Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): micro-macro cosmos speculation, puruṣa, primeval man
Show parallels Show headlines
Use dependency labeler
Chapter id: 9103
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
ātmaivedam agra āsīt puruṣavidhaḥ / (1.1) Par.?
so 'nuvīkṣya nānyad ātmano 'paśyat / (1.2) Par.?
so 'ham asmīty agre vyāharat / (1.3) Par.?
tato 'haṃnāmābhavat / (1.4) Par.?
tasmād apy etarhy āmantrito 'ham ayam ity evāgra uktvāthānyan nāma prabrūte yad asya bhavati / (1.5) Par.?
sa yat pūrvo 'smāt sarvasmāt sarvān pāpmana auṣat tasmāt puruṣaḥ / (1.6) Par.?
oṣati ha vai sa taṃ yo 'smāt pūrvo bubhūṣati ya evaṃ veda // (1.7) Par.?
so 'bibhet tasmād ekākī bibheti / (2.1) Par.?
sa hāyam īkṣāṃcakre yan mad anyan nāsti kasmān nu bibhemīti / (2.2) Par.?
tata evāsya bhayaṃ vīyāya / (2.3) Par.?
kasmāddhyabheṣyat / (2.4) Par.?
dvitīyād vai bhayaṃ bhavati // (2.5) Par.?
sa vai naiva reme / (3.1) Par.?
tasmād ekākī na ramate / (3.2) Par.?
sa dvitīyam aicchat / (3.3) Par.?
sa haitāvān āsa yathā strīpumāṃsau sampariṣvaktau / (3.4) Par.?
sa imam evātmānaṃ dvedhāpātayat / (3.5) Par.?
tataḥ patiś ca patnī cābhavatām / (3.6) Par.?
tasmād idam ardhabṛgalam iva sva iti ha smāha yājñavalkyaḥ / (3.7) Par.?
tasmād ayam ākāśaḥ striyā pūryata eva / (3.8) Par.?
tāṃ samabhavat / (3.9) Par.?
tato manuṣyā ajāyanta // (3.10) Par.?
so heyam īkṣāṃcakre kathaṃ nu mātmana eva janayitvā sambhavati / (4.1) Par.?
hanta tiro 'sānīti / (4.2) Par.?
sā gaur abhavad vṛṣabha itaraḥ / (4.3) Par.?
tāṃ sam evābhavat / (4.4) Par.?
tato gāvo 'jāyanta / (4.5) Par.?
vaḍavetarābhavad aśvavṛṣa itaraḥ / (4.6) Par.?
gardabhītarā gardabha itaraḥ / (4.7) Par.?
tāṃ sam evābhavat / (4.8) Par.?
tata ekaśapham ajāyata / (4.9) Par.?
ajetarābhavad basta itaraḥ / (4.10) Par.?
avir itarā meṣa itaraḥ / (4.11) Par.?
tāṃ sam evābhavat / (4.12) Par.?
tato 'jāvayo 'jāyanta / (4.13) Par.?
evam eva yad idaṃ kiñca mithunam ā pipīlikābhyas tat sarvam asṛjata // (4.14) Par.?
so 'ved ahaṃ vāva sṛṣṭir asmy ahaṃ hīdaṃ sarvam asṛkṣīti / (5.1) Par.?
tataḥ sṛṣṭir abhavat / (5.2) Par.?
sṛṣṭyāṃ hāsyaitasyāṃ bhavati ya evaṃ veda // (5.3) Par.?
athety abhyamanthat / (6.1) Par.?
sa mukhāc ca yoner hastābhyāṃ cāgnim asṛjata / (6.2) Par.?
tasmād etad ubhayam alomakam antarataḥ / (6.3) Par.?
alomakā hi yonir antarataḥ / (6.4) Par.?
tad yad idam āhur amuṃ yajāmuṃ yajety ekaikaṃ devam etasyaiva sā visṛṣṭiḥ / (6.5) Par.?
eṣa u hy eva sarve devāḥ / (6.6) Par.?
atha yat kiñcedam ārdraṃ tad retaso 'sṛjata / (6.7) Par.?
tad u somaḥ / (6.8) Par.?
etāvad vā idaṃ sarvam annaṃ caivānnādaś ca / (6.9) Par.?
soma evānnam agnir annādaḥ / (6.10) Par.?
saiṣā brahmaṇo 'tisṛṣṭiḥ / (6.11) Par.?
yacchreyaso devān asṛjatātha yan martyaḥ sann amṛtān asṛjata tasmād atisṛṣṭiḥ / (6.12) Par.?
atisṛṣṭyāṃ hāsyaitasyāṃ bhavati ya evaṃ veda // (6.13) Par.?
taddhedaṃ tarhy avyākṛtam āsīt / (7.1) Par.?
tan nāmarūpābhyām eva vyākriyatāsau nāmāyam idaṃrūpa iti / (7.2) Par.?
tad idam apy etarhi nāmarūpābhyām eva vyākriyata asau nāmāyam idaṃrūpa iti / (7.3) Par.?
