Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9032
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
akāravrajyā
avadhidināvadhijīvāḥ prasīda jīvantu pathikajanajāyāḥ / (1.1) Par.?
durlaṅghyavartmaśailau stanau pidhehi prapāpāli // (1.2) Par.?
ativatsalā suśīlā sevācaturā mano'nukūlā ca / (2.1) Par.?
ajani vinītā gṛhiṇī sapadi sapatnīstanodbhede // (2.2) Par.?
ayi kūlaniculamūlocchedanaduḥśīlavīcivācāle / (3.1) Par.?
bakavighasapaṅkasārā na cirāt kāveri bhavitāsi // (3.2) Par.?
ayi vividhavacanaracane dadāsi candraṃ kare samānīya / (4.1) Par.?
vyasanadivaseṣu dūti kva punas tvaṃ darśanīyāsi // (4.2) Par.?
astu mlānir loko lāñchanam apadiśatu hīyatām ojaḥ / (5.1) Par.?
tad api na muñcati sa tvāṃ vasudhāchāyām iva sudhāṃśuḥ // (5.2) Par.?
aticāpalaṃ vitanvann antarniviśan nikāmakāṭhinyaḥ / (6.1) Par.?
mukharayasi svayam etāṃ sadvṛttāṃ śaṅkur iva ghaṇṭām // (6.2) Par.?
aṅgeṣu jīryati paraṃ khañjanayūnor manobhavaprasaraḥ / (7.1) Par.?
na punar anantargarbhitanidhini dharāmaṇḍale keliḥ // (7.2) Par.?
andhatvam andhasamaye badhiratvaṃ badhirakāla ālambya / (8.1) Par.?
śrīkeśavayoḥ praṇayī prajāpatir nābhivāstavyaḥ // (8.2) Par.?
ayi koṣakāra kuruṣe vanecarāṇāṃ puro guṇodgāram / (9.1) Par.?
yan na vidārya vicāritajaṭharas tvaṃ sa khalu te lābhaḥ // (9.2) Par.?
agaṇitamahimā laṅghitagurur adhanehaḥ stanandhayavirodhī / (10.1) Par.?
iṣṭākīrtis tasyās tvayi rāgaḥ prāṇanirapekṣaḥ // (10.2) Par.?
aparādhād adhikaṃ māṃ vyathayati tava kapaṭavacanaracaneyam / (11.1) Par.?
śastrāghāto na tathā sūcīvyadhavedanā yādṛk // (11.2) Par.?
asatīlocanamukure kim api pratiphalati yan manovarti / (12.1) Par.?
sārasvatam api cakṣuḥ satimiram iva tan na lakṣayati // (12.2) Par.?
anyamukhe durvādo yaḥ priyavadane sa eva parihāsaḥ / (13.1) Par.?
itarendhanajanmā yo dhūmaḥ so 'gurubhavo dhūpaḥ // (13.2) Par.?
ayi subhaga kutukataralā vicarantī saurabhānusāreṇa / (14.1) Par.?
tvayi mohāya varākī patitā madhupīva viṣakusume // (14.2) Par.?
ayi mugdhagandhasindhuraśaṅkāmātreṇa dantino dalitāḥ / (15.1) Par.?
upabhuñjate kareṇūḥ kevalam iha matkuṇāḥ kariṇaḥ // (15.2) Par.?
ativinayavāmanatanur vilaṅghate gehadehalīṃ na vadhūḥ / (16.1) Par.?
asyāḥ punar ārabhaṭīṃ kusumbhavāṭī vijānāti // (16.2) Par.?
antargatair guṇaiḥ kiṃ dvitrā api yatra sākṣiṇo viralāḥ / (17.1) Par.?
sa guṇo gīter yad asau vanecaraṃ hariṇam api harati // (17.2) Par.?
alulitasakalavibhūṣāṃ prātar bālāṃ vilokya muditaṃ prāk / (18.1) Par.?
priyaśirasi vīkṣya yāvakam atha niḥśvasitaṃ sapatnībhiḥ // (18.2) Par.?
ayi lajjāvati nibharaniśītharataniḥsahāṅgi sukhasupte / (19.1) Par.?
locanakokanadacchadam unmīlaya suprabhātaṃ te // (19.2) Par.?
amilitavadanam apīḍitavakṣoruham atividūrajaghanoru / (20.1) Par.?
śapathaśatena bhujābhyāṃ kevalam āliṅgito 'smi tayā // (20.2) Par.?
atipūjitatāreyaṃ dṛṣṭiḥ śrutilaṅghanakṣamā sutanu / (21.1) Par.?
jinasiddhāntasthitir iva savāsanā kaṃ na mohayati // (21.2) Par.?
alam aviṣayabhayalajjāvañcitam ātmānam iyam iyat samayam / (22.1) Par.?
navaparicitadayitaguṇā śocati nālapati śayanasakhīḥ // (22.2) Par.?
anurāgavartinā tava viraheṇogreṇa sā gṛhītāṅgī / (23.1) Par.?
tripuraripuṇeva gaurī varatanur ardhāvaśiṣṭaiva // (23.2) Par.?
anyapravaṇe preyasi viparīte srotasīva vihitāsthāḥ / (24.1) Par.?
tadgatim icchantyaḥ sakhi bhavanti viphalaśramāḥ hāsyāḥ // (24.2) Par.?
adhikaḥ sarvebhyo yaḥ priyaḥ priyebhyo hṛdi sthitaḥ satatam / (25.1) Par.?
sa luṭhati virahe jīvaḥ kaṇṭhe'syās tvam iva sambhoge // (25.2) Par.?
anayanapathe priye na vyathā yathā dṛśya eva duṣprāpe / (26.1) Par.?
mlānaiva kevalaṃ niśi tapanaśilā vāsare jvalati // (26.2) Par.?
avibhāvyo mitre'pi sthitimātreṇaiva nandayan dayitaḥ / (27.1) Par.?
rahasi vyapadeśād ayam arthaḥ ivārājake bhogyaḥ // (27.2) Par.?
aśrauṣīr aparādhān mama tathyaṃ kathaya manmukhaṃ vīkṣya / (28.1) Par.?
abhidhīyate na kiṃ yadi na mānacaurānanaḥ kitavaḥ // (28.2) Par.?
anyonyam anusrotasam anyad athānyat taṭāt taṭaṃ bhajatoḥ / (29.1) Par.?
udite'rke'pi na māghasnānaṃ prasamāpyate yūnoḥ // (29.2) Par.?
ayi cūtavalli phalabharanatāṅgi viṣvagvikāsisaurabhye / (30.1) Par.?
śvapacaghaṭakarparāṅkā tvaṃ kila phalitāpi viphalaiva // (30.2) Par.?
añjalir akāri lokair mlānim anāptaiva rañjitā jagatī / (31.1) Par.?
sandhyāyā iva vasatiḥ svalpāpi sakhe sukhāyaiva // (31.2) Par.?
agṛhītānunayāṃ mām upekṣya sakhyo gatā bataikāham / (32.1) Par.?
prasabhaṃ karoṣi mayi cet tvad upari vapur adya mokṣyāmi // (32.2) Par.?
asthirarāgaḥ kitavo mānī capalo vidūṣakas tvam asi / (33.1) Par.?
mama sakhyāḥ patasi kare paśyāmi yathā ṛjur bhavasi // (33.2) Par.?
akaruṇa kātaramanaso darśitanīrā nirantarāleyam / (34.1) Par.?
tvām anu dhāvati vimukhaṃ gaṅgeva bhagīrathaṃ dṛṣṭiḥ // (34.2) Par.?
antaḥkaluṣastambhitarasayā bhṛṅgāranālayeva mama / (35.1) Par.?
apy unmukhasya vihitā varavarṇini na tvayā tṛptiḥ // (35.2) Par.?
ayi sarale saralataror madamuditadvipakapolapāleś ca / (36.1) Par.?
anyonyamugdhagandhavyatihāraḥ kaṣaṇam ācaṣṭe // (36.2) Par.?
asyāḥ kararuhakhaṇḍitakāṇḍapaṭaprakaṭanirgatā dṛṣṭiḥ / (37.1) Par.?
paṭavigalitaniṣkaluṣā svadate pīyūṣadhāreva // (37.2) Par.?
asyāḥ patigṛhagamane karoti mātāśrupicchilāṃ padavīm / (38.1) Par.?
guṇagarvitā punar asau hasati śanaiḥ śuṣkaruditamukhī // (38.2) Par.?
aṅke niveśya kūṇitadṛśaḥ śanair akaruṇeti śaṃsantyāḥ / (39.1) Par.?
mokṣyāmi veṇibandhaṃ kadā nakhair gandhatailāktaiḥ // (39.2) Par.?
alam analaṃkṛtisubhage bhūṣaṇam upahāsaviṣayam itarāsām / (40.1) Par.?
kuruṣe vanaspatilatā prasūnam iva bandhyavallīnām // (40.2) Par.?
abudhā ajaṅgamā api kayāpi gatyā paraṃ padam avāptāḥ / (41.1) Par.?
mantriṇa iti kīrtyante nayabalaguṭikā iva janena // (41.2) Par.?
atiśīlaśītalatayā lokeṣu sakhī mṛdupratāpā naḥ / (42.1) Par.?
kṣaṇavāmyadahyamānaḥ pratāpam asyāḥ priyo veda // (42.2) Par.?
anyāsv api gṛhiṇīti dhyāyann abhilaṣitam āpnoti / (43.1) Par.?
paśyan pāṣāṇamayīḥ pratimā iva devatātvena // (43.2) Par.?
anupetya nīcabhāvaṃ bālaka parito gabhīramadhurasya / (44.1) Par.?
asyāḥ premṇaḥ pātraṃ na bhavasi sarito rasasyeva // (44.2) Par.?
adhivāsanam ādheyaṃ guṇamārgam apekṣate na ca grathanām / (45.1) Par.?
kalayati yuvajanamauliṃ ketakakalikā svarūpeṇa // (45.2) Par.?
apanītanikhilatāpāṃ subhaga svakareṇa vinihitāṃ bhavatā / (46.1) Par.?
patiśayanavārapālijvarauṣadhaṃ vahati sā mālām // (46.2) Par.?
agaṇitaguṇena sundara kṛtvā cāritram apy udāsīnam / (47.1) Par.?
bhavatānanyagatiḥ sā vihitāvartena taraṇir iva // (47.2) Par.?
anuraktarāmayā punar āgataye sthāpitottarīyasya / (48.1) Par.?
apy ekavāsasas tava sarvayuvabhyo 'dhikā śobhā // (48.2) Par.?
ardhaḥ prāṇity eko mṛta itaro me vidhuntudasyeva / (49.1) Par.?
sudhayeva priyayā pathi saṃgatyāliṅgitārdhasya // (49.2) Par.?
avadhīrito 'pi nidrāmiṣeṇa māhātmyamasṛṇayā priyayā / (50.1) Par.?
avabodhito 'smi capalo bāṣpasthitamitena talpena // (50.2) Par.?
ayi śabdamātrasāmyād āsvāditaśarkarasya tava pathika / (51.1) Par.?
svalpo rasanācchedaḥ purato janahāsyatā mahatī // (51.2) Par.?
abhinavayauvanadurjayavipakṣajanahanyamānamānāpi / (52.1) Par.?
sūnoḥ pitṛpriyatvād bibharti subhagāmadaṃ gṛhiṇī // (52.2) Par.?
apamānitam iva samprati guruṇā grīṣmeṇa durbalaṃ śaityam / (53.1) Par.?
snānotsukataruṇīstanakalaśanibaddhaṃ payo viśati // (53.2) Par.?
alasayati gātram akhilaṃ kleśaṃ mocayati locanaṃ harati / (54.1) Par.?
svāpa iva preyān mama moktuṃ na dadāti śayanīyam // (54.2) Par.?
aṃsāvalambikaradhṛtakacam abhiṣekārdradhavalanakharekham / (55.1) Par.?
dhautādharanayanaṃ vapur astram anaṅgasya tava niśitam // (55.2) Par.?
avinihitaṃ vinihitam iva yuvasu svaccheṣu vāravāmadṛśaḥ / (56.1) Par.?
upadarśayanti hṛdayaṃ darpaṇabimbeṣu vadanam iva // (56.2) Par.?
atilajjayā tvayaiva prakaṭaḥ preyān akāri nibhṛto 'pi / (57.1) Par.?
prāsādamaulir upari prasarantyā vaijayanty eva // (57.2) Par.?
anyonyagrathanāguṇayogād gāvaḥ padārpaṇair bahubhiḥ / (58.1) Par.?
khalam api tudanti meḍhībhūtaṃ madhyastham ālambya // (58.2) Par.?
ananugraheṇa na tathā vyathayati kaṭukūjitair yathā piśunaḥ / (59.1) Par.?
rudhirādānād adhikaṃ dunoti karṇe kvaṇan maśakaḥ // (59.2) Par.?
agre laghimā paścān mahatāpi pidhīyate na hi mahimnā / (60.1) Par.?
vāmana iti trivikramam abhidadhati daśāvatāravidaḥ // (60.2) Par.?
aṅke stanandhayas tava caraṇe paricārikā priyaḥ pṛṣṭhe / (61.1) Par.?
asti kimu labhyam adhikaṃ gṛhiṇi yadā śaṅkase bālām // (61.2) Par.?
adhara udastaḥ kūjitam āmīlitam akṣi lolito mauliḥ / (62.1) Par.?
āsāditam iva cumbanasukham asparśe'pi taruṇābhyām // (62.2) Par.?
atirabhasena bhujo 'yaṃ vṛtivivareṇa praveśitaḥ sadanam / (63.1) Par.?
dayitāsparśollasito nāgacchati vartmanā tena // (63.2) Par.?
ambaramadhyaniviṣṭaṃ tavedam aticapalam alaghu jaghanataṭam / (64.1) Par.?
cātaka iva navam abhraṃ nirīkṣamāṇo na tṛpyāmi // (64.2) Par.?
ayam andhakārasindhurabhārākrāntāvanībharākrāntaḥ / (65.1) Par.?
unnatapūrvādrimukhaḥ kūrmaḥ sandhyāsram udvamati // (65.2) Par.?
antarbhūto nivasati jaḍe jaḍaḥ śiśiramahasi hariṇa iva / (66.1) Par.?
ajaḍe śaśīva tapane sa tu praviṣṭo 'pi niḥsarati // (66.2) Par.?
agaṇitajanāpavādā tvatpāṇisparśaharṣataraleyam / (67.1) Par.?
āyāsyato varākī jvarasya talpaṃ prakalpayati // (67.2) Par.?
apy ekavaṃśajanuṣoḥ paśyata pūrṇatvatucchatābhājoḥ / (68.1) Par.?
jyākārmukayoḥ kaścid guṇabhūtaḥ kaścid api bhartā // (68.2) Par.?
abhinavakeliklāntā kalayati bālā krameṇa gharmāmbhaḥ / (69.1) Par.?
jyām arpayituṃ namitā kusumāstradhanur lateva madhu // (69.2) Par.?
asatī kulajā dhīrā prauḍhā prativeśinī yad āsaktim / (70.1) Par.?
kurute sarasā ca tadā brahmānandaṃ tṛṇaṃ manye // (70.2) Par.?
aviralapatitāśru vapuḥ pāṇḍu snigdhaṃ tavopanītam idam / (71.1) Par.?
śatadhautam ājyam iva me smaraśaradāhavyathāṃ harati // (71.2) Par.?
antar nipatitaguñjāguṇaramaṇīyaś cakāsti kedāraḥ / (72.1) Par.?
nijagopīvinayavyayakhedena vidīrṇahṛdaya iva // (72.2) Par.?
amunā hatam idam idam iti rudatī prativeśine'ṅgam aṅgam iyam / (73.1) Par.?
roṣamiṣadalitalajjā gṛhiṇī darśayati patipurataḥ // (73.2) Par.?
ākāravrajyā
āntaram api bahiriva hi vyañjayituṃ rasam aśeṣataḥ satatam / (74.1) Par.?
asatī satkavisūktiḥ kācaghaṭīti trayaṃ veda // (74.2) Par.?
āloka eva vimukhī kvacid api divase na dakṣiṇā bhavasi / (75.1) Par.?
chāyeva tad api tāpaṃ tvam eva me harasi mānavati // (75.2) Par.?
ājñā kākur yācñākṣepo hasitaṃ ca śuṣkaruditaṃ ca / (76.1) Par.?
iti nidhuvanapāṇḍityaṃ dhyāyaṃs tasyā na tṛpyāmi // (76.2) Par.?
ājñāpayiṣyasi padaṃ dāsyasi dayitasya śirasi kiṃ tvarase / (77.1) Par.?
asamayamānini mugdhe mā kuru bhagnāṅkuraṃ prema // (77.2) Par.?
āsādya bhaṅgam anayā dyūte vihitābhirucitakelipaṇe / (78.1) Par.?
niḥsārayatākṣāniti kapaṭaruṣotsāritāḥ sakhyaḥ // (78.2) Par.?
ādaraṇīyaguṇā sakhi mahatā nihitāsi tena śirasi tvam / (79.1) Par.?
tava lāghavadoṣo 'yaṃ saudhapatākeva yaccalasi // (79.2) Par.?
