Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9030
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha yāgotsave tasminsarve divirabāndhavāḥ / (1.1) Par.?
alaṃkṛtāśca lalanā niyogigṛhamāyayuḥ // (1.2) Par.?
khaṭikā karaṇī haimī pārato ratnamūṭikā / (2.1) Par.?
sindūrādyā rajobhedāḥ pañcaraṅgakasūtrakam // (2.2) Par.?
śālicūrṇaṃ sitacchatraṃ śvetavastraṃ vitānakam / (3.1) Par.?
nārācāḥ kṣurikā sūtraṃ darpaṇaṃ vīrakartarī // (3.2) Par.?
patākā vyajanaṃ kūrcaḥ puṣpalakṣāṇi ṣoḍaśa / (4.1) Par.?
vārdhanīkalaśau tāmrau tilāstailaṃ mṛgājinam // (4.2) Par.?
sruksruvau samidho darbhā lājāḥ siddhārthakā ghṛtam / (5.1) Par.?
bilvapūgaphalākṣoṭajātīphalayavākṣatam // (5.2) Par.?
dhūpakuṅkumakarpūrakautukauṣadhicandanam / (6.1) Par.?
pādukāpīṭhaparyaṅkaghaṇṭikāghaṭakuṇḍakam // (6.2) Par.?
madyamāṃsasurāpūpapalāṇḍuśapharaudanam / (7.1) Par.?
piṣṭabhṛṣṭarasasvacchabhakṣyarocakamodakam // (7.2) Par.?
caṭakāpūrṇapātrāṇi kṣīriṇī kṛsarā dadhi / (8.1) Par.?
daśa kṛṣṇā daśa śvetāśchāgā meṣāścaturdaśa // (8.2) Par.?
bhastrā cetyādisambhāraścīrikālikhitaṃ kṣaṇāt / (9.1) Par.?
sajjīkṛtaṃ śrīsacivairbhogamitrairniyoginaḥ // (9.2) Par.?
tato nityāvadhānena bhagaliṅgavibhūṣitam / (10.1) Par.?
cakāra maṇḍalaṃ śiṣyaḥ sindūrāntaritāntaram // (10.2) Par.?
athātmārāmatādambhamīlitāghūrṇitekṣaṇaḥ / (11.1) Par.?
gururgṛhītaḥ śiṣyābhyāṃ savyadakṣiṇahastayoḥ // (11.2) Par.?
śatamātreṇānuyātaḥ śiṣyāṇāmāyayau śanaiḥ / (12.1) Par.?
luṇṭhiṃ kartumivātyugro nagarādhipatiḥ svayam // (12.2) Par.?
carmakṛtsaunikaścakrī dhīvaro haṭṭatāpasaḥ / (13.1) Par.?
vṛddhaveśyā kalyapālo madyabhaṭṭo jaradviṭaḥ // (13.2) Par.?
pañca nāraṅgakā rugṇās triṭāṅkāro 'tha pācakaḥ / (14.1) Par.?
gobhakṣo bhairavācāryaḥ kulācāryo 'tha vāyakaḥ // (14.2) Par.?
cūlikākṛtarudrākṣo ghaṭilaśchinnanāsikaḥ / (15.1) Par.?
mahāvratī bhagamukhaḥ śaivācāryastrighaṇṭikaḥ // (15.2) Par.?
nagno velāvratī maunī stotrakṛjjānughaṇṭikaḥ / (16.1) Par.?
dvitrāśconmattavanitāḥ śvabhiḥ parivṛtāstathā // (16.2) Par.?
gūthaliptastathonmatto mantravādī rasāyanī / (17.1) Par.?
indrajālī latāveśī vijñānī kāmatāttvikaḥ // (17.2) Par.?
bhaṭṭāścānye gurordhūrtāḥ pānabhojanasevakāḥ / (18.1) Par.?
viviśuḥ svinnanaivedyāmodavaktrodakākulāḥ // (18.2) Par.?
athāmapakvasaṃhārakāriṇaḥ sarvahāriṇaḥ / (19.1) Par.?
mattā gurubhaṭṭāścakrustiladhūpaghṛtakṣayam // (19.2) Par.?
eko dvau bahavaḥ paścānninyuste bhastrayā tathā / (20.1) Par.?
