Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9031
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pāṇigrahe pulakitaṃ vapur aiśaṃ bhūtibhūṣitaṃ jayati / (1.1) Par.?
aṅkurita iva manobhūr yasmin bhasmāvaśeṣo 'pi // (1.2) Par.?
mā vama saṃvṛṇu viṣam idam iti sātaṅkaṃ pitāmahenoktaḥ / (2.1) Par.?
prātar jayati salajjaḥ kajjalamalinādharaḥ śambhuḥ // (2.2) Par.?
jayati priyāpadānte garalagraiveyakaḥ smarārātiḥ / (3.1) Par.?
viṣamaviśikhe viśann iva śaraṇaṃ galabaddhakaravālaḥ // (3.2) Par.?
jayati lalāṭakaṭākṣaḥ śaśimauleḥ pakṣmalaḥ priyāgraṇatau / (4.1) Par.?
dhanuṣi smareṇa nihitaḥ sakaṇṭakaḥ ketakeṣur iva // (4.2) Par.?
jayati jaṭākiñjalkaṃ gaṅgāmadhu muṇḍavalayabījamayam / (5.1) Par.?
galagaralapaṅkasambhavam ambhoruham ānanaṃ śambhoḥ // (5.2) Par.?
sandhyāsalilāñjalim api kaṅkaṇaphaṇipīyamānam avijānan / (6.1) Par.?
gaurīmukhārpitamanā vijayāhasitaḥ śivo jayati // (6.2) Par.?
pratibimbitagaurīmukhavilokanotkampaśithilakaragalitaḥ / (7.1) Par.?
svedabharapūryamāṇaḥ śambhoḥ salilāñjalir jayati // (7.2) Par.?
praṇayakupitapriyāpadalākṣāsandhyānubandhamadhurenduḥ / (8.1) Par.?
tadvalayakanakanikaṣagrāvagrīvaḥ śivo jayati // (8.2) Par.?
pūrṇanakhendur dviguṇitamañjīrā premaśṛṅkhalā jayati / (9.1) Par.?
haraśaśilekhā gaurīcaraṇāṅgulimadhyagulpheṣu // (9.2) Par.?
śrīkarapihitaṃ cakṣuḥ sukhayatu vaḥ puṇḍarīkanayanasya / (10.1) Par.?
jaghanam ivekṣitum āgatam abjanibhaṃ nābhisuṣireṇa // (10.2) Par.?
śyāmaṃ śrīkucakuṅkumapiñjaritam uro muradviṣo jayati / (11.1) Par.?
dinamukhanabha iva kaustubhavibhākaro yad vibhūṣayati // (11.2) Par.?
pratibimbitapriyātanu sakaustubhaṃ jayati madhubhido vakṣaḥ / (12.1) Par.?
puruṣāyitam abhyasyati lakṣmīr yad vīkṣya mukuram iva // (12.2) Par.?
kelicalāṅgulilambhitalakṣmīnābhir muradviṣaś caraṇaḥ / (13.1) Par.?
sa jayati yena kṛtā śrīr anurūpā padmanābhasya // (13.2) Par.?
romāvalī murāreḥ śrīvatsaniṣevitāgrabhāgā vaḥ / (14.1) Par.?
unnālanābhinalinacchāyevottāpam apaharatu // (14.2) Par.?
ādāya saptatantrocitāṃ vipañcīm iva trayīṃ gāyan / (15.1) Par.?
madhuraṃ turaṅgavadanocitaṃ harir jayati hayamūrdhā // (15.2) Par.?
sa jayati mahābāho jalanidhijaṭhare ciraṃ nimagnāpi / (16.1) Par.?
yenāntrair iva saha phaṇigaṇair balād uddhṛtā dharaṇī // (16.2) Par.?
brahmāṇḍakumbhakāraṃ bhujagākāraṃ janārdanaṃ naumi / (17.1) Par.?
sphāre yatphaṇacakre dharā śarāvaśriyaṃ vahati // (17.2) Par.?
caṇḍījaṅghākāṇḍaḥ śirasā caraṇaspṛśi priye jayati / (18.1) Par.?