ārdram api stanajaghanān nirasya sutanu tvayaitad unmuktam / (80.1) Par.?
khastham avāptum iva tvāṃ tapanāṃśūn aṃśukaṃ pibati // (80.2) Par.?
āropitā śilāyām aśmeva tvaṃ bhaveti mantreṇa / (81.1) Par.?
magnāpi pariṇayāpadi jāramukhaṃ vīkṣya hasitaiva // (81.2) Par.?
āyāti yāti khedaṃ karoti madhu harati madhukarīvānyā / (82.1) Par.?
adhidevatā tvam eva śrīr iva kamalasya mama manasaḥ // (82.2) Par.?
āsādya dakṣiṇāṃ diśam avilambaṃ tyajati cottarāṃ taraṇiḥ / (83.1) Par.?
puruṣaṃ haranti kāntāḥ prāyeṇa hi dakṣiṇā eva // (83.2) Par.?
ādānapānalepaiḥ kāścid garalopatāpahāriṇyaḥ / (84.1) Par.?
sadasi sthitaiva siddhauṣadhivallī kāpi jīvayati // (84.2) Par.?
āndolalolakeśīṃ calakāñcīkiṅkiṇīgaṇakvaṇitām / (85.1) Par.?
smarasi puruṣāyitāṃ tāṃ smaracāmaracihnayaṣṭim iva // (85.2) Par.?
ākṣipasi karṇam akṣṇā balir api baddhas tvayā tridhā madhye / (86.1) Par.?
iti jitasakalavadānye tanudāne lajjase sutanu // (86.2) Par.?
ākṣepacaraṇalaṅghanakeśagrahakelikutukataralena / (87.1) Par.?
strīṇāṃ patir api gurur iti dharmaṃ na śrāvitā sutanuḥ // (87.2) Par.?
āgacchatānavekṣitapṛṣṭhenārthī varāṭakeneva / (88.1) Par.?
muṣitāsmi tena jaghanāṃśukam api voḍhuṃ naśaktena // (88.2) Par.?
ākuñcitaikajaṅghaṃ darāvṛtordhvoru gopitārdhoru / (89.1) Par.?
sutanoḥ śvasitakramanamadudarasphuṭanābhi śayanam idam // (89.2) Par.?
ādāya dhanam analpaṃ dadānayā subhaga tāvakaṃ vāsaḥ / (90.1) Par.?
mugdhā rajakagṛhiṇyā kṛtā dinaiḥ katipayair niḥsvā // (90.2) Par.?
āstāṃ varam avakeśī mā dohadamasya racaya pūgataroḥ / (91.1) Par.?
etasmāt phalitād api kevalam udvegam adhigaccha // (91.2) Par.?
ārabdham abdhimathanaṃ svahastayitvā dvijihvam amarair yat / (92.1) Par.?
ucitas tatpariṇāmo viṣamaṃ viṣam eva yajjātam // (92.2) Par.?
āvarjitālakāli śvāsotkampastanārpitaikabhujam / (93.1) Par.?
śayanaṃ rativivaśatanoḥ smarāmi śithilāṃśukaṃ tasyāḥ // (93.2) Par.?
āmrāṅkuro 'yam aruṇaśyāmalarucir asthinirgataḥ sutanu / (94.1) Par.?
navakamaṭhakarparapuṭān mūrdhevordhvaṃ gataḥ sphurati // (94.2) Par.?
ābhaṅgurāgrabahuguṇadīrghāsvādapradā priyādṛṣṭiḥ / (95.1) Par.?
karṣati mano madīyaṃ hradamīnaṃ baḍiśarajjur iva // (95.2) Par.?
ālapa yathā yathecchasi yuktaṃ tava kitava kim apavārayasi / (96.1) Par.?
strījātilāñchanam asau jīvitaraṅkā sakhī subhaga // (96.2) Par.?
āsvādito 'si mohād bata viditā vadanamādhurī bhavataḥ / (97.1) Par.?
madhuliptakṣura rasanācchedāya paraṃ vijānāsi // (97.2) Par.?
ākṛṣṭibhagnakaṭakaṃ kena tava prakṛtikomalaṃ subhage / (98.1) Par.?
dhanyena bhujamṛṇālaṃ grāhyaṃ madanasya rājyam iva // (98.2) Par.?
āruhya dūram agaṇitaraudrakleśā prakāśayantī svam / (99.1) Par.?
vātapratīcchanapaṭī vahitram iva harasi māṃ sutanu // (99.2) Par.?
āyāsaḥ parahiṃsā vaitaṃsikasārameya tava sāraḥ / (100.1) Par.?
tvām apasārya vibhājyaḥ kuraṅga eṣo 'dhunaivānyaiḥ // (100.2) Par.?
ānayati pathikataruṇaṃ hariṇa iha prāpayann ivātmānam / (101.1) Par.?
upakalam ago 'pi komalakalam āvalikavalanottaralaḥ // (101.2) Par.?
āsīd eva yad ārdraḥ kim api tadā kim ayam āhato 'py āha / (102.1) Par.?
niṣṭhurabhāvād adhunā kaṭūni sakhi raṭati paṭaha iva // (102.2) Par.?
ājñākaraś ca tāḍanaparibhavasahanaś ca satyam aham asyāḥ / (103.1) Par.?
na tu śīlaśītaleyaṃ priyetarad vaktum api veda // (103.2) Par.?
ādhāya dugdhakalaśe manthānaṃ śrāntadorlatā gopī / (104.1) Par.?
aprāptapārijātā daive doṣaṃ niveśayati // (104.2) Par.?
āstāṃ mānaḥ kathanaṃ sakhīṣu vā mayi nivedyadurvinaye / (105.1) Par.?
śithilitaratiguṇagarvā mamāpi sā lajjitā sutanuḥ // (105.2) Par.?
āvartair ātarpaṇaśobhāṃ ḍiṇḍīrapāṇḍurair dadhatī / (106.1) Par.?
gāyati mukharitasalilā priyasaṅgamamaṅgalaṃ surasā // (106.2) Par.?
ikāravrajyā
iyam udgatiṃ harantīnetranikocaṃ ca vidadhatī purataḥ / (107.1) Par.?
na vijānīmaḥ kiṃ tava vadati sapatnīva dinanidrā // (107.2) Par.?
idam ubhayabhittisaṃtatahāraguṇāntargataikakucamukulam / (108.1) Par.?
guṭikādhanur iva bālāvapuḥ smaraḥ śrayati kutukena // (108.2) Par.?
iha śikhariśikharāvalambini vinodadarataralavapuṣi taruhariṇe / (109.1) Par.?
paśyābhilaṣati patituṃ vihagī nijanīḍamohena // (109.2) Par.?
ikṣur nadīpravāho dyūtaṃ mānagrahaś ca he sutanu / (110.1) Par.?
bhrūlatikā ca taveyaṃ bhaṅge rasam adhikam āvahati // (110.2) Par.?
indor ivāsya purato yad vimukhī sāpavāraṇā bhramasi / (111.1) Par.?
tat kathaya kiṃ nu duritaṃ sakhi tvayā chāyayeva kṛtam // (111.2) Par.?
iha kapaṭakutukataralitadṛśi viśvāsaṃ kuraṅga kiṃ kuruṣe / (112.1) Par.?
tava rabhasataraliteyaṃ vyādhavadhūr vāladhau valate // (112.2) Par.?
iha vahati bahu mahodadhivibhūṣaṇā mānagarvam iyam urvī / (113.1) Par.?
devasya kamaṭhamūrteḥ na pṛṣṭhaṃ api nikhilam āpnoti // (113.2) Par.?
īkāravrajyā
īrṣyāroṣajvalito nijapatisaṅgaṃ vicintayaṃs tasyāḥ / (114.1) Par.?
cyutavasanajaghanabhāvanasāndrānandena nirvāmi // (114.2) Par.?
īśvaraparigrahocitamoho 'syāṃ madhupa kiṃ mudhā patasi / (115.1) Par.?
kanakābhidhānasārā vītarasā kitavakalikeyam // (115.2) Par.?
īṣad avaśiṣṭajaḍimā śiśire gatamātra eva ciram aṅgaiḥ / (116.1) Par.?
navayauvaneva tanvī niṣevyate nirbharaṃ vāpī // (116.2) Par.?
ukāravrajyā
ullasitabhrūdhanuṣā tava pṛthunā locanena rucirāṅgi / (117.1) Par.?
acalā api na mahāntaḥ ke cañcalabhāvam ānītāḥ // (117.2) Par.?
upanīya yan nitambe bhujaṅgam uccair alambi vibudhaiḥ śrīḥ / (118.1) Par.?
ekaḥ sa mandaragiriḥ sakhi garimāṇaṃ samudvahatu // (118.2) Par.?
ullasitalāñchano 'yaṃ jyotsnāvarṣī sudhākaraḥ sphurati / (119.1) Par.?
āsaktakṛṣṇacaraṇaḥ śakaṭa iva prakaṭitakṣīraḥ // (119.2) Par.?
upacārānunayās te kitavasyopekṣitāḥ sakhīvacasā / (120.1) Par.?
adhunā niṣṭhuram api yadi sa vadati kalikaitavād yāmi // (120.2) Par.?
uṣasi parivartayantyā muktādāmopavītatāṃ nītam / (121.1) Par.?
puruṣāyitavaidagdhyaṃ vrīḍāvati kairna kalitaṃ te // (121.2) Par.?
uḍḍīnānām eṣāṃ prāsādāt taruṇi pakṣiṇāṃ paṅktiḥ / (122.1) Par.?
visphurati vaijayantīpavanacchinnāpaviddheva // (122.2) Par.?
ujjāgaritabhrāmitadanturadalaruddhamadhukaraprakare / (123.1) Par.?
kāñcanaketaki mā tava vikasatu saurabhyasambhāraḥ // (123.2) Par.?
ullasitabhrūḥ kim atikrāntaṃ cintayasi nistaraṅgākṣi / (124.1) Par.?
kṣudrāpacāravirasaḥ pākaḥ premṇo guḍasyeva // (124.2) Par.?
uddiśya niḥsarantīṃ sakhīm iyaṃ kapaṭakopakuṭilabhrūḥ / (125.1) Par.?
evam avataṃsam ākṣipad āhatadīpo yathā patati // (125.2) Par.?
udito 'pi tuhinagahane gaganaprānte na dīpyate tapanaḥ / (126.1) Par.?
kaṭhinaghṛtapūrapūrṇe śarāvaśirasi pradīpa iva // (126.2) Par.?
udgamanopaniveśanaśayanaparāvṛttivalanacalaneṣu / (127.1) Par.?
aniśaṃ sa mohayati māṃ hṛllagnaḥ śvāsa iva dayitaḥ // (127.2) Par.?
ujjhitasaubhāgyamadasphuṭayācñānaṅgabhītayor yūnoḥ / (128.1) Par.?
akalitamanasorekā dṛṣṭir dūtī nisṛṣṭārthī // (128.2) Par.?
uttamabhujaṅgasaṅgamanispandanitambacāpalas tasyāḥ / (129.1) Par.?
mandaragirir iva vibudhair itas tataḥ kṛṣyate kāyaḥ // (129.2) Par.?
upanīya kalamakuḍavaṃ kathayati sabhayaś cikitsake halikaḥ / (130.1) Par.?
śoṇaṃ somārdhanibhaṃ vadhūstane vyādhim upajātam // (130.2) Par.?
unmukulitādharapuṭe bhūtikaṇatrāsamīlitārdhākṣi / (131.1) Par.?
dhūmo 'pi neha viramabhramaro 'yaṃ śvasitam anusarati // (131.2) Par.?
upari pariplavate mama bāleyaṃ gṛhiṇi haṃsamāleva / (132.1) Par.?
sarasa iva nalinanālā tvam āśayaṃ prāpya vasasi punaḥ // (132.2) Par.?
utkampagharmapicchiladoḥsādhikahastavicyutaś cauraḥ / (133.1) Par.?
śivam āśāste sutanustanayos tava pañcalāñcalayoḥ // (133.2) Par.?
utkṣiptabāhudarśitabhujamūlaṃ cūtamukula mama sakhyā / (134.1) Par.?
ākṛṣyamāṇa rājati bhavataḥ param uccapadalābhaḥ // (134.2) Par.?
uccakucakumbhanihito hṛdayaṃ cālayati jaghanalagnāgraḥ / (135.1) Par.?
atinimnamadhyasaṅkramadārunibhas taruṇi tava hāraḥ // (135.2) Par.?
ullasitaśītadīdhitikalopakaṇṭhe sphuranti tāraughāḥ / (136.1) Par.?
kusumāyudhavidhṛtadhanurnirgatamakarandabindunibhāḥ // (136.2) Par.?
upanīya priyamasamayavidaṃ ca me dagdhamānam apanīya / (137.1) Par.?
narmopakrama eva kṣaṇade dūtīva calitāsi // (137.2) Par.?
uttamavanitaikagatiḥ karīva sarasīpayaḥ sakhīdhairyam / (138.1) Par.?
āskanditoruṇā tvaṃ hastenaiva spṛśan harasi // (138.2) Par.?
ūkāravrajyā
ūḍhāmunātivāhaya pṛṣṭhe lagnāpi kālam acalāpi / (139.1) Par.?
sarvaṃsahe kaṭhoratvacaḥ kim aṅkena kamaṭhasya // (139.2) Par.?
ṛkāravrajyā
ṛjunā nidhehi caraṇau parihara sakhi nikhilanāgarācāram / (140.1) Par.?
iha ḍākinīti pallīpatiḥ kaṭākṣe'pi daṇḍayati // (140.2) Par.?
ṛṣabho 'tra gīyata iti śrutvā svarapāragā vayaṃ prāptāḥ / (141.1) Par.?
ko veda goṣṭham etadgośāntau vihitabahumānam // (141.2) Par.?
ekāravrajyā
eko haraḥ priyādharaguṇavedī diviṣado 'pare mūḍhāḥ / (142.1) Par.?
viṣam amṛtaṃ vā samam iti yaḥ paśyan garalam eva papau // (142.2) Par.?
eṣyati mā punar ayam iti gamane yad amaṅgalaṃ mayākāri / (143.1) Par.?
adhunā tad eva kāraṇam avasthitau dagdhagehapateḥ // (143.2) Par.?
ekaikaśo yuvajanaṃ vilaṅghamānākṣanikaram iva taralā / (144.1) Par.?
viśrāmyati subhaga tvām aṅgulir āsādya merum iva // (144.2) Par.?
ekaḥ sa eva jīvati svahṛdayaśūnyo 'pi sahṛdayo rāhuḥ / (145.1) Par.?
yaḥ sakalalaghimakāraṇam udaraṃ na bibharti duṣpūram // (145.2) Par.?
ekena cūrṇakuntalam apareṇa kareṇa cibukam unnamayan / (146.1) Par.?
paśyāmi bāṣpadhautaśruti nagaradvāri tadvadanam // (146.2) Par.?
ekaṃ jīvanamūlaṃ cañcalam api tāpayantam api satatam / (147.1) Par.?
antar vahati varākī sā tvāṃ nāseva niḥśvāsam // (147.2) Par.?
ekaṃ vadati mano mama yāmi na yāmīti hṛdayam aparaṃ me / (148.1) Par.?
hṛdayadvayam ucitaṃ tava sundari hṛtakāntacittāyāḥ // (148.2) Par.?
eraṇḍapattraśayanā janayantī svedam alaghujaghanataṭā / (149.1) Par.?
dhūlipuṭīva milantī smarajvaraṃ harati halikavadhūḥ // (149.2) Par.?
kakāravrajyā
kelinilayaṃ sakhīm iva nayati navoḍhāṃ svayaṃ na māṃ bhajate / (150.1) Par.?
itthaṃ gṛhiṇīm arye stuvati prativeśinā hasitam // (150.2) Par.?
kālakramakamanīyakroḍeyaṃ ketakīti kāśaṃsā / (151.1) Par.?
vṛddhir yathā yathā syās tathā tathā kaṇṭakotkarṣaḥ // (151.2) Par.?
kṛtakasvāpa madīyaśvāsadhvanidattakarṇa kiṃ tīvraiḥ / (152.1) Par.?
vidhyasi māṃ niḥśvāsaiḥ smaraḥ śaraiḥ śabdavedhīva // (152.2) Par.?
kva sa nirmokadukūlaḥ kvālaṃkaraṇāya phaṇimaṇiśreṇī / (153.1) Par.?
kāliyabhujaṅgagamanād yamune viśvasya gamyāsi // (153.2) Par.?
kiṃcinna bālayoktaṃ na saprasādā niveśitā dṛṣṭiḥ / (154.1) Par.?
mayi padapatite kevalam akāri śukapañjaro vimukhaḥ // (154.2) Par.?
kṛtahasitahastatālaṃ manmathataralair vilokitāṃ yuvabhiḥ / (155.1) Par.?
kṣiptaḥ kṣipto nipatann aṅge nartayati bhṛṅgas tām // (155.2) Par.?
kamalamukhi sarvatomukhanivāraṇaṃ vidadhad eva bhūṣayati / (156.1) Par.?
rodho'ruddhasvarasās taraṅgiṇīs taralanayanāś ca // (156.2) Par.?