śālicūrṇayavākṣoṭabilvārghaghṛtacandanam // (20.2) Par.?
iti gurubhaṭṭāḥ
tataḥ svabhaginī raṇḍā bālaiva vrataśālinī / (21.1) Par.?
dhṛtā niyoginā yāgaparicaryāvidhau guroḥ // (21.2) Par.?
jayatyakhaṇḍaśītāṃśumaṇḍaladyutitaskarī / (22.1) Par.?
puṇḍarīkamukhī raṇḍā navayauvanamaṇḍitā // (22.2) Par.?
madaśauṇḍaṃ samuddaṇḍacaṇḍaṃ sukhakaraṇḍakam / (23.1) Par.?
vinā caṇḍaratodghṛṣṭaṃ raṇḍā khaṇḍitamānasā // (23.2) Par.?
vistīrṇaśroṇipulinā pīvarorukucasthalī / (24.1) Par.?
hariṇīhārinayanā raṇḍā netrarasāyanam // (24.2) Par.?
raṇḍā skandhadvayāsaktamuktakeśī virājate / (25.1) Par.?
netrotpalamukhāmbhojabhṛṅgavyāpteva padminī // (25.2) Par.?
niḥsūtraruciraḥ kaṇṭhaḥ suvarṇasubhago bhagaḥ / (26.1) Par.?
raṇḍāyāḥ karṇapāśau ca nirābharaṇasundarau // (26.2) Par.?
puṣpatāmbūlarahitā raṇḍā saṃtyaktabhūṣaṇā / (27.1) Par.?
lāvaṇyenātimātreṇa saṃvibhakteva vedhasā // (27.2) Par.?
hāreṇa kiṃ sumadhyāyāḥ sukeśyāḥ kusumena kim / (28.1) Par.?
kimañjanenāyatākṣyā raṇḍāyā maṇḍanena kim // (28.2) Par.?
kiṃ dharmo yatra no raṇḍā dhiksukhaṃ raṇḍayā vinā / (29.1) Par.?
raṇḍāhīno 'stu mā mokṣaḥ prauḍhairityuditaṃ viṭaiḥ // (29.2) Par.?
raṇḍā vilokya taruṇaṃ karoti bhrukuṭiṃ mṛṣā / (30.1) Par.?
kaṇṭhagrahaṃ cintayantī manasā tu prahṛṣyati // (30.2) Par.?
saṃsmarantī ratisukhaṃ pīvarorukucasthalī / (31.1) Par.?
raṇḍā bhagasthalīṃ rātrau mṛdnātyucchvāsinī sadā // (31.2) Par.?
vīkṣate taruṇaṃ tiryakkāntaṃ subhagamānatā / (32.1) Par.?
sravantī nirbharaṃ reto raṇḍā dhenuḥ payo yathā // (32.2) Par.?
gauraḥ supīvaro dhatte raṇḍāyā muṇḍito bhagaḥ / (33.1) Par.?
merorarkahayollīḍhaśaṣpahemataṭabhramam // (33.2) Par.?
turagādyācitānītastabdhadīrghadhvajo naraḥ / (34.1) Par.?
yadi nāma rate śakto raṇḍāṃ toṣayituṃ na vā // (34.2) Par.?
śrāddheṣu mugdhaviprāṇāṃ jaṭināṃ ca tapasvinām / (35.1) Par.?
vaśe patati dhanyānāṃ raṇḍā rasataraṅgiṇī // (35.2) Par.?
cūlikānyastakusumaḥ karṇe kṛtapavitrakaḥ / (36.1) Par.?
yuvā raṇḍāpriyo vipraḥ kandarpeṇopamīyate // (36.2) Par.?
udañcadgurudaṇḍasya caṇḍasya brahmacāriṇaḥ / (37.1) Par.?
raṇḍā dadāti satataṃ śraddhayā mṛtabhojanam // (37.2) Par.?
tameva tīrthayātrāsu paścānnayati sarvadā / (38.1) Par.?
vahantī khaḍgapātreṇa balidhūpasamudgikām // (38.2) Par.?
parasparaprārthanayā sumuṇḍitabhagadhvajau / (39.1) Par.?