sa eṣa iha praviṣṭa ā nakhāgrebhyo yathā kṣuraḥ kṣuradhāne 'vahitaḥ syād viśvambharo vā viśvambharakulāye / (7.4) Par.?
taṃ na paśyanti / (7.5) Par.?
akṛtsno hi saḥ prāṇann eva prāṇo nāma bhavati / (7.6) Par.?
vadan vāk paśyaṃś cakṣuḥ śṛṇvañchrotraṃ manvāno manaḥ / (7.7) Par.?
tāny asyaitāni karmanāmāny eva / (7.8) Par.?
sa yo 'ta ekaikam upāste na sa veda / (7.9) Par.?
akṛtsno hy eṣo 'ta ekaikena bhavati / (7.10) Par.?
ātmety evopāsīta / (7.11) Par.?
atra hy ete sarva ekaṃ bhavanti / (7.12) Par.?
tad etat padanīyam asya sarvasya yad ayam ātmā / (7.13) Par.?
anena hy etat sarvaṃ veda / (7.14) Par.?
yathā ha vai padenānuvinded evaṃ kīrtiṃ ślokaṃ vindate ya evaṃ veda // (7.15) Par.?
tad etat preyaḥ putrāt preyo vittāt preyo 'nyasmāt sarvasmād antarataraṃ yad ayam ātmā / (8.1) Par.?
sa yo 'nyam ātmanaḥ priyaṃ bruvāṇaṃ brūyāt priyaṃ rotsyatītīśvaro ha tathaiva syāt / (8.2) Par.?
ātmānam eva priyam upāsīta / (8.3) Par.?
sa ya ātmānam eva priyam upāste na hāsya priyaṃ pramāyukaṃ bhavati // (8.4) Par.?
tad āhur yad brahmavidyayā sarvaṃ bhaviṣyanto manuṣyā manyante / (9.1) Par.?
kim u tad brahmāved yasmāt tat sarvam abhavad iti // (9.2) Par.?
brahma vā idam agra āsīt / (10.1) Par.?
tad ātmānam evāvet / (10.2) Par.?
ahaṃ brahmāsmīti / (10.3) Par.?
tasmāt tat sarvam abhavat / (10.4) Par.?
tad yo yo devānāṃ pratyabudhyata sa eva tad abhavat / (10.5) Par.?
tatharṣīnām / (10.6) Par.?
tathā manuṣyāṇām / (10.7) Par.?
taddhaitat paśyann ṛṣir vāmadevaḥ pratipede 'haṃ manur abhavaṃ sūryaś ceti / (10.8) Par.?
tad idam apy etarhi ya evaṃ vedāhaṃ brahmāsmīti sa idaṃ sarvaṃ bhavati / (10.9) Par.?
tasya ha na devāś canābhūtyā īśate / (10.10) Par.?
ātmā hy eṣāṃ sa bhavati / (10.11) Par.?
atha yo 'nyāṃ devatām upāste 'nyo 'sāvanyo 'ham asmīti na sa veda / (10.12) Par.?
yathā paśur evaṃ sa devānām / (10.13) Par.?
yathā ha vai bahavaḥ paśavo manuṣyaṃ bhuñjyur evam ekaikaḥ puruṣo devān bhunakti / (10.14) Par.?
ekasminn eva paśāv ādīyamāne 'priyaṃ bhavati kimu bahuṣu / (10.15) Par.?
tasmād eṣāṃ tan na priyaṃ yad etan manuṣyā vidyuḥ // (10.16) Par.?
brahma vā idam agra āsīd ekam eva / (11.1) Par.?
tad ekaṃ san na vyabhavat / (11.2) Par.?
tacchreyo rūpam atyasṛjata kṣatraṃ yāny etāni devatrā kṣatrāṇīndro varuṇaḥ somo rudraḥ parjanyo yamo mṛtyur īśāna iti / (11.3) Par.?
tasmāt kṣatrāt paraṃ nāsti / (11.4) Par.?
tasmād brāhmaṇaḥ kṣatriyaṃ adhastād upāste rājasūye / (11.5) Par.?
kṣatra eva tad yaśo dadhāti / (11.6) Par.?
saiṣā kṣatrasya yonir yad brahma / (11.7) Par.?
tasmād yady api rājā paramatāṃ gacchati brahmaivāntata upaniśrayati svāṃ yonim / (11.8) Par.?
ya u enaṃ hinasti svāṃ sa yonim ṛcchati / (11.9) Par.?
sa pāpīyān bhavati yathā śreyāṃsaṃ hiṃsitvā // (11.10) Par.?
sa naiva vyabhavat / (12.1) Par.?
sa viśam asṛjata / (12.2) Par.?
yāny etāni devajātāni gaṇaśa ākhyāyante vasavo rudrā ādityā viśve devā maruta iti // (12.3) Par.?
sa naiva vyabhavat / (13.1) Par.?
sa śaudraṃ varṇam asṛjata pūṣaṇam / (13.2) Par.?