kitava prapañcitā sā bhavatā mandākṣamandasañcārā / (157.1) Par.?
bahudāyair api samprati pāśakasārīva nāyāti // (157.2) Par.?
kaḥ ślāghanīyajanmā māghaniśīthe'pi yasya saubhāgyam / (158.1) Par.?
prāleyāniladīrghaḥ kathayati kāñcīninādo 'yam // (158.2) Par.?
kim aśakanīyaṃ premṇaḥ phaṇinaḥ kathayāpi yā bibheti sma / (159.1) Par.?
giriśabhujabhujaṅgamapheṇopadhānādya nidrāti // (159.2) Par.?
kṛtrimakanakeneva premṇā muṣitasya vāravanitābhiḥ / (160.1) Par.?
laghur iva vittavināśakleśo janahāsyatā mahatī // (160.2) Par.?
kiṃ parvadivasam ārjitadantoṣṭhi nijaṃ vapur na maṇḍayasi / (161.1) Par.?
sa tvāṃ tyajati na parvasv api madhurām ikṣuyaṣṭim iva // (161.2) Par.?
kaṣṭaṃ sāhasakāriṇi tava nayanārdhena so 'dhvani spṛṣṭaḥ / (162.1) Par.?
upavītād api vidito na dvijadehas tapasvī te // (162.2) Par.?
kleśe'pi tanyamāne militeyaṃ māṃ pramodayatyeva / (163.1) Par.?
raudre'nabhre'pi nabhaḥsurāpagāvārivṛṣṭir eva // (163.2) Par.?
kūpaprabhavāṇāṃ param ucitam apāṃ paṭṭabandhanaṃ manye / (164.1) Par.?
yāḥ śakyante labdhuṃ na pārthivenāpi viguṇena // (164.2) Par.?
kararuhaśikhānikhāta bhrāntvā viśrānta rajaniduravāpa / (165.1) Par.?
ravir iva yantrollikhitaḥ kṛśo 'pi lokasya harasi dṛśam // (165.2) Par.?
kiṃ karavāṇi divāniśam api lagnā sahajaśītalaprakṛtiḥ / (166.1) Par.?
hanta sukhayāmi na priyam ātmānam ivātmanaś chāyā // (166.2) Par.?
keśaiḥ śiraso garimā maraṇaṃ pīyūṣakuṇḍapātena / (167.1) Par.?
dayitavahanena vakṣasi yadi bhāras tad idam acikitsyam // (167.2) Par.?
kiṃcitkarkaśatām anu rasaṃ pradāsyan nisargamadhuraṃ me / (168.1) Par.?
ikṣor iva te sundari mānasya granthir api kāmyaḥ // (168.2) Par.?
kena giriśasya dattā buddhir bhujagaṃ jaṭāvane'rpayitum / (169.1) Par.?
yena ratirabhasakāntākaracikurākarṣaṇaṃ muṣitam // (169.2) Par.?
karacaraṇakāñcihāraprahāram avacintya balagṛhītakacaḥ / (170.1) Par.?
praṇayī cumbati dayitāvadanaṃ sphuradadharam aruṇākṣam // (170.2) Par.?
kurutāṃ cāpalam adhunā kalayatu surasāsi yādṛśī tad api / (171.1) Par.?
sundari harītakīm anu paripītā vāridhāreva // (171.2) Par.?
kajjalatilakakalaṅkitamukhacandre galitasalilakaṇakeśi / (172.1) Par.?
navavirahadahanatūlo jīvayitavyas tvayā katamaḥ // (172.2) Par.?
kṛcchrānuvṛttayo 'pi hi paropakāraṃ tyajanti na mahāntaḥ / (173.1) Par.?
tṛṇamātrajīvanā api kariṇo dānadravārdrakarāḥ // (173.2) Par.?
kiṃ hasatha kiṃ pradhāvatha kiṃ janam āhvayatha bālakā viphalam / (174.1) Par.?
tad atha darśayati yathāriṣṭaḥ kaṇṭhe'munā jagṛhe // (174.2) Par.?
kātaratākekaritasmaralajjāroṣamasṛṇamadhurākṣī / (175.1) Par.?
yoktuṃ na moktum athavā valate'sāv arthalabdharatiḥ // (175.2) Par.?
ketakagarbhe gandhādareṇa dūrād amī drutam upetāḥ / (176.1) Par.?
madanasyandanavājita iva madhupā dhūlim ādadate // (176.2) Par.?
ko vakrimā guṇāḥ ke kā kāntiḥ śiśirakiraṇalekhānām / (177.1) Par.?
antaḥ praviśya yāsām ākrāntaṃ paśuviśeṣeṇa // (177.2) Par.?
kṛtavividhamathanayatnaḥ parābhāvāya prabhuḥ surāsurayoḥ / (178.1) Par.?
icchati saubhāgyam adāt svayaṃvareṇa śriyaṃ viṣṇuḥ // (178.2) Par.?
kiṃ putri gaṇḍaśailabhrameṇa navanīradeṣu nidrāsi / (179.1) Par.?
anubhava capalāvilasitagarjitadeśāntarabhrāntīḥ // (179.2) Par.?
kāntaḥ padena hata iti saralām aparādhya kiṃ prasādayatha / (180.1) Par.?
so 'py evam eva sulabhaḥ padaprahāraḥ prasādaḥ kim // (180.2) Par.?
karṇagateyam amoghā dṛṣṭis tava śaktir indradattā ca / (181.1) Par.?
sā nāsāditavijayā kvacid api nāpārthapatiteyam // (181.2) Par.?
kleśayasi kim iti dūtīr yad aśakyaṃ sumukhi tava kaṭākṣeṇa / (182.1) Par.?
kāmo 'pi tatra sāyakam akīrtiśaṅkī na saṃdhatte // (182.2) Par.?
ko veda mūlyam akṣadyūte prabhuṇā paṇīkṛtasya vidhoḥ / (183.1) Par.?
prativijaye yat pratipaṇam adharaṃ gharanandinī vidadhe // (183.2) Par.?
kupitāṃ caraṇapraharaṇabhayena muñcāmi na khalu caṇḍi tvām / (184.1) Par.?
alir anilacapalakisalayatāḍanasahano latāṃ bhajate // (184.2) Par.?
kopākṛṣṭabhrūsmaraśarāsane saṃvṛṇu priye patataḥ / (185.1) Par.?
chinnajyāmadhupān iva kajjalamalināśrujalabindūn // (185.2) Par.?
kāmenāpi na bhettuṃ kimu hṛdayam apāri bālavanitānām / (186.1) Par.?
mūḍhaviśikhaprahārocchūnam ivābhāti yadvakṣaḥ // (186.2) Par.?
kiṃ parajīvair dīvyasi vismayamadhurākṣi gaccha sakhi dūram / (187.1) Par.?
ahim adhicatvaram uragagrāhī khelayatu nirvighnaḥ // (187.2) Par.?
karacaraṇena praharati yathā yathāṅgeṣu kopataralākṣī / (188.1) Par.?
roṣayati paruṣavacanais tathā tathā preyasīṃ rasikaḥ // (188.2) Par.?
kas tāṃ nindati lumpati kaḥ smaraphalakasya varṇakaṃ mugdhaḥ / (189.1) Par.?
ko bhavati ratnakaṇṭakam amṛte kasyārucir udeti // (189.2) Par.?
kopavati pāṇilīlācañcalacūtāṅkure tvayi bhramati / (190.1) Par.?
karakampitakaravāle smara iva sā mūrchitā sutanuḥ // (190.2) Par.?
kaulīnyādalamenāṃ bhajāmi nakulaṃ smaraḥ pramāṇayati / (191.1) Par.?
tadbhāvanena bhajato mama gotraskhalanam anivāryam // (191.2) Par.?
kuta iha kuraṅgaśāvaka kedāre kalam amañjarīṃ tyajasi / (192.1) Par.?
tṛṇabāṇas tṛṇadhanvā tṛṇaghaṭitaḥ kapaṭapuruṣo 'yam // (192.2) Par.?
khakāravrajyā
khalasakhyaṃ prāṅ madhuraṃ vayo 'ntarāle nidāghadinam ante / (193.1) Par.?
ekaādimadhyapariṇatiramaṇīyā sādhujanamaitrī // (193.2) Par.?
gakāravrajyā
guṇam adhigatam api dhanavān na cirān nāśayati rakṣati daridraḥ / (194.1) Par.?
majjayati rajjum ambhasi pūrṇaḥ kumbhaḥ sakhi na tucchaḥ // (194.2) Par.?
gurur api laghūpanīto na nimajjati niyatam āśaye mahataḥ / (195.1) Par.?
vānakaropanītaḥ śailo makarālayasyeva // (195.2) Par.?
gaurīpater garīyo garalaṃ gatvā gale jīrṇam / (196.1) Par.?
jīryati karṇe mahatāṃ durvādo nālpam api viśati // (196.2) Par.?
gṛhapatipurato jāraṃ kapaṭakathākathitamanmathāvastham / (197.1) Par.?
prīṇayati pīḍayati ca bālā niḥśvasya niḥśvasya // (197.2) Par.?
gatigañjitavarayuvatiḥ karī kapolau karotu madamalinau / (198.1) Par.?
mukhabandhamātrasindhura labodara kiṃ madaṃ vahasi // (198.2) Par.?
gehinyāḥ śṛṇvantī gotraskhalitāparādhato mānam / (199.1) Par.?
snigdhāṃ priye sagarvāṃ sakhīṣu bālā dṛśaṃ diśati // (199.2) Par.?
grīṣmamaye samaye'smin vinirmitaṃ kalaya kelivanamūle / (200.1) Par.?
alam ālavālavalayacchalena kuṇḍalitam iva śaityam // (200.2) Par.?
guṇabaddhacaraṇa iti mā līlāvihagaṃ vimuñca sakhi mugdhe / (201.1) Par.?
asmin valayitaśākhe kṣaṇena guṇayantraṇaṃ truṭati // (201.2) Par.?
gurugarjisāndravidyudbhayamudritakarṇacakṣuṣāṃ purataḥ / (202.1) Par.?
bālā cumbati jāraṃ vajrād adhiko hi madaneṣuḥ // (202.2) Par.?
gṛhiṇīguṇeṣu gaṇitā vinayaḥ sevā vidheyateti guṇāḥ / (203.1) Par.?
mānaḥ prabhutā vāmyaṃ vibhūṣaṇaṃ vāmanayanānām // (203.2) Par.?
guṇam āntaram aguṇaṃ vā lakṣmīr gaṅgā ca veda hariharayoḥ / (204.1) Par.?
ekā pade'pi ramate na vasati nihitā śirasy aparā // (204.2) Par.?
gatvā jīvitasaṃśayam abhyastaḥ soḍhum aticirād virahaḥ / (205.1) Par.?
akaruṇaḥ punar api ditsasi suratadurabhyāsam asmākam // (205.2) Par.?
gotraskhalitapraśne'py uttaram atiśīlaśītalaṃ dattvā / (206.1) Par.?
niḥśvasya mogharūpe svavapuṣi nihitaṃ tayā cakṣuḥ // (206.2) Par.?
gandhagrāhiṇi śālonmīlitaniryāsanihitanikhilāṅgi / (207.1) Par.?
upabhuktamuktabhūruhaśate'dhunā bhramari na bhramasi // (207.2) Par.?
guruṣu militeṣu śirasā praṇamasi laghuṣūnnatā sameṣu samā / (208.1) Par.?
ucitajñāsi tule kiṃ tulayasi guñjāphalaiḥ kanakam // (208.2) Par.?
gehinyā hriyamāṇaṃ nirudhyamānaṃ navoḍhayā purataḥ / (209.1) Par.?
mama naukādvitayārpitaguṇa iva hṛdayaṃ dvidhā bhavati // (209.2) Par.?
guṇa ākarṣaṇayogyo dhanuṣa ivaiko 'pi lakṣalābhāya / (210.1) Par.?
lūtātantubhir iva kiṃ guṇair vimardāsahair bahubhiḥ // (210.2) Par.?
gāyati gīte vaṃśe vādayati sa vipañcīṣu / (211.1) Par.?
pāṭhayati pañjaraśukaṃ tava saṃdeśākṣaraṃ rāmā // (211.2) Par.?
gaṇayati na madhuvyayam ayam aviratam āpibatu madhukaraḥ kumudam / (212.1) Par.?
saubhāgyamānavān param asūyati dyumaṇaye candraḥ // (212.2) Par.?
guṇavidhṛtā sakhi tiṣṭhasi tathaiva dehena kiṃ tu hṛdayaṃ te / (213.1) Par.?
hṛtam amunā mālāyāḥ samīraṇeneva saurabhyam // (213.2) Par.?
gurusadane nedīyasi caraṇagate mayi ca mūkayāpi tayā / (214.1) Par.?
nūpuram apāsya padayoḥ kiṃ na priyam īritaṃ priyayā // (214.2) Par.?
granthilatayā kim ikṣoḥ kim apabhraṃśena bhavati gītasya / (215.1) Par.?
kim anārjavena śaśinaḥ kiṃ dāridryeṇa dayitasya // (215.2) Par.?
gehinyā cikuragrahasamayasaśītkāramīlitadṛśāpi / (216.1) Par.?
bālākapolapulakaṃ vilokya nihito 'smi śirasi padā // (216.2) Par.?
gurupakṣma jāgarāruṇaghūrṇattāraṃ kathañcid api valate / (217.1) Par.?
nayanam idaṃ sphuṭanakhapadaniveśakṛtakopakuṭilabhru // (217.2) Par.?
ghakāravrajyā
ghaṭitajaghanaṃ nipīḍitapīnoru nyastanikhilakucabhāram / (218.1) Par.?
āliṅganty api bālā vadaty asau muñca muñceti // (218.2) Par.?
ghaṭitapalāśakapāṭaṃ niśi niśi sukhino hi śerate padmāḥ / (219.1) Par.?
ujjāgareṇa kairava kati śakyā rakṣituṃ lakṣmīḥ // (219.2) Par.?
ghūrṇanti vipralabdhāḥ snehāpāyāt pradīpakalikāś ca / (220.1) Par.?
prātaḥ prasthitapānthastrīhṛdayaṃ sphuṭati kamalaṃ ca // (220.2) Par.?
cakāravrajyā
capalasya palitalāñchitacikuraṃ dayitasya maulim avalokya / (221.1) Par.?
khedocite'pi samaye saṃmadam evādade gṛhiṇī // (221.2) Par.?
caṇḍi prasāritena spṛśan bhujenāpi kopanāṃ bhavatīm / (222.1) Par.?
tṛpyāmi paṅkilām iva piban nadīṃ nalinanālena // (222.2) Par.?
capalabhujaṅgībhuktojjhita śītalagandhavaha niśi bhrānta / (223.1) Par.?
aparāśāṃ pūrayituṃ pratyūṣasadāgate gaccha // (223.2) Par.?
cirapathika drāghimamiladalakalatāśaivalāvaligrathilā / (224.1) Par.?
karatoyeva mṛgākṣyā dṛṣṭir idānīṃ sadānīrā // (224.2) Par.?
caṇḍi daracapalacelavyaktoruvilokanaikarasikena / (225.1) Par.?
dhūlibhayād api na mayā caraṇahṛtau kuñcitaṃ cakṣuḥ // (225.2) Par.?
calakuṇḍalacaladalakaskhaladurasijavasanasajadūruyugam / (226.1) Par.?
jaghanabharaklamakūṇitanayanam idaṃ harati gatam asyāḥ // (226.2) Par.?
caraṇaiḥ parāgasaikatam aphalam idaṃ likhasi madhupa ketakyāḥ / (227.1) Par.?
iha vasati kāntisāre nāntaḥsalilāpi madhusindhuḥ // (227.2) Par.?
cirakālapathika śaṅkātaraṅgitākṣaḥ kim īkṣase mugdha / (228.1) Par.?
tvannistriṃśāśleṣavraṇakiṇarājīyam etasyāḥ // (228.2) Par.?
capalāṃ yathā madāndhaś chāyāmayam ātmanaḥ karo hanti / (229.1) Par.?
āsphālayati karaṃ pratigajas tathāyaṃ puro ruddhaḥ // (229.2) Par.?
cumbanalolupamadadharahṛtakāśmīraṃ smaran na tṛpyāmi / (230.1) Par.?
hṛdayadviradālānastambhaṃ tasyās tadūruyugam // (230.2) Par.?
cikuravisāraṇatiryaṅnatakaṇṭhī vimukhavṛttir api bālā / (231.1) Par.?
tvām iyam aṅgulikalpitakacāvakāśā vilokayati // (231.2) Par.?
cumbanahṛtāñjanārghaṃ sphuṭajāgararāgam īkṣaṇaṃ kṣipasi / (232.1) Par.?
kim uṣasi viyogakātaram asameṣur ivārdhanārācam // (232.2) Par.?
chakāravrajyā
chāyāgrāhī candraḥ kūṭatvaṃ satatam ambujaṃ vrajati / (233.1) Par.?
hitvobhayaṃ sabhāyāṃ stauti tavaivānanaṃ lokaḥ // (233.2) Par.?
chāyāmātraṃ paśyann adhomukho 'py udgatena dhairyeṇa / (234.1) Par.?
tudati mama hṛdayanipuṇā rādhācakraṃ kirīṭīva // (234.2) Par.?
jakāravrajyā
jalabindavaḥ katipaye nayanād gamanodyame tava skhalitāḥ / (235.1) Par.?
kānte mama gantavyā bhūr etair eva picchilitā // (235.2) Par.?
jṛmbhottambhitadoryugayantritatāṭaṅkapīḍitakapolam / (236.1) Par.?
tasyāḥ smarāmi jalakaṇalulitāñjanam alasadṛṣṭi mukham // (236.2) Par.?
jāgaritvā puruṣaṃ paraṃ vane sarvato mukhaṃ harasi / (237.1) Par.?
ati śaradanurūpaṃ tava śīlam idaṃ jātiśālinyāḥ // (237.2) Par.?
jhaṅkṛtakaṅkaṇapāṇikṣepaiḥ stambhāvalambanairmaunaiḥ / (238.1) Par.?