bhūkampakāriṇau rātrau tau raṇḍābrahmacāriṇau // (39.2) Par.?
divā dambhanidhānāya namastīrthopasevine / (40.1) Par.?
rātrau raṇḍābhagāpānakṣībāya brahmacāriṇe // (40.2) Par.?
raṇḍā jaṭābhṛtāṃ bhītyā gauḍalāṭatapasvinām / (41.1) Par.?
dadāti ..rjitāṃ prītyā talliptoru..vāsakṛt // (41.2) Par.?
gatvā gurugṛhaṃ raṇḍā patyuḥ parvadine satī / (42.1) Par.?
kaṣantī kaṭimā..bhī raṇḍā nirdayamohanaiḥ // (42.2) Par.?
raṇḍā tattanmṛtoddhāradīkṣādivratakāriṇī / (43.1) Par.?
dadāti niśi niḥśaṅkā kāmasattraṃ tapasvinām // (43.2) Par.?
liṅgārcanāpadeśena dattvā veśmani tālakam / (44.1) Par.?
karoti carmaliṅgena raṇḍā kaṇḍūvikhaṇḍanam // (44.2) Par.?
tayopacaryamāṇo 'tha mṛgākṣyā gururākulaḥ / (45.1) Par.?
śiṣyāśca tāṃ papurnetraiḥ kṣudhārtāḥ kṣīriṇīmiva // (45.2) Par.?
[iti] raṇḍā /
tataḥ praviviśuste te dīkṣāsamayino narāḥ / (46.1) Par.?
baddhanetrapaṭā mithyāmohenevāndhakāritāḥ // (46.2) Par.?
atha vyajijñapadbhūminyastajānuḥ kṛtāñjaliḥ / (47.1) Par.?
guruṃ niyoginaḥ śraddhāśuddhāntaṃ haṭṭatāpasaḥ // (47.2) Par.?
ihaiva suciraṃ nātha yāgavyagre tvayi sthite / (48.1) Par.?
pratīkṣante pare śiṣyā yāgotsavasamutsukāḥ // (48.2) Par.?
ya eṣa prathito loke gṛhakṛtye mahattamaḥ / (49.1) Par.?
kṛtayāgasamārambhaḥ sa bhavantamudīkṣate // (49.2) Par.?
brahmahatyādi pāpaṃ yanniḥsaṃkhyaṃ tasya vidyate / (50.1) Par.?
ekaghaṇṭāṭanatkāramātreṇa bhavatā hṛtam // (50.2) Par.?
manyate sa tṛṇaṃ sarvaṃ sarvasaṃhārapātakam / (51.1) Par.?
yato mūrdhni tvayā hastastasya pañcaphaṇo dhṛtaḥ // (51.2) Par.?
tvatprasādātsamuttīrṇāṃ sa kāmapi daśāṃ śritaḥ / (52.1) Par.?
śaṅkarāyatanebhyo 'pi śaivaḥ sarvaṃ jahāra yat // (52.2) Par.?
sarvasvaharaṇaṃ dharmasatkāryaṃ brāhmaṇakṣayaḥ / (53.1) Par.?
yattasya nirvikalpasya tattavaiva vijṛmbhitam // (53.2) Par.?
iti gṛhakṛtyamahattamaḥ svakaṣaṇakāmikāro vā / (54.1) Par.?
tvāmiyaṃ nātha gaṇikā nimantrayitumāgatā / (54.2) Par.?
ghaṭīpratiṣṭhā gehe 'syāḥ kriyatāṃ śiṣyavatsala // (54.3) Par.?
vitīrṇairbhavatā nityaṃ vaśīkaraṇacūrṇakaiḥ / (55.1) Par.?
asthiśeṣāḥ kṛtāste te yayā dhanikakāmukāḥ // (55.2) Par.?
