasya pradhanapatrakam / (97.1) Par.?
baddhaṃ mayā tatkalatraṃ mudritaṃ sakalaṃ gṛham // (97.2) Par.?
yānskandhakanimittena prāyasthānparipālakaḥ / (98.1) Par.?
pradadau māsavṛttyaiva te mayā tadgṛhe dhṛtāḥ // (98.2) Par.?
dhānyarāśiḥ prabhūto 'sti tūrṇamāgamyatāmiha / (99.1) Par.?
tātparyamiti vijñaptāḥ pādā jyeṣṭhārkavāsare // (99.2) Par.?
khvāśapatiḥ tūṇarakṣako
vācayannityasau lekhaṃ tasya karmaṇyatāṃ tataḥ / (100.1) Par.?
praśaśaṃsa sahāyasya niyogī harṣanirbharaḥ // (100.2) Par.?
so 'bhūtpūrvataraṃ bauddhastato dambhāya vaiṣṇavaḥ / (101.1) Par.?
rakṣārthamatha bhāryāyā jātakaulāgamādaraḥ // (101.2) Par.?
ānināya guruṃ garvadambhalobhaniketanam / (102.1) Par.?
māyākuhakalaulyānāṃ dīkṣāsamayamaṇḍalam // (102.2) Par.?
namaste gurunāthāya dhanadārāpahāriṇe / (103.1) Par.?
kṣobhiṇe sarvabhakṣāya yakṣāyeva kṣapāśine // (103.2) Par.?
bhālanyastārdhasindūrapattrikāpuṣpagucchakaḥ / (104.1) Par.?
bindūpabindunityārdramahālālāṭakarparaḥ // (104.2) Par.?
karṇamūlaśikhāmātragrathitasvalpajūṭikaḥ / (105.1) Par.?
kuṅkumāṅkitakarṇāgraḥ kācarākṣo mahāhanuḥ // (105.2) Par.?
khalvāṭo viralaśmaśrurdīrghavākpraskhalankvacit / (106.1) Par.?
bibhrāṇo vadanaṃ vṛddhamahiṣībhagavibhramam // (106.2) Par.?
kṣaṇātpibati yo madyaghaṭaṃ ghaṭaghaṭāravaiḥ / (107.1) Par.?
tasya kaṇṭhapraṇālasya sthaulyaṃ kenopamīyatām // (107.2) Par.?
madyamāṃsadurāmodamalinaṃ yogapaṭṭakam / (108.1) Par.?
dadhānaḥ stanasampūrṇaṃ vakṣasā rākṣasākṛtiḥ // (108.2) Par.?
sindūrapūrṇagambhīranābhirandhropaśobhitaḥ / (109.1) Par.?
lopikāpūpaśapharāmikṣābhṛtamahodaraḥ // (109.2) Par.?
madhumāṃsakṛtājīrṇapratyagrāmodaduḥsahān / (110.1) Par.?
dhūmodgāragaḍatkārān muñcanmegha ivākulaḥ // (110.2) Par.?
gurur gurutarāvidyāvadyamadyamadāndhadhīḥ / (111.1) Par.?
ahaṃkāra ivākāramāgataḥ pratyadṛśyata // (111.2) Par.?
ākāreṇa gururguruśca vacasā kausīdyamaurkhyairgurur meḍhreṇātigurus tathāsyakuharaśmaśrūdarasphigguruḥ / (112.1) Par.?
veśyākāminiyogivañcanaguruḥ sadvṛttaśūnyo guruścitraṃ sarvaguruḥ śivoditamahāśikṣāsu nityaṃ laghuḥ // (112.2) Par.?
api nāma sa jāyeta pavitracaritaḥ kṣitau / (113.1) Par.?
aśaucanidhayo yena guravo nopasevitāḥ // (113.2) Par.?
ahaṃpūrvikayā sarve patitāstasya pādayoḥ / (114.1) Par.?
cakruḥ śirobhirbhūkampaluṭhatpiṭharakabhramam // (114.2) Par.?
rakṣāyai nijabhāryāyāḥ sampadāṃ ca vivṛddhaye / (115.1) Par.?
niyoginā yāgavidhau vijñapto bhagavānguruḥ // (115.2) Par.?
likhitvā kuṅkumenāśu svalpasambhāracīrikām / (116.1) Par.?
hṛṣṭaḥ prātaḥ sameṣyāmītyuktvā prāyātsahānugaiḥ // (116.2) Par.?
guruḥ
śvaśuro yāgasambhāre yatnāhūto niyoginā / (117.1) Par.?
pāpī dharmādhikaraṇadiviro 'tha samāyayau // (117.2) Par.?
tasmai namo 'stu nagarācāryavaryāya bhogine / (118.1) Par.?
yasya haste sthitā bhūmiḥ saśailavanakānanā // (118.2) Par.?
karoti praśrayaṃ vakti madhuraṃ diviraḥ puraḥ / (119.1) Par.?
jaracchagalaśṛṅgābhāṃ na ca tyajati vakratām // (119.2) Par.?
kalamāṅkitakarṇena bhūrjapatrakapāṇinā / (120.1) Par.?
āsthānadivireṇeyaṃ grastā bhagavatī mahī // (120.2) Par.?
mithyā mahāvarāheṇa daityeṣvāḍambaraḥ kṛtaḥ / (121.1) Par.?