śaṅkaraparyantajito vijayastambhaḥ smarasyeva // (18.2) Par.?
unnālanābhipaṅkeruha iva yenāvabhāti śambhur api / (19.1) Par.?
jayati puruṣāyitāyās tadānanaṃ śailakanyāyāḥ // (19.2) Par.?
aṅkanilīnagajānanaśaṅkākulabāhuleyahṛtavasanau / (20.1) Par.?
sasmitaharakarakalitau himagiritanayāstanau jayataḥ // (20.2) Par.?
kaṇṭhocito 'pi huṅkṛtimātranirastaḥ padāntike patitaḥ / (21.1) Par.?
yasyāś candraśikhaḥ smarabhallanibho jayati sā caṇḍī // (21.2) Par.?
deve'rpitavaraṇasraji bahumāye vahati kaiṭabhīrūpam / (22.1) Par.?
jayati surāsurahasitā lajjājihmekṣaṇā lakṣmīḥ // (22.2) Par.?
tān asurān api harim api taṃ vande kapaṭakaiṭabhīrūpam / (23.1) Par.?
yair yad bimbādharamadhulubdhaiḥ pīyūṣam api mumuce // (23.2) Par.?
talpīkṛtāhir agaṇitagaruḍo hārābhihatavidhir jayati / (24.1) Par.?
phaṇaśatapītaśvāso rāgāndhāyāḥ śriyaḥ keliḥ // (24.2) Par.?
smerānanena hariṇā yat spṛham ākāravedinākalitam / (25.1) Par.?
jayati puruṣāyitāyāḥ kamalāyāḥ kaiṭabhīdhyānam // (25.2) Par.?
kṛtakāntakelikutukaśrīśītaśvāsasekanidrāṇaḥ / (26.1) Par.?
ghoritavitatāliruto nābhisaroje vidhir jayati // (26.2) Par.?
ekarada dvaimātura nistriguṇa caturbhujāpi pañcakara / (27.1) Par.?
jaya ṣaṇmukhanuta saptacchadagandhimadāṣṭatanutanaya // (27.2) Par.?
maṅgalakalaśadvayamayakumbham adambhena bhajata gajavadanam / (28.1) Par.?
yaddānatoyataralais tilatulanālambi rolambaiḥ // (28.2) Par.?
yābhir anaṅgaḥ sāṅgīkṛtaḥ striyo 'strīkṛtāś ca tā yena / (29.1) Par.?
vāmācaraṇapravaṇau praṇamtatau kāminīkāmau // (29.2) Par.?
vihitaghanālaṅkāraṃ vicitravarṇāvalīmayasphuraṇam / (30.1) Par.?
śakrāyudham iva vakraṃ valmīkabhuvaṃ kaviṃ naumi // (30.2) Par.?
vyāsagirāṃ niryāsaṃ sāraṃ viśvasya bhārataṃ vande / (31.1) Par.?
bhūṣaṇāyaiva sañjñāṃ yad aṅkitāṃ bhāratī vahati // (31.2) Par.?
sati kākutsthakulonnatikāriṇi rāmāyaṇe kim anyena / (32.1) Par.?
rohati kulyā gaṅgāpūre kiṃ bahurase vahati // (32.2) Par.?
atidīrghajīvidoṣād vyāsena yaśo 'pahāritaṃ hanta / (33.1) Par.?
kair nocyeta guṇāḍhyaḥ sa eva janmāntarāpannaḥ // (33.2) Par.?
śrīrāmāyaṇabhāratabṛhatkathānāṃ kavīn namaskurmaḥ / (34.1) Par.?
trisrotā iva sarasā sarasvatī sphurati yair bhinnā // (34.2) Par.?
sākūtamadhurakomalavilāsinīkaṇṭhakūjitaprāye / (35.1) Par.?