śmaśānakośaśapathaiḥ kṣīṇajihvākarādharā / (56.1) Par.?
tvadrakṣārakṣitaivaiṣā kāmukacchadmacāriṇī // (56.2) Par.?
tailonmṛṣṭe manāksneho vadane na tu cakṣuṣi / (57.1) Par.?
veśyāyāḥ kṣīṇavitteṣu saṃkoco nāntyajātiṣu // (57.2) Par.?
yadi sadbhāvinī vaiśyā yadi kālaḥ kṛpāparaḥ / (58.1) Par.?
acauro yadi kāyasthastadveśyāpyanurāgiṇī // (58.2) Par.?
veśyā /
cakṣurvaidyo 'yamāyātastapasvī sarvasaṃśrayaḥ / (59.1) Par.?
kiṃśāruvartibhiryena sarvamandhīkṛtaṃ jagat // (59.2) Par.?
grīṣme 'kṣikopabāhulyādasya lagne śaratphale / (60.1) Par.?
sampūrṇaḥ kriyatāṃ yāgaḥ pāṇḍuvallīnirantaraḥ // (60.2) Par.?
iti cakṣurvaidyaḥ /
nāpitaḥ śalyahartāyaṃ nṛṇāṃ yenopajīvinā / (61.1) Par.?
nītānyaṇḍāni durlepaiḥ sthūlasthālīpramāṇatām // (61.2) Par.?
prākpratiṣṭhāpitā yena cāmuṇḍā muṇḍakārthinā / (62.1) Par.?
yo 'sau tasyāstvayā varṣadine yāgaṃ samīhate // (62.2) Par.?
mūlyena mahatā dhīmānnāsāsaṃśleṣaṇāya yaḥ / (63.1) Par.?
māṃsapeṣīmapi chittvā dadāti svavadhūbhagāt // (63.2) Par.?
śalyahartā /
ayaṃ ca taruṇībhāryo vaṇigvṛddho mahādhanaḥ / (64.1) Par.?
maithune śaktidāridryādvājīkaraṇamicchati // (64.2) Par.?
lālinā srutanetreṇa vṛddhena śvāsakāsinā / (65.1) Par.?
ślathapralambaśiśnena taruṇī ramate katham // (65.2) Par.?
ārūḍho 'pi rate yatnādutthānopahatadhvajaḥ / (66.1) Par.?
vṛddhaḥ prāpnoti no nidrāmṛṇaṃ dhyāyannivādhanaḥ // (66.2) Par.?
niṣpīḍitāntrasaṃkāśaśiśno 'pi suratotsukaḥ / (67.1) Par.?
hastaṃ dattvā bhage vṛddho nidhānamiva rakṣati // (67.2) Par.?
māṃsakṣīraghṛtāhāraṃ kṛtvā vṛddho ratāśayā / (68.1) Par.?
rātrau vamati tatsarvaṃ bhajate vā viṣūcikām // (68.2) Par.?
śuṣkacarmopamaṃ vṛddhaṃ madhuparke kṣaṇaṃ patim / (69.1) Par.?
sajane taruṇī dṛṣṭvā hrītā yāti rasātalam // (69.2) Par.?
etena vṛddhavaṇijā dravyairvṛddhaviṭoditaiḥ / (70.1) Par.?
liptaliṅgena satataṃ dagdhevāyāsitā vadhūḥ // (70.2) Par.?
sa eṣa bahunikṣepasaṃbhakṣaṇakṛtakṣaṇaḥ / (71.1) Par.?
draviṇāvaskarakṣetraṃ vaṇigvāsarataskaraḥ // (71.2) Par.?
nṛtyati vyādhikāleṣu kuṭilaḥ kalipannagaḥ / (72.1) Par.?
ajñātatṛṇakāṣṭhādivikrayī dravyanāmabhiḥ // (72.2) Par.?
taruṇākāṅkṣiṇīṃ vṛddhaḥ priyāmavicalekṣaṇaḥ / (73.1) Par.?
so 'yaṃ nirīkṣate dūrānmṛṣṭaṃ bhojyamivāturaḥ // (73.2) Par.?
tasmātpauṣpikamāsādya kriyatāṃ mantrasaṃpadā / (74.1) Par.?
gṛhiṇī rāgiṇī yena labdhaśakteḥ prajāyate // (74.2) Par.?
vṛddhavaṇik /
ityādiśiṣyairāhvānaṃ śrutvā tena niveditam / (75.1) Par.?
sarvaṃ karomītyavadadbhrūvikārākulo guruḥ // (75.2) Par.?
tato dinānte vipulāṃ kṛtvāgre śivakuṇḍikām / (76.1) Par.?