śobhayasi śuṣkaruditairapi sundari mandiradvāram // (238.2) Par.?
ḍhakāravrajyā
ḍhakkām āhatya madaṃ vitanvate kariṇa iva ciraṃ puruṣāḥ / (239.1) Par.?
strīṇāṃ kariṇīnām iva madaḥ punaḥ svakulanāśāya // (239.2) Par.?
takāravrajyā
tāṃ tāpayanti manmathabāṇās tvāṃ prīṇayanti bata subhaga / (240.1) Par.?
tapanakarās tapanaśilāṃ jvalayanti vidhuṃ madhurayanti // (240.2) Par.?
tava sutanu sānumatyā bahudhātujanitanitambarāgāyāḥ / (241.1) Par.?
girivarabhuva iva lābhenāpnomi dvyaṅgulena divam // (241.2) Par.?
tyakto muñcati jīvanam ujhati nānugrahe'pi lolutvam / (242.1) Par.?
kiṃ prāvṛṣeva padmākarasya karaṇīyam asya mayā // (242.2) Par.?
tvadvirahāpadi pāṇḍus tanvaṅgī chāyayaiva kevalayā / (243.1) Par.?
haṃsīva jyotsnāyāṃ sā subhaga pratyabhijñeyā // (243.2) Par.?
tvayi viniveśitacittā subhaga gatā kevalena kāyena / (244.1) Par.?
ghanajālaruddhamīnā nadīva sā nīramātreṇa // (244.2) Par.?
tvayi saṃsaktaṃ tasyāḥ kaṭhoratara hṛdayam asamaśarataralam / (245.1) Par.?
mārutacalam añcalam iva kaṇṭakasamparkataḥ sphuṭitam // (245.2) Par.?
tvam asūryaṃpaśyā sakhi padam api na vināpavāraṇaṃ bhramasi / (246.1) Par.?
chāye kim iha vidheyaṃ muñcanti na mūrtimantas tvām // (246.2) Par.?
tava virahe vistāritarajanau janitenducandanadveṣe / (247.1) Par.?
bisinīva māghamāse vinā hutāśane sā dagdhā // (247.2) Par.?
taruṇi tvaccaraṇāhatikusumitakaṅkellikorakaprakaram / (248.1) Par.?
kuṭilacaritā sapatnī na pibati bata śokavikalāpi // (248.2) Par.?
talpe prabhur iva gurur iva manasijatantre śrame bhujiṣyeva / (249.1) Par.?
gehe śrīr iva gurujanapurato mūrteva sā vrīḍā // (249.2) Par.?
tvam alabhyā mama tāvan moktum aśaktasya saṃmukhaṃ vrajataḥ / (250.1) Par.?
chāyevāpasarantī bhittyā na nivāryase yāvat // (250.2) Par.?
tapasā kleśita eṣa prauḍhabalo na khalu phālgune'py āsīt / (251.1) Par.?
madhunā pramattam adhunā ko madanaṃ mihiram iva sahate // (251.2) Par.?
tvadgamanadivasagaṇanāvalakṣarekhābhir aṅkitā subhaga / (252.1) Par.?
gaṇḍasthalīva tasyāḥ pāṇḍuritā bhavanabhittir api // (252.2) Par.?
tasyāgrāmyasyāhaṃ sakhi vakrasnigdhamadhurayā dṛṣṭyā / (253.1) Par.?
viddhā tadekaneyā potriṇa iva daṃṣṭrayā dharaṇī // (253.2) Par.?
tvayi kugrāmavaṭadruma vaiśravaṇo vasatu vā lakṣmīḥ / (254.1) Par.?
pāmarakuṭhārapātāt kāsaraśirasaiva te rakṣā // (254.2) Par.?
tava mukhara vadanadoṣaṃ sahamānā moktum akṣamā sutanuḥ / (255.1) Par.?
sā vahati viṭa bhavantaṃ ghuṇamantaḥ śālabhañjīva // (255.2) Par.?
tṛṇamukham iva na khalu tvāṃ tyajanty amī hariṇa vairiṇaḥ śabarāḥ / (256.1) Par.?
yaśasaiva jīvitam idaṃ tyaja yojitaśṛṅgasaṅgrāmaḥ // (256.2) Par.?
tripuraripor iva gaṅgā mama mānini janitamadanadāhasya / (257.1) Par.?
jīvanam arpitaśiraso dadāsi cikuragraheṇaiva // (257.2) Par.?
tvatsaṃkathāsu mukharaḥ sanindasānandasāvahittha iva / (258.1) Par.?
sa khalu sakhīnāṃ nibhṛtaṃ tvayā kṛtārthīkṛtaḥ subhagaḥ // (258.2) Par.?
tvayi sarpati pathi dṛṣṭiḥ sundara vṛtivivaranirgatā tasyāḥ / (259.1) Par.?
darataralabhinnaśaivalajālā śapharīva visphurati // (259.2) Par.?
te sutanu śūnyahṛdayā ye śaṅkhaṃ śūnyahṛdayam abhidadhati / (260.1) Par.?
aṅgīkṛtakarapattro yas tava hastagrahaṃ kurute // (260.2) Par.?
te śreṣṭhinaḥ kva samprati śakradhvaja yaiḥ kṛtas tavocchrāyaḥ / (261.1) Par.?
īṣāṃ vā meḍhiṃ vādhunātanās tvāṃ vidhitsanti // (261.2) Par.?
tānavam etya chinnaḥ paropahitarāgamadanasaṃghaṭitaḥ / (262.1) Par.?
karṇa iva kāminīnāṃ na śobhate nirbharaḥ premā // (262.2) Par.?
tasmin gatārdrabhāve vītarase śuṇṭhiśakala iva puruṣe / (263.1) Par.?
api bhūtibhāji maline nāgaraśabdo viḍambāya // (263.2) Par.?
tamasi ghane viṣame pathi jambukam ulkāmukhaṃ prapannāḥ smaḥ / (264.1) Par.?
kiṃ kurmaḥ so 'pi sakhe sthito mukhaṃ mudrayitvaiva // (264.2) Par.?
tvām abhilaṣato mānini mama garimaguṇo 'pi doṣatāṃ yātaḥ / (265.1) Par.?
paṅkilakūlāṃ taṭinīṃ yiyāsataḥ sindhur asy eva // (265.2) Par.?
timire'pi dūradṛśyā kaṭhināśleṣe ca rahasi mukharā ca / (266.1) Par.?
śaṅkhamayavalayarājī gṛhapatiśirasā saha sphuṭatu // (266.2) Par.?
tava vṛttena guṇena ca samucitasampannakaṇṭhaluṭhanāyāḥ / (267.1) Par.?
hārasraja iva sundari kṛtaḥ punar nāyakas taralaḥ // (267.2) Par.?
dakāravrajyā
darśanavinītamānā gṛhiṇī harṣollasatkapolatalam / (268.1) Par.?
cumbananiṣedhamiṣato vadanaṃ pidadhāti pāṇibhyām // (268.2) Par.?
dehastambhaḥ skhalanaṃ śaithilyaṃ vepathuḥ priyadhyānam / (269.1) Par.?
pathi pathi gaganāśleṣaḥ kāmini kas te'bhisāraguṇaḥ // (269.2) Par.?
drāghayatā divasāni tvadīyaviraheṇa tīvratāpena / (270.1) Par.?
grīṣmeṇeva nalinyā jīvanam alpīkṛtaṃ tasyāḥ // (270.2) Par.?
durjanasahavāsād api śīlotkarṣaṃ na sajjanas tyajati / (271.1) Par.?
pratiparvatapanavāsī niḥsṛtamātraḥ śaśī śītaḥ // (271.2) Par.?
dayitaprahitāṃ dūtīm ālambya kareṇa tamasi gacchantī / (272.1) Par.?
svedacyutamṛganābhir dūrād gaurāṅgi dṛśyāsi // (272.2) Par.?
dayitāguṇaḥ prakāśaṃ nītaḥ svasyaiva vadanadoṣeṇa / (273.1) Par.?
pratidinavidalitavāṭīvṛtighaṭanaiḥ khidyase kim iti // (273.2) Par.?
dākṣiṇyān mradimānaṃ dadhataṃ mā bhānum enam avamaṃsthāḥ / (274.1) Par.?
raudrīm upāgate'smin kaḥ kṣamate dṛṣṭim api dātum // (274.2) Par.?
dṛṣṭyaiva virahakātaratārakayā priyamukhe samarpitayā / (275.1) Par.?
yānti mṛgavallabhāyāḥ pulindabāṇārditāḥ prāṇāḥ // (275.2) Par.?
dūrasthāpitahṛdayo gūḍharahasyo nikāmam āśaṅkaḥ / (276.1) Par.?
āśleṣo bālānāṃ bhavati khalānāṃ ca sambhedaḥ // (276.2) Par.?
dvāre guravaḥ koṇe śukaḥ sakāśe śiśur gṛhe sakhyaḥ / (277.1) Par.?
kālāsaha kṣamasva priya prasīda prayātamahaḥ // (277.2) Par.?
dadhikaṇamuktābharaṇaśvāsottuṅgastanārpaṇamanojñam / (278.1) Par.?
priyam āliṅgati gopī manthanaśramamantharair aṅgaiḥ // (278.2) Par.?
dalitodvegena sakhi priyeṇa lagnena rāgam āvahatā / (279.1) Par.?
mohayatā śayanīyaṃ tāmbūleneva nītāsmi // (279.2) Par.?
dṛṣṭam adṛṣṭaprāyaṃ dayitaṃ kṛtvā prakāśitastanayā / (280.1) Par.?
hṛdayaṃ kareṇa tāḍitam atha mithyā vyañjitatrapayā // (280.2) Par.?
darśitayamunocchrāye bhrūvibhramabhāji valati tava nayane / (281.1) Par.?
kṣiptahale haladhara iva sarvaṃ puramarjitaṃ sutanu // (281.2) Par.?
dayitaprārthitadurlabhamukhamadirāsārasekasukumāraḥ / (282.1) Par.?
vyathayati virahe bakulaḥ kva paricayaḥ prakṛtikaṭhinānām // (282.2) Par.?
dvitrair eṣyāmi dinair iti kiṃ tad vacasi sakhi tavāśvāsaḥ / (283.1) Par.?
kathayati cirapathikaṃ taṃ dūranikhāto nakhāṅkas te // (283.2) Par.?
dayitasparśonmīlitadharmajalaskhalitacaraṇakhalākṣe / (284.1) Par.?
garvabharamukharite sakhi taccikurān kim aparādhayasi // (284.2) Par.?
duṣṭagraheṇa gehini tena kuputreṇa kiṃ prajātena / (285.1) Par.?
bhaumeneva nijaṃ kulam aṅgārakavatkṛtaṃ yena // (285.2) Par.?
darśitacāpocchrāyais tejovadbhiḥ sugotrasaṃjātaiḥ / (286.1) Par.?
hīrair apsv api vīrair āpatsv api gamyate nādhaḥ // (286.2) Par.?
daranidrāṇasyāpi smarasya śilpena nirgatāsūn me / (287.1) Par.?
mugdhe tava dṛṣṭir asāv arjunayantreṣur iva hanti // (287.2) Par.?
durgatagṛhiṇī tanaye karuṇārdrā priyatame ca rāgamayī / (288.1) Par.?
mugdhā ratābhiyogaṃ na manyate na pratikṣipati // (288.2) Par.?
durgatagehini jarjaramandirasuptaiva vandase candram / (289.1) Par.?
vayam induvañcitadṛśo niculitadolāvihāriṇyaḥ // (289.2) Par.?
dīpadaśā kulayuvatir vaidagdhyenaiva malinatām eti / (290.1) Par.?
doṣā api bhūṣāyai gaṇikāyāḥ śaśikalāyāś ca // (290.2) Par.?
dīrghagavākṣamukhāntarnipātinas taraṇiraśmayaḥ śoṇāḥ / (291.1) Par.?
nṛharinakhā iva dānavavakṣaḥ praviśanti saudhatalam // (291.2) Par.?
daratarale'kṣaṇi vakṣasi daronnate tava mukhe ca darahasite / (292.1) Par.?
āstāṃ kusumaṃ vīraḥ smaro 'dhunā citradhanuṣāpi // (292.2) Par.?
duṣṭasakhīsahiteyaṃ pūrṇendumukhī sukhāya nedānīm / (293.1) Par.?
rākeva viṣṭiyuktā bhavato 'bhimatāya niśi bhavatu // (293.2) Par.?
dalite palālapuñje vṛṣabhaṃ paribhavati gṛhapatau kupite / (294.1) Par.?
nibhṛtanibhālitavadanau halikavadhūdevarau hasataḥ // (294.2) Par.?
dīpyantāṃ ye dīptyai ghaṭitā maṇayaś ca vīrapuruṣāś ca / (295.1) Par.?
tejaḥ svavināśāya tu nṛṇāṃ tṛṇānām iva laghūnām // (295.2) Par.?
dhakāravrajyā
dhūmair aśru nipātaya daha śikhayā dahanamalinayāṅgāraiḥ / (296.1) Par.?
jāgarayiṣyati durgatagṛhiṇī tvāṃ tad api śiśiraniśi // (296.2) Par.?
dhairyaṃ nidhehi gacchatu rajanī so 'py astu sumukhi sotkaṇṭhaḥ / (297.1) Par.?
praviśa hṛdi tasya dūraṃ kṣaṇadhṛtamuktā smareṣur iva // (297.2) Par.?
dhavalanakhalakṣma durbalam akalaitanepathyam alakapihitākṣyāḥ / (298.1) Par.?
drakṣyāmi madavalokadviguṇāśru vapuḥ puradvāri // (298.2) Par.?
dharmārambhe'py asatāṃ parahiṃsaiva prayojikā bhavati / (299.1) Par.?
kākānām abhiṣeke'kāraṇatāṃ vṛṣṭir anubhavati // (299.2) Par.?
nakāravrajyā
nīrāvataraṇadanturasaikatasambhedameduraiḥ śiśire / (300.1) Par.?
rājanti tūlarāśisthūlapaṭair iva taṭaiḥ saritaḥ // (300.2) Par.?
nijakāyacchāyāyāṃ viśramya nidāghavipadam apanetum / (301.1) Par.?
bata vividhās tanubhaṅgīr mugdhakaraṅgīyam ācarati // (301.2) Par.?
na hasanti jaraṭha iti yadvallavavanitā namanti nandam api / (302.1) Par.?
sakhi sa yaśodātanayo nityaṃ kandalitakandarpaḥ // (302.2) Par.?
nītā svabhāvam arpitavapur api vāmyaṃ na kāminī tyajati / (303.1) Par.?
haradehārdhagrathitā nidarśanaṃ pārvatī tatra // (303.2) Par.?
nāgarabhogānumitasvavadhūsaundaryagarvataralasya / (304.1) Par.?
nipatati padaṃ na bhūmau jñātipuras tantuvāyasya // (304.2) Par.?
nipatati caraṇe koṇe praviśya niśi yan nirīkṣate kas tat / (305.1) Par.?
sakhi sa khalu lokapurataḥ khalaḥ svagarimāṇam udgirati // (305.2) Par.?
na vimocayituṃ śakyaḥ kṣamāṃ mahān mocito yadi kathaṃcit / (306.1) Par.?
mandaragirir iva garalaṃ nivartate nanu samutthāpya // (306.2) Par.?
niyataiḥ padair niṣevyaṃ skhalite'narthāvahaṃ samāśrayati / (307.1) Par.?
sambhavadanyagatiḥ kaḥ saṅkramakāṣṭhaṃ durīśaṃ ca // (307.2) Par.?
nijapadagatiguṇarañjitajagatāṃ kariṇāṃ ca satkavīnāṃ ca / (308.1) Par.?
vahatām api mahimānaṃ śobhāyai sajjanā eva // (308.2) Par.?
nottapane na snehaṃ harati na nirvāti na malino bhavati / (309.1) Par.?
tasyojjvalo niśi niśi premā ratnapradīpa iva // (309.2) Par.?
nihitān nihitān ujhati niyataṃ mama pārthivān api prema / (310.1) Par.?
bhrāmaṃ bhrāmaṃ tiṣṭhati tatraiva kulālacakram iva // (310.2) Par.?
nirbharam api saṃbhuktaṃ dṛṣṭyā prātaḥ piban na tṛpyāmi / (311.1) Par.?