iyaṃ vai pūṣā / (13.3) Par.?
iyaṃ hīdaṃ sarvaṃ puṣyati yad idaṃ kiñca // (13.4) Par.?
sa naiva vyabhavat / (14.1) Par.?
tacchreyo rūpam atyasṛjata dharmam / (14.2) Par.?
tad etat kṣatrasya kṣatraṃ yad dharmaḥ / (14.3) Par.?
tasmād dharmāt paraṃ nāsti / (14.4) Par.?
atho abalīyān balīyāṃsam āśaṃsate dharmeṇa / (14.5) Par.?
yathā rājñaivam / (14.6) Par.?
yo vai sa dharmaḥ satyaṃ vai tat / (14.7) Par.?
tasmāt satyaṃ vadantam āhur dharmaṃ vadatīti / (14.8) Par.?
dharmaṃ vā vadantaṃ satyaṃ vadatīti / (14.9) Par.?
etaddhyevaitad ubhayaṃ bhavati // (14.10) Par.?
tad etad brahma kṣatraṃ viṭ śūdraḥ / (15.1) Par.?
tad agninaiva deveṣu brahmābhavad brāhmaṇo manuṣyeṣu kṣatriyeṇa kṣatriyaḥ vaiśyena vaiśyaḥ śūdreṇa śūdraḥ / (15.2) Par.?
tasmād agnāv eva deveṣu lokam icchante brāhmaṇe manuṣyeṣu / (15.3) Par.?
etābhyāṃ hi rūpābhyāṃ brahmābhavat / (15.4) Par.?
atha yo ha vā asmāl lokāt svaṃ lokam adṛṣṭvā praiti sa enam avidito na bhunakti yathā vedo vānanūkto 'nyad vā karmākṛtam / (15.5) Par.?
yadi ha vā apy anevaṃvin mahatpuṇyaṃ karma karoti taddhāsyāntataḥ kṣīyata eva / (15.6) Par.?
ātmānam eva lokam upāsīta / (15.7) Par.?
sa ya ātmānam eva lokam upāste na hāsya karma kṣīyate / (15.8) Par.?
asmāddhyevātmano yadyat kāmayate tattat sṛjate // (15.9) Par.?
atho ayaṃ vā ātmā sarveṣāṃ bhūtānāṃ lokaḥ / (16.1) Par.?
sa yaj juhoti yad yajate tena devānāṃ lokaḥ / (16.2) Par.?
atha yad anubrūte tena ṛṣīṇām / (16.3) Par.?
atha yat pitṛbhyo nipṛṇāti yat prajām icchate tena pitṝṇām / (16.4) Par.?
atha yan manuṣyān vāsayate yad ebhyo 'śanaṃ dadāti tena manuṣyāṇām / (16.5) Par.?
atha yat paśubhyas tṛṇodakaṃ vindati tena paśūnām / (16.6) Par.?
yad asya gṛheṣu śvāpadā vayāṃsy ā pipīlikābhya upajīvanti tena teṣāṃ lokaḥ / (16.7) Par.?
yathā ha vai svāya lokāyāriṣṭim icchet evaṃ haivaṃvide sarvadā sarvāṇi bhūtāny ariṣṭim icchanti / (16.8) Par.?
tad vā etad viditaṃ mīmāṃsitam // (16.9) Par.?
ātmaivedam agra āsīd eka eva / (17.1) Par.?
so 'kāmayata jāyā me syād atha prajāyeya / (17.2) Par.?
atha vittaṃ me syād atha karma kurvīyeti / (17.3) Par.?
etāvān vai kāmaḥ / (17.4) Par.?
necchaṃścanāto bhūyo vindet / (17.5) Par.?
tasmād apy etarhy ekākī kāmayate jāyā me syād atha prajāyeyātha vittaṃ me syād atha karma kurvīyeti / (17.6) Par.?
sa yāvad apy eteṣām ekaikaṃ na prāpnoty akṛtsna eva tāvan manyate / (17.7) Par.?
tasyo kṛtsnatā / (17.8) Par.?
mana evāsyātmā / (17.9) Par.?
vāg jāyā / (17.10) Par.?
prāṇaḥ prajā / (17.11) Par.?
cakṣur mānuṣaṃ vittam / (17.12) Par.?
cakṣuṣā hi tad vindate / (17.13) Par.?
śrotraṃ daivam / (17.14) Par.?
śrotreṇa hi tacchṛṇoti / (17.15) Par.?
ātmaivāsya karma / (17.16) Par.?
ātmanā hi karma karoti / (17.17) Par.?
sa eṣa pāṅkto yajñaḥ / (17.18) Par.?
pāṅktaḥ paśuḥ / (17.19) Par.?
pāṅktaḥ puruṣaḥ / (17.20) Par.?
pāṅktam idaṃ sarvaṃ yad idaṃ kiñca / (17.21) Par.?
tad idaṃ sarvam āpnoti ya evaṃ veda // (17.22) Par.?
Duration=0.31539607048035 secs.