guruṇā saha te śiṣyāḥ papurbhuktottaraṃ ciram // (76.2) Par.?
niyogilalanāḥ sarvāste ca tanmitrabāndhavāḥ / (77.1) Par.?
kapāleṣu taducchiṣṭaṃ vamitvā bahuśaḥ papuḥ // (77.2) Par.?
kaścidgātuṃ pravṛtto 'tha kaścidroditi sasvanam / (78.1) Par.?
kaścidvyāghūrṇate kaścitplavate kṛtaśūtkṛtiḥ // (78.2) Par.?
kaścidatyantavaikalyaṃ nāṭayanbhaktisambhavam / (79.1) Par.?
niśceṣṭastiṣṭhati ciraṃ samprāptaḥ śavatāmiva // (79.2) Par.?
kaścidvilolasragdāmabhūṣito madanirbharaḥ / (80.1) Par.?
kṛtakaṇṭhagrahaḥ puṃsāṃ cucumba lalanā api // (80.2) Par.?
tataḥ kṣībo guruḥ kiṃcit svakāvyaṃ deśabhāṣayā / (81.1) Par.?
vīṇāvaṃśaravodagraṃ kocchikāvādyakṛjjagau // (81.2) Par.?
athaikabhujamānandādudyamyaikena pāṇinā / (82.1) Par.?
gururnanarta dvābhyāṃ ca śanairutthāya cāsanāt // (82.2) Par.?
tataḥ śiṣyāḥ samuttasthuraṭṭahāsaninādinaḥ / (83.1) Par.?
kṛtāṅganāpariṣvaṅgā visrastakaṭikarpaṭāḥ // (83.2) Par.?
śanaiḥ prayāte rātryardhe vinaṣṭe dīpamaṇḍale / (84.1) Par.?
nirvibhāgo 'bhavatteṣāṃ raticakramahotsavaḥ // (84.2) Par.?
prabhāte gururutthāya tvarayā kalaśapradaḥ / (85.1) Par.?
kṛtavadvidadhe sarvaṃ śiṣyairanyairnimantritaḥ // (85.2) Par.?
jvarādikāle vaidyānāṃ śaratkāle niyoginām / (86.1) Par.?
puṣpakāle gurūṇāṃ ca hemapūrṇā vasundharā // (86.2) Par.?
athāviśatpṛthuśvāsaḥ kampamānaḥ sphuṭanniva / (87.1) Par.?
pārśvāvalokī puruṣaḥ paramāpto niyoginaḥ // (87.2) Par.?
so 'bravīdadya rātryardhe gṛhakṛtyamahattamaḥ / (88.1) Par.?
rājarāśidhanaṃ bhūri hṛtvā yātaḥ sahānugaḥ // (88.2) Par.?
anuktvāpasṛte tasmiṃstatsambandhiniyoginām / (89.1) Par.?
palāyanavyatikaraḥ ko 'pi jāto gṛhe gṛhe // (89.2) Par.?
capeṭotsphoṭitamukhas tvatsvāmī bandhanaṃ bhaṭaiḥ / (90.1) Par.?
nītaḥ patatpurīṣo 'gre sa tāvatparipālakaḥ // (90.2) Par.?
yāvannolluñcitaśmaśrurbaddhvā tvamapi nīyase / (91.1) Par.?
tāvadrājabhaye ghore nītirasmin vidhīyatām // (91.2) Par.?
iti bruvāṇe tanmitre taiḥ śiṣyaiḥ sahite gurau / (92.1) Par.?
tūrṇaṃ prayāte niḥśvasya niyogī duḥkhito 'vadat // (92.2) Par.?
aho nu kāladaurātmyādghoratā kiyatī kaleḥ / (93.1) Par.?
sādhavaḥ sarvathā naṣṭāḥ kaṣṭaṃ dharmo 'stamāgataḥ // (93.2) Par.?
ityuktvā sānugo yāvatpalāyanakṛtodyamaḥ / (94.1) Par.?
sa susrāva bhayānmūtraṃ tāvadetya bhaṭairvṛtaḥ // (94.2) Par.?
sa rājñā hṛtasarvasvaḥ praklinno bandhane ciram / (95.1) Par.?