jaghanam anaṃśukam asyāḥ koka ivāśiśirakarabimbam // (311.2) Par.?
niviḍaghaṭitoruyugalāṃ śvāsottabdhastanārpitavyajanām / (312.1) Par.?
tāṃ snigdhakupitadṛṣṭiṃ smarāmi rataniḥsahāṃ sutanum // (312.2) Par.?
nirguṇa iti mṛta iti ca dvāvekārthābhidhāyinau viddhi / (313.1) Par.?
paśya dhanurguṇaśūnyaṃ nirjīvaṃ tad iha śaṃsanti // (313.2) Par.?
nijasūkṣmasūtralambī vilocanaṃ taruṇa te kṣaṇaṃ haratu / (314.1) Par.?
ayam udgṛhītabaḍiśaḥ karkaṭa iva markaṭaḥ purataḥ // (314.2) Par.?
nāgara gītir ivāsau grāmasthityāpi bhūṣitā sutanuḥ / (315.1) Par.?
kastūrī na mṛgodaravāsavaśād visratām eti // (315.2) Par.?
nakhalikhitastani kurabakamayapṛṣṭhe bhūmilulitavirasāṅgi / (316.1) Par.?
hṛdayavidāraṇaniḥsṛtakusumāsraśareva harasi manaḥ // (316.2) Par.?
nītā laghimānam iyaṃ tasyāṃ garimāṇam adhikam arpayasi / (317.1) Par.?
bhāra iva viṣamabhāryaḥ sudurvaho bhavati gṛhavāsaḥ // (317.2) Par.?
na ca dūtī na ca yācñā na cāñjalir na ca kaṭākṣavikṣepaḥ / (318.1) Par.?
saubhāgyamānināṃ sakhi kacagrahaḥ prathamam abhiyogaḥ // (318.2) Par.?
niśi viṣamakusumaviśikhapreritayor maunalabdharatirasayoḥ / (319.1) Par.?
mānas tathaiva vilasati dampatyor aśithilagranthiḥ // (319.2) Par.?
nijagātranirviśeṣasthāpitam api sāram akhilam ādāya / (320.1) Par.?
nirmokaṃ ca bhujaṅgī muñcati puruṣaṃ ca vāravadhūḥ // (320.2) Par.?
nṛtyaśramagharmārdraṃ muñcasi kṛcchreṇa kañcukaṃ sutanu / (321.1) Par.?
makarandodakajuṣṭaṃ madanadhanurvallir iva colam // (321.2) Par.?
nāhaṃ vadāmi sutanu tvam aśīlā vā pracaṇḍacaritā vā / (322.1) Par.?
premasvabhāvasulabhaṃ bhayam udayati mama tu hṛdayasya // (322.2) Par.?
na nirūpito 'si sakhyā niyataṃ netratribhāgamātreṇa / (323.1) Par.?
hārayati yena kusumaṃ vimukhe tvayi kaṇṭha iva deve // (323.2) Par.?
nakhadaśanamuṣṭipātair adayair āliṅganaiś ca subhagasya / (324.1) Par.?
aparādhaṃ śaṃsantyaḥ śāntiṃ racayanti rāgiṇyaḥ // (324.2) Par.?
na guṇe na lakṣaṇe'pi ca vayasi ca rūpe ca nādaro vihitaḥ / (325.1) Par.?
tvayi saurabheyi ghaṇṭā kapilāputrīti baddheyam // (325.2) Par.?
niṣkāraṇāparādhaṃ niṣkāraṇakalaharoṣaparitoṣam / (326.1) Par.?
sāmānyamaraṇajīvanasukhaduḥkhaṃ jayati dāmpatyam // (326.2) Par.?
na prāpyase karābhyāṃ hṛdayān nāpaiṣi vitanuṣe bādhām / (327.1) Par.?
tvaṃ mama bhagnāvastitakusumāyudhaviśikhaphalikeva // (327.2) Par.?
nātheti paruṣam ucitaṃ priyeti dāsety anugraho yatra / (328.1) Par.?
taddāmpatyam ito 'nyan nārī rajjuḥ paśuḥ puruṣaḥ // (328.2) Par.?
nihitāyām asyām api saivaikā manasi me sphurati / (329.1) Par.?
rekhāntaropadhānāt pattrākṣararājir iva dayitā // (329.2) Par.?
nidhinikṣepasthānasyopari cihnārtham iva latā nihitā / (330.1) Par.?
lobhayati tava tanūdari jaghanataṭād upari romālī // (330.2) Par.?
nihitārdhalocanāyās tvaṃ tasyā harasi hṛdayaparyantam / (331.1) Par.?
na subhaga samucitam īdṛśam aṅgulidāne bhujaṃ girasi // (331.2) Par.?
nītvāgāraṃ rajanījāgaram ekaṃ ca sādaraṃ dattvā / (332.1) Par.?
acireṇa kair na taruṇair durgāpattrīva muktāsi // (332.2) Par.?
nakṣatre'gnāv indāv udare kanake maṇau dṛśi samudre / (333.1) Par.?
yat khalu tejas tad akhilam ojāyitam abjamitrasya // (333.2) Par.?
na savarṇo na ca rūpaṃ na saṃskriyā kāpi naiva sā prakṛtiḥ / (334.1) Par.?
bālā tvadvirahāpadi jātāpabhraṃśabhāṣeva // (334.2) Par.?
na vibhūṣaṇe tavāsthā vapurguṇenaiva jayasi sakhi yūnaḥ / (335.1) Par.?
avadhīritāstraśastrā kusumeṣor mallavidyeva // (335.2) Par.?
netrākṛṣṭo bhrāmaṃ bhrāmaṃ preyān yathā yathāsti tathā / (336.1) Par.?
sakhi manthayati mano mama dadhibhāṇḍaṃ manthadaṇḍa iva // (336.2) Par.?
nānāvarṇakarūpaṃ prakalpayantī manoharaṃ tanvī / (337.1) Par.?
citrakaratūlikeva tvāṃ sā pratibhitti bhāvayati // (337.2) Par.?
pakāravrajyā
pathikāsaktā kiṃcin na veda ghanakalam agopitā gopī / (338.1) Par.?
kelikalāhuṅkāraiḥ kīrāvali mogham apasarasi // (338.2) Par.?
praṇamati paśyati cumbati saṃśliṣyati pulakamukulitair aṅgaiḥ / (339.1) Par.?
priyasaṅgāya sphuritāṃ viyoginī vāmabāhulatām // (339.2) Par.?
praviśasi na ca nirgantuṃ jānāsi vyākulatvam ātanuṣe / (340.1) Par.?
bālaka cetasi tasyāś cakravyūhe'bhimanyur iva // (340.2) Par.?
paśyānurūpam indindireṇa mākandaśekharo mukharaḥ / (341.1) Par.?
api ca picumandamukule maukulikulam ākulaṃ milati // (341.2) Par.?
pratibimbasambhṛtānanam ādarśaṃ sumukha mama sakhīhastāt / (342.1) Par.?
ādātum icchasi mudhā kiṃ līlākamalamohena // (342.2) Par.?
prācīnācalamauler yathā śaśī gaganamadhyam adhivasati / (343.1) Par.?
tvāṃ sakhi paśyāmi tathā chāyām iva saṃkucanmānām // (343.2) Par.?
prāṅgaṇakoṇe'pi niśāpatiḥ sa tāpaṃ sudhāmayo harati / (344.1) Par.?
yadi māṃ rajanijvara iva sakhi sa na niruṇaddhi gehapatiḥ // (344.2) Par.?
patipulakadūnagātrī svachāyāvīkṣaṇe'pi yā sabhayā / (345.1) Par.?
abhisarati subhaga sā tvāṃ vidalantī kaṇṭakaṃ tamasi // (345.2) Par.?
pratibhūḥ śuko vipakṣe daṇḍaḥ śṛṅgārasaṃkathā guruṣu / (346.1) Par.?
puruṣāyitaṃ paṇas tadbāle paribhāvyatāṃ dāyaḥ // (346.2) Par.?
paramohanāya mukto niṣkaruṇe taruṇi tava kaṭākṣo 'yam / (347.1) Par.?
viśikha iva kalitakarṇaḥ praviśati hṛdayaṃ na niḥsarati // (347.2) Par.?
prapadālambitabhūmiś cumbantī prītibhītimadhurākṣī / (348.1) Par.?
prācīrāgraniveśitacibukatayā na patitā sutanuḥ // (348.2) Par.?
prātar upāgatya mṛṣā vadataḥ sakhi nāsya vidyate vrīḍā / (349.1) Par.?
mukhalagnayāpi yo 'yaṃ na lajjate dagdhakālikayā // (349.2) Par.?
paśyottaras tanūdari phālgunam āsādya nirjitavipakṣaḥ / (350.1) Par.?
vairāṭir iva pataṅgaḥ pratyānayanaṃ karoti gavām // (350.2) Par.?
pramadavanaṃ tava ca stanaśailaṃ mūlaṃ gabhīrasarasāṃ ca / (351.1) Par.?
jagati nidāghanirastaṃ śaityaṃ durgatrayaṃ śrayati // (351.2) Par.?
proñchati tavāparādhaṃ mānaṃ mardayati nirvṛtiṃ harati / (352.1) Par.?
svakṛtān nihanti śapathāñ jāgaradīrghā niśā subhaga // (352.2) Par.?
priya āyāte dūrād abhūta iva saṅgamo 'bhavat pūrvaḥ / (353.1) Par.?
mānaruditaprasādāḥ punar āsannaparasuratādau // (353.2) Par.?
pūrvamahīdharaśikhare tamaḥ samāsannamihirakarakalitam / (354.1) Par.?
śūlaprotaṃ sarudhiram idam andhakavapur ivābhāti // (354.2) Par.?
parivṛttanābhi luptatrivali śyāmastanāgram alasākṣi / (355.1) Par.?
bahudhavalajaghanarekhaṃ vapur na puruṣāyitaṃ sahate // (355.2) Par.?
prārabdhanidhuvanaiva svedajalaṃ komalāṅgi kiṃ vahasi / (356.1) Par.?
jyām arpayituṃ namitā kusumāstradhanurlateva madhu // (356.2) Par.?
puṃsāṃ darśaya sundari mukhendum īṣat trpām apākṛtya / (357.1) Par.?
jāyājita iti rūḍhā janaśrutir me yaśo bhavatu // (357.2) Par.?
prasaratu śarattriyāmā jaganti dhavalayatu dhāma tuhināṃśoḥ / (358.1) Par.?
pañjaracakorikāṇāṃ kaṇikākalpo 'pi na viśeṣaḥ // (358.2) Par.?
prathamāgata sotkaṇṭhā ciracaliteyaṃ vilambadoṣe tu / (359.1) Par.?
vakṣyanti sāṅgarāgāḥ pathi taravas tava samādhānam // (359.2) Par.?
patite'ṃśuke stanārpitahastāṃ tāṃ niviḍajaghanapihitorum / (360.1) Par.?
radapadavikalitaphūtkṛtiśatadhutadīpāṃ manaḥ smarati // (360.2) Par.?
paritaḥ sphuritamahauṣadhimaṇinikare kelitalpa iva śaile / (361.1) Par.?
kāñcīguṇa iva patitaḥ sthitaikaratnaḥ phaṇī sphurati // (361.2) Par.?
prāvṛṣi śailaśreṇīnitambam uhhan digantare bhramasi / (362.1) Par.?
capalāntara ghana kiṃ tava vacanīyaṃ pavanavaśyo 'si // (362.2) Par.?
pratidivasakṣīṇadaśas tavaiṣa vasanāñcalo 'tikarakṛṣṭaḥ / (363.1) Par.?
nijanāyakam atikṛpaṇaṃ kathayati kugrāma iva viralaḥ // (363.2) Par.?
pathika kathaṃ capalojjvalam ambudajalabindunihvaham aviṣahyam / (364.1) Par.?
mayapurakanakadravam iva śivaśaraśikhibhāvitaṃ sahase // (364.2) Par.?
pathikaṃ śrameṇa suptaṃ darataralā taruṇi sumadhuracchāyā / (365.1) Par.?
vyālambamānaveṇiḥ sukhayasi śākheva sārohā // (365.2) Par.?
pradadāti nāparāsāṃ praveśam api pīnatuṅgajaghanorūḥ / (366.1) Par.?
yā luptakīlabhāvaṃ yātā hṛdi bahir adṛśyāsi // (366.2) Par.?
prātar nidrāti yathā yathātmajā lulitaniḥsahair aṅgaiḥ / (367.1) Par.?
jāmātari muditamanās tathā tathā sādarā śvaśrūḥ // (367.2) Par.?
praṇayacalito 'pi sakapaṭakopakaṭākṣair mayāhitastambhaḥ / (368.1) Par.?
trāsataralo gṛhītaḥ sahāsarabhasaṃ priyaḥ kaṇṭhe // (368.2) Par.?
priyadurnayena hṛdaya sphuṭasi yadi sphuṭanam api tava ślāghyam / (369.1) Par.?
tatkelisamaratalpīkṛtasya vasanāñcalasyeva // (369.2) Par.?
pavanopanītasaurabhadūrodakapūrapadminīlubdhaḥ / (370.1) Par.?
aparīkṣitasvapakṣo gantā hantāpadaṃ madhupaḥ // (370.2) Par.?
premalaghūkṛtakeśavavakṣobharavipulapulakakucakalaśā / (371.1) Par.?
govardhanagirigurutāṃ mugdhavadhūr nibhṛtam upahasati // (371.2) Par.?
priyavirahaniḥsahāyāḥ sahajavipakṣābhir api sapatnībhiḥ / (372.1) Par.?
rakṣyante hariṇākṣyāḥ prāṇā gṛhabhaṅgabhītābhiḥ // (372.2) Par.?
prakaṭayasi rāgam adhikaṃ lapanam idaṃ vakrimāṇam āvahati / (373.1) Par.?
prīṇayati ca pratipadaṃ dūti śukasyeva dayitasya // (373.2) Par.?
praviśantyāḥ priyahṛdayaṃ bālāyāḥ prabalayauvatavyāptam / (374.1) Par.?
navaniśitadarataraṅgitanayanamayenāsinā panthāḥ // (374.2) Par.?
praṇayāparādharoṣaprasādaviśvāsakelipāṇḍityaiḥ / (375.1) Par.?
rūḍhapremā hriyate kiṃ bālākutukamātreṇa // (375.2) Par.?
pūrvair eva caritair jarato 'pi pūjyatā bhavataḥ / (376.1) Par.?
muñca madam asya gandhād yuvabhir gaja gaūjanīyo 'si // (376.2) Par.?
prathamaṃ praveśitā yā vāsāgāraṃ kathañcana sakhībhiḥ / (377.1) Par.?
na śṛṇotīva prātaḥ sā nirgamanasya saṅketam // (377.2) Par.?
pūjā vinā pratiṣṭhāṃ nāsti na mantraṃ vinā pratiṣṭhā ca / (378.1) Par.?
tadubhayavipratipannaḥ paśyatu gīrvāṇapāṣāṇam // (378.2) Par.?
pūrvādhiko gṛhiṇyāṃ bahumānaḥ premanarmaviśvāsaḥ / (379.1) Par.?
bhīr adhikeyaṃ kathayati rāgaṃ bālāvibhaktam iva // (379.2) Par.?
pulakitakaṭhorapīvarakucakalaśāśleṣavedanābhijñaḥ / (380.1) Par.?