śikṣasamaye'pi mude ratalīlākālidāsoktī // (35.2) Par.?
bhavabhūteḥ sambandhād bhūdharabhūr eva bhāratī bhāti / (36.1) Par.?
etatkṛtakāruṇye kim anyathā roditi grāvā // (36.2) Par.?
jātā śikhaṇḍinī prāg yathā śikhaṇḍī tathāvagacchāmi / (37.1) Par.?
prāgalbhyam adhikam āptuṃ vāṇī bāṇo babhūveti // (37.2) Par.?
yaṃ gaṇayati guror anu yasyās te dharmakarma saṃkucitam / (38.1) Par.?
kavim aham uśanasam iva taṃ tātaṃ nīlāmbaraṃ vande // (38.2) Par.?
sakalakalāḥ kalpayituṃ prabhuḥ prabandhasya kumudabandhoś ca / (39.1) Par.?
senakulatilabhūpatir eko rākāpradoṣaś ca // (39.2) Par.?
kāvyasyākṣaramaitrībhājo na ca karkaśā na ca grāmyāḥ / (40.1) Par.?
śabdā api puruṣā api sādhava evārthabodhāya // (40.2) Par.?
vaṃśe ghuṇa iva na viśati doṣo rasabhāvite satāṃ manasi / (41.1) Par.?
rasam api tu na pratīcchati bahudoṣaḥ saṃnipātīva // (41.2) Par.?
viguṇo 'pi kāvyabandhaḥ sādhūnām ānanaṃ gataḥ svadate / (42.1) Par.?
phūtkāro 'pi suvaṃśair anūdyamānaḥ śrutiṃ harati // (42.2) Par.?
svayam api bhūricchidraś cāpalam api sarvatomukhaṃ tanvan / (43.1) Par.?
titaustuṣasya piśuno doṣasya vivecane'dhikṛtaḥ // (43.2) Par.?
antargūḍhānarthān avyañjayataḥ prasādarahitasya / (44.1) Par.?
sandarbhasya nadasya ca na rasaḥ prītyai rasajñānām // (44.2) Par.?
yadasevanīyam asatām amṛtaprāyaṃ suvarṇavinyāsam / (45.1) Par.?
surasārthamayaṃ kāvyaṃ triviṣṭapaṃ vā samaṃ vidmaḥ // (45.2) Par.?
satkavirasanāśūrpīnistuṣataraśabdaśālipākena / (46.1) Par.?
tṛpto dayitādharam api nādriyate kā sudhā dāsī // (46.2) Par.?
akalitaśabdālaṅkṛtir anukūlā skhalipadaniveśāpi / (47.1) Par.?
abhisārikeva ramayati sūktiḥ sotkarṣaśṛṅgārā // (47.2) Par.?
adhvani padagrahaparaṃ madayati hṛdayaṃ na vā na vā śravaṇam / (48.1) Par.?
kāvyam abhijñasabhāyāṃ mañjīraṃ kelivelāyām // (48.2) Par.?
āsvāditadayitādharasudhārasasyaiva sūktayo madhurāḥ / (49.1) Par.?
akalitarasālamukulo na kokilaḥ kalam udañcayati // (49.2) Par.?
bālākaṭākṣasūtritam asatīnetratribhāgakṛtabhāṣyam / (50.1) Par.?
kavimāṇavakā dūtīvyākhyātam adhīyate bhāvam // (50.2) Par.?
masṛṇapadagītigatayaḥ sajjanahṛdayābhisārikāḥ surasāḥ / (51.1) Par.?
madanādvayopaniṣado viśadā govardhanasyāryāḥ // (51.2) Par.?
vāṇī prākṛtasamucitarasā balenaiva saṃskṛtaṃ nītā / (52.1) Par.?
nimnānurūpanīrā kalindakanyeva gaganatalam // (52.2) Par.?
āryāsaptaśatīyaṃ pragalbhamanasām anādṛtā yeṣām / (53.1) Par.?
dūtīrahitā iva te na kāminīmanasi niviśante // (53.2) Par.?
ratarītivītavasanā priyeva śuddhāpi vāṅmude sarasā / (54.1) Par.?
arasā sālaṅkṛtir api na rocate śālabhañjīva // (54.2) Par.?
Duration=0.25753998756409 secs.