dhanena veśyayā svasrā mocito niragāttataḥ // (95.2) Par.?
tato vibhavahīno 'sau jāpī svapnanirīkṣakaḥ / (96.1) Par.?
babhūva sarvapraṇataścāṭukāraḥ priyaṃvadaḥ // (96.2) Par.?
yo 'bhūdabhyutthitastabdho niyogī liṅgasannibhaḥ / (97.1) Par.?
adhikāraparibhraṃśātsa vṛddhavṛṣaṇāyate // (97.2) Par.?
adhikāramadāndhānāṃ dṛṣṭikopavatāṃ sadā / (98.1) Par.?
netranairmalyajananaṃ bandhanaṃ paramāñjanam // (98.2) Par.?
yaḥ pādapatitānārtānpūjyānapyavamanyate / (99.1) Par.?
bhraṣṭādhikāraścaraṇau śakṛlliptau sa vandate // (99.2) Par.?
aho bata muhūrtena bhavanti na bhavanti ca / (100.1) Par.?
palāladahanajvālācapalā diviraśriyaḥ // (100.2) Par.?
svayamutthāya yātāyāṃ jāyāyāṃ nirdhano 'tha saḥ / (101.1) Par.?
babhrāma laulyanilayaḥ piṇḍārthī bandhuveśmasu // (101.2) Par.?
rūkṣaḥ kṛśo 'timalinaḥ syūtadagdhapaṭaccaraḥ / (102.1) Par.?
piśāca iva duṣprekṣyo dinaireva babhūva saḥ // (102.2) Par.?
tuṣāgnikuṇḍikātāpadagdhasphigvṛṣaṇodaraḥ / (103.1) Par.?
vātaśūlāpanodāya jānugrathitadāmakaḥ // (103.2) Par.?
devadvijadhanagrāsajātakoṣṭhagalagrahaḥ / (104.1) Par.?
kṣutkṣāmakukṣiḥ śuṣkāsyaḥ patito 'vaskare bhraman // (104.2) Par.?
śvajagdhajānucaraṇaḥ prasravadbhūriśoṇitaḥ / (105.1) Par.?
kṛpārdrocchiṣṭabhugdattabhaktagolakanirvṛtaḥ // (105.2) Par.?
dagdhārdhakarpaṭīniryatsakeśavṛṣaṇadvayaḥ / (106.1) Par.?
bhasmapraliptaśīrṣāṃsavakṣaḥpārśvo gatatrapaḥ // (106.2) Par.?
pralapankāñcikākāṅkṣī kenaciddattamaṇḍakaḥ / (107.1) Par.?
prapāpālikayā ḍombabhrāntyā pāne tiraskṛtaḥ // (107.2) Par.?
rajasvalāpalālena channāṅgastuhināgame / (108.1) Par.?
śarāvakarparādānakalahe yācakārbhakaiḥ / (108.2) Par.?
vahnipātraprahāreṇa dagdhabhrūśmaśrulocanaḥ // (108.3) Par.?
caṇḍālaiḥ pretakāryeṣu laguḍairāhato 'sakṛt / (109.1) Par.?
paṅkaśāyī sa cukrośa sattratīrthāgravartmasu // (109.2) Par.?
nṛpurīṣapraṇāle 'tha patito 'sāvadhomukhaḥ / (110.1) Par.?
uccaiḥkṛtakaṭiḥ prāṇānutsasarja narādhamaḥ // (110.2) Par.?
iti daurgatyatapasā prayātaḥ so 'sthiśeṣatāṃ / (111.1) Par.?
saśarīraḥ svayaṃ prāpto narakaṃ narakaṇṭakaḥ // (111.2) Par.?
evaṃ krameṇa śānteṣu niyogidivirāgniṣu / (112.1) Par.?
modate gatasantāpaḥ santoṣasubhago janaḥ // (112.2) Par.?
iti diviraniyogivrātaduśceṣṭitānāṃ kusṛticaritacarcā narmamālā kṛteyam / (113.1) Par.?
api sujanavinodāyombhitā hāsyasiddhyai kathayati phalabhūtaṃ sarvalokopadeśam // (113.2) Par.?
Duration=0.56280016899109 secs.