śambhor upavītaphaṇī vāñchati mānagrahaṃ devyāḥ // (380.2) Par.?
priya āyāto dūrād iti yā prītir babhūva gehinyāḥ / (381.1) Par.?
pathikebhyaḥ pūrvāgata iti garvāt sāpi śataśikharā // (381.2) Par.?
pṛṣṭhaṃ prayaccha mā spṛśa dūrād apasarpa vihitavaimukhya / (382.1) Par.?
tvām anudhāvati taraṇis tad api guṇākarṣataraleyam // (382.2) Par.?
priyayā kuṅkumapiñjarapāṇidvayayojanāṅkitaṃ vāsaḥ / (383.1) Par.?
prahitaṃ māṃ yācñāñjalisahasrakaraṇāya śikṣayati // (383.2) Par.?
prācīrāntariteyaṃ priyasya vadane'dharaṃ samarpayati / (384.1) Par.?
prāggiripihitā rātriḥ sandhyārāgaṃ dinasyeva // (384.2) Par.?
parapatinirdayakulaṭāśoṣita śaṭha neṣyatā na kopena / (385.1) Par.?
dagdhamamatopataptā rodimi tava tānavaṃ vīkṣya // (385.2) Par.?
prāṅgaṇa eva kadā māṃ śliṣyantī manykampikucakalaśā / (386.1) Par.?
aṃsaniṣaṇṇamukhī sā snapayati bāṣpeṇa mama pṛṣṭham // (386.2) Par.?
pretaiḥ praśastasattvā sāśru vṛkair vīkṣitā skhaladgrāsaiḥ / (387.1) Par.?
cumbati mṛtasya vadanaṃ bhūtamukholkekṣitaṃ bālā // (387.2) Par.?
piśunaḥ khalu sujanānāṃ khalam eva puro vidhāya jetavyaḥ / (388.1) Par.?
kṛtvā jvaram ātmīyaṃ jigāya bāṇaṃ raṇe viṣṇuḥ // (388.2) Par.?
piba madhupa bakulakalikāṃ dūre rasanāgramātram ādhāya / (389.1) Par.?
adharavilepasamāpye madhuni mudhā vadanam arpayasi // (389.2) Par.?
prāyeṇaiva hi malinā malinānām āśrayatvam upayānti / (390.1) Par.?
kālindīpuṭabhedaḥ kāliyapuṭabhedanaṃ bhavati // (390.2) Par.?
paśya priyatanuvighaṭanabhayena śaśimaulidehasaṃlagnā / (391.1) Par.?
subhagaikadaivatam umā śirasā bhāgīrathīṃ vahati // (391.2) Par.?
pathikavadhūjanalocananīranadīmātṛkapradeśeṣu / (392.1) Par.?
dhanamaṇḍalam ākhaṇḍaladhanuṣā kuṇḍalitam iva vidhinā // (392.2) Par.?
prativeśimitrabandhuṣu dūrāt kṛcchrāgato 'pi gehinyā / (393.1) Par.?
atikelilampaṭayā dinam ekam agopi gehapatiḥ // (393.2) Par.?
parapaṭa iva rajakībhir malino bhuktvāpi nirdayaṃ tābhiḥ / (394.1) Par.?
arthagrahaṇena vinā jaghanya mukto 'si kulaṭābhiḥ // (394.2) Par.?
bakāravrajyā
bahuyoṣiti lākṣāruṇaśirasi vayasyena dayita upahasite / (395.1) Par.?
tatkālakalitalajjā piśunayati sakhīṣu saubhāgyam // (395.2) Par.?
bandhanabhājo 'muṣyāś cikurakalāpasya muktamānasya / (396.1) Par.?
sindūritasīmantacchalena hṛdayaṃ vidīrṇam iva // (396.2) Par.?
balam api vasati mayīti śreṣṭhini gurugarvagadgadaṃ vadati / (397.1) Par.?
tajjāyayā janānāṃ mukham īkṣitam āvṛtasmitayā // (397.2) Par.?
balavadanilopanītasphuṭitanavāmbhojasaurabho madhupaḥ / (398.1) Par.?
ākṛṣyate nalinyā nāsānikṣiptabaḍiśarajjur iva // (398.2) Par.?
bāṇaṃ harir iva kurute sujano bahudoṣam apy adoṣam iva / (399.1) Par.?
yāvad doṣaṃ jāgrati malimlucā iva punaḥ piśunāḥ // (399.2) Par.?
bauddhasyeva kṣaṇiko yadyapi bahuvallabhasya tava bhāvaḥ / (400.1) Par.?
bhagnā bhagnā bhrūr iva na tu tasyā vighaṭate maitrī // (400.2) Par.?
bāṣpākulaṃ pralapator gṛhiṇi nivartasva kānta gaccheti / (401.1) Par.?
yātaṃ dampatyor dinam anugamanāvadhi sarastīre // (401.2) Par.?
bālāvilāsabandhān aprabhavan manasi cintayan pūrvam / (402.1) Par.?
saṃmānavarjitāṃ tāṃ gṛhiṇīm evānuśocāmi // (402.2) Par.?
bhakāravrajyā
bhramasi prakaṭayasi radaṃ karaṃ prasārayasi tṛṇam api śrayasi / (403.1) Par.?
dhiṅ mānaṃ tava kuñjara jīvaṃ na juhoṣi jaṭharāgnau // (403.2) Par.?
bhūtimayaṃ kurute'gnis tṛṇam api saṃlagnam enam api bhajataḥ / (404.1) Par.?
saiva suvarṇadaśā te śaṅke garimoparodhena // (404.2) Par.?
bhavati nidāghe dīrghe yatheha yamuneva yāminī tanvī / (405.1) Par.?
dvīpā iva divasā api tathā krameṇa prathīyāṃsaḥ // (405.2) Par.?
bhavatā mahati snehānale'rpitā pathika hemaguṭikeva / (406.1) Par.?
tanvī hastenāpi spraṣṭum aśuddhair na sā śakyā // (406.2) Par.?
bhūmilulitaikakuṇḍalam uttaṃsitakāṇḍapaṭam iyaṃ mugdhā / (407.1) Par.?
paśyantī niḥśvāsaiḥ kṣipati manoreṇupūram api // (407.2) Par.?
bhavatāliṅgi bhujaṃgī jātaḥ kila bhogicakravartī tvam / (408.1) Par.?
kañcuka vanecarīstanam abhilaṣataḥ sphurati laghimā te // (408.2) Par.?
bhaikṣabhujā pallīpatir iti stutas tadvadhūsudṛṣṭena / (409.1) Par.?
rakṣaka jayasi yad ekaḥ śūnye surasadasi sukham asmi // (409.2) Par.?
bhogākṣamasya rakṣāṃ dṛṅmātreṇaiva kurvato 'nabhimukhasya / (410.1) Par.?
vṛddhasya pramadāpi śrīr api bhṛtyasya bhogāya // (410.2) Par.?
bhavitāsi rajani yasyām adhvaśramaśāntaye padaṃ dadhatīm / (411.1) Par.?
sa balād valayitajaṅghābaddhāṃ mām urasi pātayati // (411.2) Par.?
bhūṣaṇatāṃ bhajataḥ sakhi kaṣaṇaviśuddhasya jātarūpasya / (412.1) Par.?
puruṣasya ca kanakasya ca yukto garimā sarāgasya // (412.2) Par.?
bhasmapuruṣe'pi giriśe snehamayī tvam ucitena subhagāsi / (413.1) Par.?
moghas tvayi janavādo yad oṣadhiprasthaduhiteti // (413.2) Par.?
bhayapihitaṃ bālāyāḥ pīvaram ūrudvayaṃ smaronnidraḥ / (414.1) Par.?
nidrāyāṃ premārdraḥ paśyati niḥśvasya niḥśvasya // (414.2) Par.?
bhramarīva koṣagarbhe gandhahṛtā kusumam anusarantī tvām / (415.1) Par.?
avyaktaṃ kūjantī saṅketaṃ tamasi sā bhramati // (415.2) Par.?
bhrāmaṃ bhrāmaṃ sthitayā snehe tava payasi tatra tatraiva / (416.1) Par.?
āvartapatitanaukāyitam anayā vinayam apanīya // (416.2) Par.?
bhramayasi guṇamayi kaṇṭhagrahayogyānātmamandiropānte / (417.1) Par.?
hālikanandini taruṇān kakudmino meḍhirajjur iva // (417.2) Par.?
bhālanayane'gnir indur maulau gātre bhujaṅgamaṇidīpāḥ / (418.1) Par.?
tad api tamomaya eva tvam īśa kaḥ prakṛtim atiśete // (418.2) Par.?
makāravrajyā
madhumadavītavrīḍā yathā yathā lapati saṃmukhaṃ bālā / (419.1) Par.?
tanmukham ajātatṛptis tathā tathā vallabhaḥ pibati // (419.2) Par.?
mitrair ālocya samaṃ guru kṛtvā kadanam api samārabdhaḥ / (420.1) Par.?
arthaḥ satām iva hato mukhavailakṣyeṇa māno 'yam // (420.2) Par.?
mama rāgiṇo manasvini karam arpayato dadāsi pṛṣṭham api / (421.1) Par.?
yadi tad api kamalabandhor iva manye svasya saubhāgyam // (421.2) Par.?
mā spṛśa mām iti sakupitam iva bhaṇitaṃ vyañjitā na ca vrīḍā / (422.1) Par.?
āliṅgitayā sasmitamuktam anācāra kiṃ kuruṣe // (422.2) Par.?
mūlāni ca niculānāṃ hṛdayāni ca kūlavasatikulaṭānām / (423.1) Par.?
mudiramadirāpramattā godāvari kiṃ vidārayasi // (423.2) Par.?
malayadrumasārāṇām iva dhīrāṇāṃ guṇaprakarṣo 'pi / (424.1) Par.?
jaḍasamayanipatitānām anādarāyaiva na guṇāya // (424.2) Par.?
madhumathanamaulimāle sakhi tulayasi tulasi kiṃ mudhā rādhām / (425.1) Par.?
yat tava padam adasīyaṃ surabhayituṃ saurabhodbhedaḥ // (425.2) Par.?
mayi yāsyati kṛtvāvadhidinasaṅkhyaṃ cumbanaṃ tathāśleṣam / (426.1) Par.?
priyayānuśocitā sā tāvat suratākṣamā rajanī // (426.2) Par.?
mṛgamadanidānam aṭavī kuṅkumam api kṛṣakavāṭikā vahati / (427.1) Par.?
haṭṭavilāsini bhavatī param ekā paurasarvasvam // (427.2) Par.?
madhudivaseṣu bhrāmyan yathā viśati mānasaṃ bhramaraḥ / (428.1) Par.?
sakhi lohakaṇṭakanibhas tathā madanaviśikho 'pi // (428.2) Par.?
mayi calite tava muktā dṛśaḥ svabhāvāt priye sapānīyāḥ / (429.1) Par.?
satyam amūlyāḥ sadyaḥ prayānti mama hṛdayahāratvam // (429.2) Par.?
mugdhe mama manasi śarāḥ smarasya pañcāpi santataṃ lagnāḥ / (430.1) Par.?
śaṅke stanaguṭikādvayam arpitam etena tava hṛdaye // (430.2) Par.?
madhumathanavadanavinihitavaṃśīsuṣirānusāriṇo rāgāḥ / (431.1) Par.?
hanta haranti mano mama nalikāviśikhāḥ smarasyeva // (431.2) Par.?
mahatoḥ suvṛttayoḥ sakhi hṛdayagrahayogyayoḥ samucchritayoḥ / (432.1) Par.?
sajjanayoḥ stanayor iva nirantaraṃ saṃgataṃ bhavati // (432.2) Par.?
mama vāritasya bahubhir bhūyo bhūyaḥ svayaṃ ca bhāvayataḥ / (433.1) Par.?
jāto diśīva tasyāṃ sakhe na vinivartate mohaḥ // (433.2) Par.?
magno 'si narmadāyā rase hṛto vīcilocanakṣepaiḥ / (434.1) Par.?
yady ucyase taruvara bhraṣṭo bhraṃśo 'pi te ślāghyaḥ // (434.2) Par.?
menām ullāsayati smerayati hariṃ giriṃ ca vimukhayati / (435.1) Par.?
kṛtakarabandhavilambaḥ pariṇayane giriśakarakampaḥ // (435.2) Par.?
madhugandhi gharmatimyattilakaṃ skhaladuktiṃ ghūrṇadaruṇākṣam / (436.1) Par.?
tasyāḥ kadādharāmṛtam ānanam avadhūya pāsyāmi // (436.2) Par.?
medinyāṃ tava nipatati na padaṃ bahuvallabheti garveṇa / (437.1) Par.?
āśliṣya kair na taruṇais turīva vasanair vimuktāsi // (437.2) Par.?
mūle nisargamadhuraṃ samarpayanto rasaṃ puro virasāḥ / (438.1) Par.?
ikṣava iva parapuruṣā vividheṣu raseṣu vinidheyāḥ // (438.2) Par.?
mahati snehe nihitaḥ kusumaṃ bahu dattam arcito bahuśaḥ / (439.1) Par.?
vakras tad api śanaiścara iva sakhi duṣṭagraho dayitaḥ // (439.2) Par.?
mā śabarataruṇi pīvaravakṣoruhayor bhareṇa bhaja garvam / (440.1) Par.?
nirmokair api śobhā yayor bhujaṅgībhir unmuktaiḥ // (440.2) Par.?
mama kupitāyāś chāyāṃ bhūmāv āliṅgya sakhi milatpulakaḥ / (441.1) Par.?
snehamayatvam anujjhan karoti kiṃ naiṣa mām aruṣam // (441.2) Par.?
muṣita iva kṣaṇavirahe ripur iva kusumeṣukelisaṅgrāme / (442.1) Par.?
dāsa iva śramasamaye bhajan natāṅgīṃ na tṛpyāmi // (442.2) Par.?
muñcasi kiṃ mānavatīṃ vyavasāyād dviguṇamanyuvegeti / (443.1) Par.?
snehabhavaḥ payasāgniḥ sāntvena ca roṣa unmiṣati // (443.2) Par.?
malayajam apasārya ghanaṃ vījanavighnaṃ vidhāya bāhubhyām / (444.1) Par.?
smarasantāpād agaṇitanidāgham āliṅgate mithunam // (444.2) Par.?
mahato 'pi hi viśvāsān mahāśayā dadhati nālpam api laghavaḥ / (445.1) Par.?
saṃvṛṇute'drīnudadhir nidāghanadyo na bhekam api // (445.2) Par.?
madhudhāreva na muñcasi mānini rūkṣāpi mādhurīṃ sahajām / (446.1) Par.?
kṛtamukhabhaṅgāpi rasaṃ dadāsi mama sarid ivāmbhodheḥ // (446.2) Par.?
madanākṛṣṭanurjyāghātair iva gṛhiṇi pathikataruṇānām / (447.1) Par.?
vīṇātantrīkvāṇaiḥ keṣāṃ na vikampate cetaḥ // (447.2) Par.?
mama bhayam asyāḥ kopo nirvedo 'syā mamāpi mandākṣam / (448.1) Par.?
jātaṃ kva cāntarikṣe smitasaṃvṛtinamitakandharayoḥ // (448.2) Par.?
muktāmbaraiva dhāvatu nipatatu sahasā trimārgagā vāstu / (449.1) Par.?
iyam eva narmadā mama vaṃśaprabhavānurūparasā // (449.2) Par.?
mṛgamadalepanam enaṃ nīlanicolaiva niśi niṣeva tvam / (450.1) Par.?
kālindyām indīvaram indindirasundarīva sakhi // (450.2) Par.?
mama sakhyā nayanapathe militaḥ śakto na kaścid api calitum / (451.1) Par.?
patito 'si pathika viṣame ghaṭṭakuṭīyaṃ kusumaketoḥ // (451.2) Par.?
mahatā priyeṇa nirmitam apriyam api subhaga sahyatāṃ yāti / (452.1) Par.?
sutasambhavena yauvanavināśanaṃ na khalu khedāya // (452.2) Par.?
mānagrahagurukopād anu dayitāty eva rocate mahyam / (453.1) Par.?
kāñcanamayī vibhūṣā dāhāñcitaśuddhabhāveva // (453.2) Par.?
yakāravrajyā
yūnaḥ kaṇṭakaviṭapāni viāñcalagrāhiṇas tyajantī sā / (454.1) Par.?
vana iva pure'pi vicarati puruṣaṃ tvām eva jānantī // (454.2) Par.?
yuṣmāsūpagatāḥ smo vibudhā vāṅmātrapāṭavena vayam / (455.1) Par.?
antarbhavati bhavatsv api nābhaktas tan na vijñātam // (455.2) Par.?
yatra na dūtī yatra snigdhā na dṛśo 'pi nipuṇayā nihitāḥ / (456.1) Par.?
na giro 'dyāpi vyaktīkṛtaḥ sa bhāvo 'nurāgeṇa // (456.2) Par.?
yā nīyate sapatny praviśya yāvarjitā bhujaṅgena / (457.1) Par.?
yamunāyā iva tasyāḥ sakhi malinaṃ jīvanaṃ manye // (457.2) Par.?
yasminnayaśo 'pi yaśo hrīr vighno māna eva dauḥśīlyam / (458.1) Par.?
laghutā guṇajñatā kiṃ navo yuvā sakhi na te dṛṣṭaḥ // (458.2) Par.?
yad vīkṣyate khalānāṃ māhātmyaṃ kvāpi daivayogena / (459.1) Par.?
kākānām iva śauklyaṃ tad api hi na cirād anarthāya // (459.2) Par.?
yat khalu khalamukhahutavahavinihitam api śuddhim eva parameti / (460.1) Par.?
tad analaśaucam ivāṃśukam iha loke durlabhaṃ prema // (460.2) Par.?
yan nāvadhim arthayate pātheyārthaṃ dadāti sarvasvam / (461.1) Par.?
tenānayātidāruṇaśaṅkām āropitaṃ cetaḥ // (461.2) Par.?
yūnām īrṣyāvairaṃ vitanvatā taruṇi cakrarucireṇa / (462.1) Par.?
tava jaghanenākulitā nikhilā pallī khaleneva // (462.2) Par.?
yāvaj jīvanabhāvī tulyāśayayor nitāntanirbhedaḥ / (463.1) Par.?
nadayor ivaiṣa yuvayoḥ saṅgo rasam adhikam āvahatu // (463.2) Par.?
yan nihitāṃ śekharayasi mālāṃ sā yātu śaṭha bhavantam iti / (464.1) Par.?
praharantīṃ śirasi padā smarāmi tāṃ garvagurukopām // (464.2) Par.?
yauvanaguptiṃ patyau bandhuṣu mugdhatvam ārjavaṃ guruṣu / (465.1) Par.?
kurvāṇā halikavadhūḥ praśasyate vyājato yuvabhiḥ // (465.2) Par.?
yo na gurubhir na mitrair na vivekenāpi naiva ripuhasitaiḥ / (466.1) Par.?
niyamitapūrvaḥ sundari sa vinītatvaṃ tvayā nītaḥ // (466.2) Par.?
yanmūlam ārdram udakaiḥ kusumaṃ pratiparva phalabharaḥ paritaḥ / (467.1) Par.?
druma tan mādyasi vīcīparicayapariṇāmam avicintya // (467.2) Par.?
yasyāṅke smarasaṅgaraviśrāntiprāñjalā sakhī svapiti / (468.1) Par.?
sa vahatu guṇābhimānaṃ madanadhanurvallicola iva // (468.2) Par.?
yadi dānagandhamātrād vasanti saptacchade'pi dantinyaḥ / (469.1) Par.?
kim iti madapaṅkamalināṃ karī kapolasthalīṃ vahati // (469.2) Par.?
yadavadhi vivṛddhamātrā vikasitakusumotkarā śaṇaśreṇī / (470.1) Par.?
pītāṃśukapriyeyaṃ tadavadhi pallīpateḥ putrī // (470.2) Par.?
yamunātaraṅgataralaṃ na kuvalayaṃ kusumalāvi tava sulabham / (471.1) Par.?
yadi saurabhānusārī jhaṅkārī bhramati na bhramaraḥ // (471.2) Par.?
ra-kāravrajyā
rājyābhiṣekasalilakṣālitamauleḥ kathāsu kṛṣṇasya / (472.1) Par.?
garvabharamantharākṣī paśyati padapaṅkajaṃ rādhā // (472.2) Par.?
ratikalahakupitakāntākaracikurākarṣamuditagṛhanātham / (473.1) Par.?
bhavati bhavanaṃ tad anyat prāgvaṃśaḥ parṇaśālā vā // (473.2) Par.?
rogo rājāyata iti janavādaṃ satyam adya kalayāmi / (474.1) Par.?