āsthānadivirairgrastā yadiyaṃ noddhṛtā kṣitiḥ // (121.2) Par.?
utthāya veśyāśayanātprabhāte madyaghūrṇitaḥ / (122.1) Par.?
dhanārthī diviraḥ śastamukhaṃ draṣṭuṃ pratīkṣate // (122.2) Par.?
nūnaṃ niśi bhagāpānaṃ karoti diviraḥ sadā / (123.1) Par.?
prātaḥ prātarmṛdā vaktraṃ kṣālayatyanyathā katham // (123.2) Par.?
snāto mṛddarbhatilabhṛtkaroti suciraṃ japam / (124.1) Par.?
diviraḥ kūṭasaṃketapaṭīpātrāṇi cintayan // (124.2) Par.?
vipraṃ puraḥ samāyāntaṃ thūtkṛtya tvaritaḥ punaḥ / (125.1) Par.?
praviśya gehaṃ niryāti śaṅkamānaḥ parābhavam // (125.2) Par.?
śrīkāmo gomayabhrāntyā vandate śvaśakṛtpathi / (126.1) Par.?
puraścāptāṃ siddhikāmaścaṇḍālīṃ sakaraṇḍakām // (126.2) Par.?
suprabhātatarāyātaiḥ sakaṣṭaśaṭilair vṛtaḥ / (127.1) Par.?
āsthānaṃ yāti kalayanbhṛṣṭamāṃsaṃ sapānakam // (127.2) Par.?
bhūrjapeṭalaḍatklinnamaṣī subhṛtabhājanaḥ / (128.1) Par.?
kathayanniva gandhena bhāvinīṃ narakasthitim // (128.2) Par.?
maṣīviṣārdrayā nighnansādhūnkalamadaṃṣṭrayā / (129.1) Par.?
āsthānajaladherantardiviro makarāyate // (129.2) Par.?
tanmaṣīvipruṣastasya dṛśyante kalamacyutāḥ / (130.1) Par.?
bhuvo viluṇṭhyamānāyāḥ sāñjanāśrukaṇā iva // (130.2) Par.?
adhomukhā vimānebhyaḥ patanto divi rodanam / (131.1) Par.?
kurvanti pitarastasya yo bhuṅkte divirodanam // (131.2) Par.?
jāmātuḥ śrīmato dṛṣṭvā sa gṛhaṃ harṣanirbharaḥ / (132.1) Par.?
acintayatkadāsyāpi ṣaṭir daivādbhavediti // (132.2) Par.?
āsthānadiviraḥ /
tatsaṃgatyāpyadṛśyanta bhūrjabhaṭṭā bhayaṅkarāḥ / (133.1) Par.?
tadgṛhe kalayanto 'ntastasya sthāvaraviplavam // (133.2) Par.?
saṃharanti sadā lokānye sasthāvarajaṅgamān / (134.1) Par.?
tebhyaḥ pralayakāribhyo bhaṭṭebhyo 'stu namo namaḥ // (134.2) Par.?
ṣaṭīpāśasamākṛṣṭaḥ prāpto 'dhikaraṇaṃ bhayāt / (135.1) Par.?
sādhurnigīryate bhaṭṭairmatsyairiva jale baliḥ // (135.2) Par.?
bhaṭṭairbhaṭṭaiḥ sadiviraiḥ śaṭīnipatito janaḥ / (136.1) Par.?
mucyate nāsthiśeṣo 'pi raktakṣībairiva śvabhiḥ // (136.2) Par.?
brāhmaṇyādye hatā naiva rāmeṇa brahmarākṣasāḥ / (137.1) Par.?
āsthānabhaṭṭāste manye sadā khādanti mānuṣān // (137.2) Par.?
kṛtaḥ parājito jetā jayī yaiśca parājitaḥ / (138.1) Par.?
teṣāṃ svatantravacasāṃ vacasā kena jīvyate // (138.2) Par.?
ante narakapālairye vṛtā vetālatāṃ gatāḥ / (139.1) Par.?
ṣaṭyantaḥkṛtahṛdghaṇṭā bhaṭṭāste kasya nāntakāḥ // (139.2) Par.?
paśyannandho vadanmūkaḥ śṛṇvaṃśca badhiro 'dhamaḥ / (140.1) Par.?
utkocena vinā bhaṭṭaściraṃ nidrāyate śaṭhaḥ // (140.2) Par.?
utkocabhakṣaṇaṃ chidraśikṣaṇaṃ sādhutakṣaṇam / (141.1) Par.?
ṣaṭisaṃdhukṣaṇaṃ kūṭarakṣaṇaṃ bhaṭṭalakṣaṇam // (141.2) Par.?
carmakṛnnartakībhrātā saṃgatyā nartako 'bhavat / (142.1) Par.?
so 'tha gāruḍakalpajñaḥ prayātaḥ sasyapālatām // (142.2) Par.?
so 'pi grāmagaṇeśasya prāptaḥ prāsādapālatām / (143.1) Par.?
sandhivigrahakāyasthacākrikāsevako 'dhamaḥ // (143.2) Par.?
bhaṭṭatvam āptavān dūto draṅgadeśagatāgatāt / (144.1) Par.?
tasya putrāśca pautrāśca sarve 'dhikaraṇadvijāḥ // (144.2) Par.?
kuto 'nyathā bhavatyeṣāṃ vacaścarmakṛtāmiva / (145.1) Par.?
kakṣe sumahatī bhastrā śaṭidīnārabhājanam // (145.2) Par.?
Duration=0.74275398254395 secs.