ārogyapūrvakaṃ tvayi talpaprāntāgate subhaga // (474.2) Par.?
ruddhasvarasaprasarasyālibhir agre nataṃ priyaṃ prati me / (475.1) Par.?
srotasa iva nimnaṃ prati rāgasya dviguṇa āvegaḥ // (475.2) Par.?
rūpam idaṃ kāntir asāv ayam utkarṣaḥ suvarṇaracaneyam / (476.1) Par.?
durgatamilitā lalite bhramasi pratimandiradvāram // (476.2) Par.?
racite nikuñjapatrair bhikṣukapātre dadāti sāvajñam / (477.1) Par.?
paryuṣitam api sutīkṣṇaśvāsakaduṣṇaṃ vadhūr annam // (477.2) Par.?
rakṣati na khalu nijasthitim alaghuḥ sthāpayati nāyakaḥ sa yathā / (478.1) Par.?
tiṣṭhati tathaiva tadguṇaviddheyaṃ hārayaṣṭir iva // (478.2) Par.?
rājasi kṛśāṅgi maṅgalakalaśī sahakārapallaveneva / (479.1) Par.?
tenaiva cumbitamukhī prathamāvirbhūtarāgeṇa // (479.2) Par.?
rūpaguṇahīnahāryā bhavati laghur dhūlir anilacapaleva / (480.1) Par.?
prathayati pṛghuguṇaneyā taruṇī taraṇir iva garimāṇam // (480.2) Par.?
rāge nave vijṛmbhati virahakramamandamandamandākṣe / (481.1) Par.?
sasmitasalajjam īkṣitam idam iṣṭaṃ siddham ācaṣṭe // (481.2) Par.?
roṣo 'pi rasavatīnāṃ na karkaśo vā cirānubandhī vā / (482.1) Par.?
varṣāṇām upalo 'pi hi susnigdhaḥ kṣaṇikakalpaś ca // (482.2) Par.?
rodanam etad dhanyaṃ sakhi kiṃ bahu mṛtyur api mamānarghaḥ / (483.1) Par.?
svapneneva hi vihito nayanamanohāriṇā tena // (483.2) Par.?
roṣeṇaiva mayā sakhi vakro 'pi granthilo 'pi kaṭhino 'pi / (484.1) Par.?
ṛjutām anīyatāyaṃ sadyaḥ svedena vaṃśa iva // (484.2) Par.?
rajanīm iyam upanetuṃ pitṛprasūḥ prathamam upatasthe / (485.1) Par.?
rañjayati svayam induṃ kunāyakaṃ duṣṭadūtīva // (485.2) Par.?
lakāravrajyā
lagnāsi kṛṣṇavartmani susnigdhe varti hanta dagdhāsi / (486.1) Par.?
ayam akhilanayanasubhago nu bhuktamuktāṃ punaḥ spṛśati // (486.2) Par.?
lakṣmīḥ śikṣayati guṇān amūn punar durgatir vidhūnayati / (487.1) Par.?
pūrṇo bhavati suvṛttas tuṣārarucir apacaye vakraḥ // (487.2) Par.?
lūnātantuniruddhadvāraḥ śūnyālayaḥ patatpatagaḥ / (488.1) Par.?
pathike tasminn añcalapihitamukho roditīva sakhi // (488.2) Par.?
lagnaṃ jaghane tasyāḥ suviśāle kalitakarikarakrīḍe / (489.1) Par.?
vapre saktaṃ dvipam iva śṛṅgāras tvāṃ vibhūṣayati // (489.2) Par.?
liptaṃ na mukhaṃ nāṅgaṃ na pakṣatī na caraṇāḥ parāgeṇa / (490.1) Par.?
aspṛśateva nalinyā vidagdhamadhupena madhu pītam // (490.2) Par.?
lagnaṃ jaghane tasyāḥ śuṣyati nakhalakṣma mānasaṃ ca mama / (491.1) Par.?
bhuktam aviśadam avedanam idam adhikasarāgasābādham // (491.2) Par.?
lajjayitum akhilagopīnipītamanasaṃ madhudviṣaṃ rādhā / (492.1) Par.?
ajñeva pṛcchati kathāṃ śambhor dayitārdhatuṣṭasya // (492.2) Par.?
lakṣmīniḥśvāsānalapiṇḍīkṛtadugdhajaladhisārabhujaḥ / (493.1) Par.?
kṣīranidhitīrasudṛśo yaśāṃsi gāyanti rādhāyāḥ // (493.2) Par.?
līlāgārasya bahiḥ sakhīṣu caraṇātithau mayi priyayā / (494.1) Par.?
prakaṭīkṛtaḥ prasādo dattvā vātāyane vyajanam // (494.2) Par.?
vakāravrajyā
varṇahṛtir na lalāṭe na lulitam aṅgaṃ na cādhare daṃśaḥ / (495.1) Par.?
utpalam ahāri vāri ca na spṛṣṭam upāyacatureṇa // (495.2) Par.?
vividhāyudhavraṇārbudaviṣame vakṣaḥsthale priyatamasya / (496.1) Par.?
śrīr api vīravadhūr api garvotpulakā sukhaṃ svapiti // (496.2) Par.?
vaimukhye'pi vimuktāḥ śarā ivānyāyayodhino vitanoḥ / (497.1) Par.?
bhindanti pṛṣṭhapatitāḥ priya hṛdayaṃ mama tava śvāsāḥ // (497.2) Par.?
vyaktam adhunā sametaḥ khaṇḍo madirākṣi daśanavasane te / (498.1) Par.?
yan navasudhaikasāre lobhini tat kim api nādrākṣam // (498.2) Par.?
vījayator anyonyaṃ yūnor viyutāni sakalagātrāṇi / (499.1) Par.?
sanmaitrīva śroṇī paraṃ nidāghe'pi na vighaṭitā // (499.2) Par.?
vyāroṣaṃ māninyās tamo divaḥ kāsaraṃ kalam abhūmeḥ / (500.1) Par.?
baddham aliṃ ca nalinyāḥ prabhātasandhyāpasārayati // (500.2) Par.?
vakṣasi vijṛmbhamāṇe stanabhinnaṃ truṭati kañcukaṃ tasyāḥ / (501.1) Par.?
pūrvadayitānurāgas tava hṛdi na manāg api truṭati // (501.2) Par.?
vyaktim avekṣya tad anyāṃ tasyām eveti viditam adhunā tu / (502.1) Par.?
harmyaharimukham iva tvām ubhayoḥ sādhāraṇaṃ vedmi // (502.2) Par.?
vyajanasyeva samīpe gatāgatais tāpahāriṇo bhavataḥ / (503.1) Par.?
añcalam iva cañcalatāṃ mama sakhyāḥ prāpitaṃ cetaḥ // (503.2) Par.?
vitarantī rasam antar mamārdrabhāvaṃ tanoṣi tanugātri / (504.1) Par.?
antaḥsalilā sarid iva yan nivasasi bahir adṛśyāpi // (504.2) Par.?
vihitavividhānubandho mānonnatayāvadhīrito mānī / (505.1) Par.?
labhate kutaḥ prabodhaṃ sa jāgaritvaiva nidrāṇaḥ // (505.2) Par.?
vrīḍāvimukhīṃ vītasnehām āśaṅkya kākuvāṅmadhuraḥ / (506.1) Par.?
premārdrasāparādhāṃ diśati dṛśaṃ vallabhe bālā // (506.2) Par.?
vakṣaḥpraṇayini sāndraśvāse vāṅmātrasubhaṭi ghanagharme / (507.1) Par.?
sutanu lalāṭaniveśitalalāṭike tiṣṭha vijitāsi // (507.2) Par.?
vicarati paritaḥ kṛṣṇe rādhāyāṃ rāgacapalanayanāyām / (508.1) Par.?
daśadigvedhaviśuddhaṃ viśikhaṃ vidadhāti viṣameṣuḥ // (508.2) Par.?
vimukhe caturmukhe śritavati cānīśabhāvam īśe'pi / (509.1) Par.?
magnamahīnistāre hariḥ paraṃ stabdharomābhūt // (509.2) Par.?
vāpīkacche vāsaḥ kaṇṭakavṛtayaḥ sajāgarā bhramarāḥ / (510.1) Par.?
ketakaviṭapa kim etair nanu vāraya mañjarīgandham // (510.2) Par.?
vicalasi mugdhe vidhṛtā yathā tathā viśasi hṛdayamadaye me / (511.1) Par.?
śaktiḥ prasūnadhanuṣaḥ prakampalakṣyaṃ spṛśantīva // (511.2) Par.?
vihitāsamaśarasamaro jitagāṅgeyacchaviḥ kṛtāṭopaḥ / (512.1) Par.?
puruṣāyite virājati dehas tava sakhi śikhaṇḍīva // (512.2) Par.?
vṛtivivaranirgatasya pramadābimbādharasya madhu pibate / (513.1) Par.?
avadhīritapīyūṣaḥ spṛhayati devādhirājo 'pi // (513.2) Par.?
vāsitamadhuni vadhūnām avataṃse maulimaṇḍane yūnām / (514.1) Par.?
vilasati sā purukusume madhupīva vanaprasūneṣu // (514.2) Par.?
vrīḍāprasaraḥ prathamaṃ tad anu ca rasabhāvapuṣṭaceṣṭeyam / (515.1) Par.?
javanīvinirgamād anu naṭīva dayitā mano harati // (515.2) Par.?
vāsasi haridrayeva tvayi gaurāṅgyā niveśito rāgaḥ / (516.1) Par.?
piśunena so 'panītaḥ sahasā patatā jaleneva // (516.2) Par.?
viṣvagvikāsisaurabharāgāndhavyāghabādhanīyasya / (517.1) Par.?
kvacid api kuraṅga bhavato nābhīm ādāya na sthānam // (517.2) Par.?
vaṭakuṭajaśālaśālmalirasālabahusārasindhuvārāṇām / (518.1) Par.?
asti bhidā malayācalasambhavasaurabhyasāmye'pi // (518.2) Par.?
vinihitakapardakoṭiṃ cāpaladoṣeṇa śaṅkaraṃ tyaktvā / (519.1) Par.?
vaṭam ekam anusarantī jāhnavi luṭhasi prayāgataṭe // (519.2) Par.?
veda caturṇāṃ kṣaṇadā praharāṇāṃ saṅgamaṃ viyogaṃ ca / (520.1) Par.?
caraṇānām iva kūrmī saṅkocam api prasāram api // (520.2) Par.?
vṛtivivareṇa viśantī subhaga tvām īkṣituṃ sakhīdṛṣṭiḥ / (521.1) Par.?
harati yuvahṛdayapañjaramadhyasthā manmatheṣur iva // (521.2) Par.?
vipaṇitulāsāmānye mā gaṇayainaṃ nirūpaṇe nipuṇa / (522.1) Par.?
dharmaghaṭo 'sāv adharīkaroti laghum upari nayati gurum // (522.2) Par.?
vāsaragamyam anūror ambaram avanī ca vāmanaikapadam / (523.1) Par.?
jaladhir api potalaṅghyaḥ satāṃ manaḥ kena tulayāmaḥ // (523.2) Par.?
vitatatamomaṣilekhālakṣmotsaṅgasphuṭāḥ kuraṅgākṣi / (524.1) Par.?
patrākṣaranikarā iva tārā nabhasi prakāśante // (524.2) Par.?
vividhāṅgabhaṅgiṣu gurur nūtanaśiṣyāṃ manobhavācāryaḥ / (525.1) Par.?
vetralatayeva bālāṃ talpe nartayati ratarītyā // (525.2) Par.?
viparītam api rataṃ te sroto nadyā ivānukūlam idam / (526.1) Par.?
taṭatarum iva mama hṛdayaṃ samūlam api vegato harati // (526.2) Par.?
vaibhavabhājāṃ dūṣaṇam api bhūṣaṇapakṣa eva nikṣiptam / (527.1) Par.?
ugṇam ātmanām adharmaṃ dveṣaṃ ca gṛṇanti kāṇādāḥ // (527.2) Par.?
vakrāḥ kapaṭasnigdhāḥ malināḥ karṇāntike prasajantaḥ / (528.1) Par.?
kaṃ vañcayanti na sakhe khalāś ca gaṇikākaṭākṣāś ca // (528.2) Par.?
vidyujjvālāvalayitajaladharapiṭharodarād viniryānti / (529.1) Par.?
viśadaudanadyutimuṣaḥ preyasi payasā samaṃ karakāḥ // (529.2) Par.?
vyajanādibhir upacāraiḥ kiṃ marupathikasya gṛhiṇi vihitair me / (530.1) Par.?
tāpas tvadūrukadalīdvayamadhye śāntimayam eti // (530.2) Par.?
vaiguṇye'pi hi mahatā vinirmitaṃ bhavati karma śobhāyai / (531.1) Par.?
durvahanitambamantharam api harati nitambinīnṛtyam // (531.2) Par.?
vīkṣya satīnāṃ gaṇane rekhām ekāṃ tayā svanāmāṅkām / (532.1) Par.?
santu yuvāno hasituṃ svayam evāpāri nāvaritum // (532.2) Par.?
vindhyācala iva dehas tava vividhāvartanarmadanitambaḥ / (533.1) Par.?
sthagayati gatiṃ muner api saṃbhāvitaravirathastambhaḥ // (533.2) Par.?
vṛtibhañjana gañjanasaha nikāmam uddāma durnayārāma / (534.1) Par.?
paravāṭīśatalampaṭa duṣṭavṛṣa smarasi geham api // (534.2) Par.?
vaṃśāvalambanaṃ yad yo vistāro guṇasya yāvanatiḥ / (535.1) Par.?
taj jālasya khalasya ca nijāṅkasuptapraṇāśāya // (535.2) Par.?
vindhyamahīdharaśikhare mudiraśreṇīkṛpāṇamayam anilaḥ / (536.1) Par.?
udyadvidyujjyotiḥ pathikavadhāyaiva śātayati // (536.2) Par.?
vyālambamānaveṇīdhutadhūli prathamam aśrubhir dhautam / (537.1) Par.?
āyātasya padaṃ mama gehinyā tad anu salilena // (537.2) Par.?
vakṣaḥsthalasupte mama mukham upadhātuṃ na maulim ālabhase / (538.1) Par.?
pīnottuṅgastanabharadūrībhūtaṃ rataśrāntau // (538.2) Par.?
vadanavyāpārāntarbhāvād anuraktamānayantī tvam / (539.1) Par.?
dūti satīnāśārthaṃ tasya bhujaṅgasya daṃṣṭrāsi // (539.2) Par.?
śakāravrajyā
śrīr api bhujaṅgabhoge mohanavijñena śīlitā yena / (540.1) Par.?
so 'pi hariḥ puruṣo yadi puruṣā itare'pi kiṃ kurmaḥ // (540.2) Par.?
śaṅke yā sthairyamayī ślathayati bāhū manobhavasyāpi / (541.1) Par.?
darpaśilām iva bhavatīṃ kataras taruṇo vicālayati // (541.2) Par.?
śārdūlanakharabhaṅgura kaṭhoratarajātarūparacano 'pi / (542.1) Par.?
bālānām api bālāsāyasyās tvam api hṛdi vasasi // (542.2) Par.?
śruta eva śrutihāriṇi rāgotkarṣeṇa kaṇṭham adhivasati / (543.1) Par.?
gīta iva tvayi madhure karoti nārthagrahaṃ sutanuḥ // (543.2) Par.?
śrīḥ śrīphalena rājyaṃ tṛṇarājenālpasāmyato labdham / (544.1) Par.?
kucayoḥ samyaksāmyād gato ghaṭaś cakravartitvam // (544.2) Par.?
śroṇī bhūmāv aṅke priyo bhayaṃ manasi patibhuje mauliḥ / (545.1) Par.?
gūḍhaśvāso vadane suratam idaṃ cet tṛṇaṃ tridivam // (545.2) Par.?
śliṣyann iva cumbann iva paśyann iva collikhann ivātṛptaḥ / (546.1) Par.?
dadhad iva hṛdayasyāntaḥ smarāmi tasyā muhur jaghanam // (546.2) Par.?
śirasi caraṇaprahāraṃ pradāya niḥsāryatāṃ sa te tad api / (547.1) Par.?
cakrāṅkito bhujaṅgaḥ kāliya iva sumukhi kālindyāḥ // (547.2) Par.?
śocyaiva sā kṛśāṅgī bhūtimayī bhavatu guṇamayī vāpi / (548.1) Par.?
snehaikavaśya bhavatā tyaktā dīpena vartir iva // (548.2) Par.?
śuka iva dāruśalākāpiñjaram anudivasavardhamāno me / (549.1) Par.?
kṛntati dayitāhṛdayaṃ śokaḥ smaraviśikhatīkṣṇamukhaḥ // (549.2) Par.?
śrutvākasmikamaraṇaṃ śukasūnoḥ sakalakautukaikanidheḥ / (550.1) Par.?
jñāto gṛhiṇīvinayavyaya āgatyaiva pathikena // (550.2) Par.?
śīlitabhujaṅgabhogā kroḍenābhyuddhṛtāpi kṛṣṇena / (551.1) Par.?
acalaiva kīrtyate bhūḥ kim aśakyaṃ nāma vasumatyāḥ // (551.2) Par.?
śyāmā vilocanaharī bāleyaṃ manasi hanta sajantī / (552.1) Par.?
lumpati pūrvakalatraṃ dhūmalatā bhitticitram iva // (552.2) Par.?
śataśo gatir āvṛttiḥ śataśaḥ kaṇṭhāvalambanaṃ śataśaḥ / (553.1) Par.?
śataśo yāmīti vacaḥ smarāmi tasyāḥ pravāsadine // (553.2) Par.?
śrutaparapuṣṭaravābhiḥ pṛṣṭo gopībhir abhimataṃ kṛṣṇaḥ / (554.1) Par.?
śaṃsati vaṃśastanitaiḥ stanavinihitalocano 'numatam // (554.2) Par.?
śaṅkaraśirasi niveśitapadeti mā garvam udvahendukale / (555.1) Par.?
phalam etasya bhaviṣyati tava caṇḍīcaraṇareṇumṛjā // (555.2) Par.?
śākhiśikhare samīraṇadolāyitanīḍanirvṛtaṃ vasati / (556.1) Par.?
karmaikaśarāṇam agaṇitabhayam aśithilakeli khagamithunam // (556.2) Par.?
śuka suratasamaranārada hṛdayarahasyaikasāra sarvajña / (557.1) Par.?
gurujanasamakṣamūka prasīda jambūphalaṃ dalaya // (557.2) Par.?
śirasā vahasi kapardaṃ rudra ruditvāpi rajatam arjayasi / (558.1) Par.?
asyāpy udarasyārdhaṃ bhajatas tava vetti kas tattvam // (558.2) Par.?
śrotavyaiva sudheva śvetāṃśukaleva dūradṛśyaiva / (559.1) Par.?
duṣṭabhujaṅgaparīte tvaṃ ketaki na khalu naḥ spṛśyā // (559.2) Par.?
śravaṇopanītaguṇayā samarpayantyā praṇamya kusumāni / (560.1) Par.?
madanadhanurlatayeva tvayā vaśaṃ dūti nīto 'smi // (560.2) Par.?
śākhoṭakaśākhoṭajavaikhānasakaraṭapūjya raṭa suciram / (561.1) Par.?
nādarapadam iha gaṇakāḥ pramāṇapuruṣo bhavān ekaḥ // (561.2) Par.?
śaśirekhopamakāntes tavānyapāṇigrahaṃ prayātāyāḥ / (562.1) Par.?
madanāsiputrikāyā ivāṅgaśobhāṃ kadarthayati // (562.2) Par.?
śaithilyena bhṛtā api bhartuḥ kāryaṃ tyajanti na suvṛttāḥ / (563.1) Par.?
balinākṛṣṭe bāhau valayāḥ kūjanti dhāvanti // (563.2) Par.?
ṣakāravrajyā
ṣaṭcaraṇakīṭajuṣṭaṃ parāgaghuṇapūrṇam āyudhaṃ tyaktvā / (564.1) Par.?
tvāṃ muṣṭimeyamadhyām adhunā śaktiṃ smaro vahati // (564.2) Par.?
sakāravrajyā
sā divasayogyakṛtyavyapadeśā kevalaṃ gṛhiṇī / (565.1) Par.?
dvitither divasasya parā tithir iva sevyā niśi tvam asi // (565.2) Par.?
stananūtananakhalekhālambī tava gharmabindusandohaḥ / (566.1) Par.?
ābhāti paṭṭasūtre praviśann iva mauktikaprasaraḥ // (566.2) Par.?
saubhāgyagarvam ekā karotu yūthasya bhūṣaṇaṃ kariṇī / (567.1) Par.?
atyāyām avator yā madāndhayor madhyam adhivasati // (567.2) Par.?
svacaraṇapīḍānumitatvanmaulirujāvinītamātsaryā / (568.1) Par.?
aparāddhā subhaga tvāṃ svayam aham anunetum āyātā // (568.2) Par.?
snehamayān pīḍayataḥ kiṃ cakreṇāpi tailakārasya / (569.1) Par.?
cālayati pārthivān api yaḥ sa kulālaḥ paraṃ cakrī // (569.2) Par.?
sarale na veda bhavatī bahubhaṅgā bahurasā bahuvivartā / (570.1) Par.?
gatir asatīnetrāṇāṃ premṇāṃ srotasvatīnāṃ ca // (570.2) Par.?
sakhi madhyāhnadviguṇadyumaṇikaraśreṇipīḍitā chāyā / (571.1) Par.?
majjitum ivālavāle paritas tarumūlam āśrayati // (571.2) Par.?
sakhi śṛṇu mama priyo 'yaṃ gehaṃ yenaiva vartmanāyātaḥ / (572.1) Par.?
tannagaragrāmanadīḥ pṛcchati samam āgatān anyān // (572.2) Par.?
sāyaṃ ravir analam asau madanaśaraṃ sa ca viyoginīcetaḥ / (573.1) Par.?
idam api tamaḥsamūhaṃ so 'pi nabho nirbharaṃ viśati // (573.2) Par.?
smarasamarasamayapūritakambhunibho dviguṇapīnagalanālaḥ / (574.1) Par.?
śīrṇaprāsādopari jigīṣur iva kalaravaḥ kvaṇati // (574.2) Par.?
sphuradadharam aviratāśru dhvanirodhotkampakucam idaṃ ruditam / (575.1) Par.?
jānūpanihitahastanyastamukhaṃ dakṣiṇaprakṛteḥ // (575.2) Par.?
svayam upanītair aśanaiḥ puṣṇantī nīḍanirvṛtaṃ dayitam / (576.1) Par.?
sahajapremarasajñā subhagāgarvaṃ bakī vahatu // (576.2) Par.?
svarasena badhnatāṃ karam ādāne kaṇṭakotkarais tudatām / (577.1) Par.?
piśunānāṃ panasānāṃ koṣābhogo 'py aviśvāsyaḥ // (577.2) Par.?
saubhāgyaṃ dākṣiṇyān nety upadiṣṭaṃ hareṇa taruṇīnām / (578.1) Par.?
vāmārdham eva devyāḥ svavapuḥśilpe niveśayatā // (578.2) Par.?
subhaga svabhavanabhittau bhavatā saṃmardya pīḍitā sutanuḥ / (579.1) Par.?
sā pīḍayaiva jīvati dadhatī vaidyeṣu vidveṣam // (579.2) Par.?
sā guṇamayī svabhāvasvacchā sutanuḥ karagrahāyattā / (580.1) Par.?
bhramitā bahumantravidā bhavatā kāśmīramāleva // (580.2) Par.?
savrīḍasmitasubhage spṛṣṭāspṛṣṭeva kiṃcid apayāntī / (581.1) Par.?
apasarasi sundari yathā yathā tathā spṛśasi mama hṛdayam // (581.2) Par.?
sakhi sukhayaty avakāśaprāptaḥ preyān yathā tathā na gṛhī / (582.1) Par.?
vātād avāritād api bhavati gavākṣānilaḥ śītaḥ // (582.2) Par.?
satatam aruṇitamukhe sakhi nigirantī garalam iva girāṃ gumpham / (583.1) Par.?
avagaṇitauṣadhimantrā bhujaṅgi raktaṃ virañjayasi // (583.2) Par.?
sthalakamalamugdhavapuṣā sātaṅkāṅkasthitaikacaraṇena / (584.1) Par.?
āśvāsayati bisinyāḥ kūle bisakaṇṭhikā śapharam // (584.2) Par.?
sanakhapadam adhikagauraṃ nābhīmūlaṃ niraṃśukaṃ kṛtvā / (585.1) Par.?
anayā sevita pavana tvaṃ kiṃ kṛtamalayabhṛgupātaḥ // (585.2) Par.?
sarvāṅgam arpayantī lolā suptaṃ śrameṇa śayyāyām / (586.1) Par.?
alasam api bhāgyavantaṃ bhajate puruṣayiteva śrīḥ // (586.2) Par.?
suditaṃ tad eva yatra smāraṃ smāraṃ viyogaduḥkhāni / (587.1) Par.?
āliṅgati sā gāḍhaṃ punaḥ punar yāminīprathame // (587.2) Par.?
sāntarbhayaṃ bhujiṣyā yathā yathācarati samadhikāṃ sevām / (588.1) Par.?
sāśaṅkaserṣyasabhayā tathā tathā gehinī tasya // (588.2) Par.?
sundari darśayati yathā bhavadvipakṣasya tatsakhī kāntim / (589.1) Par.?
patati tathā mama dṛṣṭis tvadekadāsasya sāsūyā // (589.2) Par.?
svādhīnair adharavraṇanakhāṅkapatrāvalopadinaśayanaiḥ / (590.1) Par.?
subhagā subhagety anayā sakhi nikhilā mukharitā pallī // (590.2) Par.?
sarita iva yasya gehe śuṣyanti viśālagotrajā nāryaḥ / (591.1) Par.?
kṣārāsv eva sa tṛpyati jalanidhilaharīṣu jalada iva // (591.2) Par.?
sakalakaṭakaikamaṇḍani kaṭhinībhūtāśaye śikharadanti / (592.1) Par.?
giribhuva iva tava manye manaḥ śilā samabhavaccaṇḍi // (592.2) Par.?
sakhi duravagāhagahano vidadhāno vipriyaṃ priyajane'pi / (593.1) Par.?
khala iva durlakṣyas tava vinatamukhasyopari sthitaḥ kopaḥ // (593.2) Par.?
svedasacelasnātā saptapadī sapta maṇḍalīr yāntī / (594.1) Par.?
samadanadahanavikārā manoharā vrīḍitā namati // (594.2) Par.?
surasapravartamānaḥ saṃghāṭo 'yaṃ samānavṛttānām / (595.1) Par.?
etyaiva bhinnavṛttair bhaṅguritaḥ kāvyasarga iva // (595.2) Par.?
sarvāsām eva sakhe paya iva surataṃ manohāri / (596.1) Par.?
tasyā eva punaḥ punar āvṛttau dugdham iva madhuram // (596.2) Par.?
svapne'pi yāṃ na muñcasi yā te'nugrāhiṇī hṛdisthāpi / (597.1) Par.?
duṣṭāṃ na buddhim iva tāṃ gūḍhavyabhicāriṇīṃ vetsi // (597.2) Par.?
saparāvṛti carantī vātyeva tṛṇaṃ mano 'navadyāṅgi / (598.1) Par.?
harasi kṣipasi taralayasi bhramayasi tolayasi pātayasi // (598.2) Par.?
sā bahulakṣaṇabhāvā strīmātraṃ veti kitava tava tulyam / (599.1) Par.?
koṭir varāṭikā vā dyūtavidheḥ sarva eva paṇaḥ // (599.2) Par.?
sā virahadahanadūnā mṛtvā mṛtvāpi jīvati varākī / (600.1) Par.?
śārīva kitava bhavatānukūlitā pātitākṣeṇa // (600.2) Par.?
sparśād eva svedaṃ janayati na ca me dadāti nidrātum / (601.1) Par.?
pirya iva jaghanāṃśukam api na nidāghaḥ kṣaṇam api kṣamate // (601.2) Par.?
sā bhavato bhāvanayā samayaviruddhaṃ manobhavaṃ bālā / (602.1) Par.?
nūtanalateva sundara dohadaśaktyā phalaṃ vahati // (602.2) Par.?
spṛśati nakhair na ca vilikhati sicayaṃ gṛhṇāti na ca vimocayati / (603.1) Par.?
na ca muñcati na ca madayati nayati niśāṃ sā na nidrāti // (603.2) Par.?
stanajaghanadvayam asyā laṅghitamadhyaḥ sakhe mama kaṭākṣaḥ / (604.1) Par.?
nojhati rodhasvatyās taṭadvayaṃ tīrthakāka iva // (604.2) Par.?
savrīḍasmitamandaśvasitaṃ māṃ mā spṛśeti śaṃsantyā / (605.1) Par.?
ākopam etya vātāyanaṃ pidhāya sthitaṃ priyayā // (605.2) Par.?
sakaragrahaṃ saruditaṃ sākṣepaṃ sanakhamuṣṭi sajigīṣam / (606.1) Par.?
tasyāḥ surataṃ surataṃ prājāpatyakratur ato 'nyaḥ // (606.2) Par.?
sakhi na khalu nimalānāṃ vidadhaty abhidhānam api mukhe malināḥ / (607.1) Par.?
kenāśrāvi pikānāṃ kuhūṃ vihāyetaraḥ śabdaḥ // (607.2) Par.?
svalpā iti rāmabalair ye nyastā nāśaye payorāśeḥ / (608.1) Par.?
te śailāḥ sthitimanto hanta laghimnaiva bahumānaḥ // (608.2) Par.?
sā śyāmā tanvaṅgī dahatā śītopacāratīvreṇa / (609.1) Par.?
viraheṇa pāṇḍimānaṃ nītā tuhinena dūrvaiva // (609.2) Par.?
sunirīkṣitaniścalakaravallabhadhārājalokṣitā na tathā / (610.1) Par.?
sotkampena mayā sakhi dṛṣṭā sā mādyati sma yathā // (610.2) Par.?
sakhi moghīkṛtamadane pativrate kas tavādaraṃ kurute / (611.1) Par.?
nāśrauṣīr bhagavān api sa kāmaviddho haraḥ pūjyaḥ // (611.2) Par.?
sā mayi na dāsabuddhir na ratir nāpi trapā na viśvāsaḥ / (612.1) Par.?
hanta nirīkṣya navoḍhāṃ manye vayam apiryā jātāḥ // (612.2) Par.?
sucirāyāte gṛhiṇī niśi bhuktā dinamukhe vidagdheyam / (613.1) Par.?
dhavalanakhāṅkaṃ nijavapur akuṅkumārdraṃ na darśayati // (613.2) Par.?
stanajaghanorupraṇayī gāḍhaṃ lagno niveśitasnehaḥ / (614.1) Par.?
priya kālapariṇatir iyaṃ virajyase yan nakhāṅka iva // (614.2) Par.?
sā vicchāyā niśi niśi sutanur bahutuhinaśītale talpe / (615.1) Par.?
jvalati tvadīyavirahād oṣadhir iva himavataḥ pṛṣṭhe // (615.2) Par.?
sā nīrase tava hṛdi praviśati niryāti na labhate sthairyam / (616.1) Par.?
sundara sakhī divasakarabimbe tuhināṃśurekheva // (616.2) Par.?
sukumāratvaṃ kāntir nitāntasāratvam āntarāś ca guṇāḥ / (617.1) Par.?
kiṃ nāma nendulekhe śaśagraheṇaiva tava kathitam // (617.2) Par.?
saurabhyamātramanasām āstāṃ malayadrumasya na viśeṣaḥ / (618.1) Par.?
dharmārthināṃ tathāpi sa mṛgyaḥ pūjārtham aśvatthaḥ // (618.2) Par.?
saṃvāhayati śayānaṃ yathopavījayati gṛhapatiṃ gṛhiṇī / (619.1) Par.?
gṛhavṛtivivaraniveśitadṛśas tathāśvāsanaṃ yūnaḥ // (619.2) Par.?
satyaṃ svalpaguṇeṣu stabdhā sadṛśe punar bhujaṅge sā / (620.1) Par.?
arpitakoṭiḥ praṇamati sundara haracāpayaṣṭir iva // (620.2) Par.?
sarvaṃsahāṃ mahīm iva vidhāya tāṃ bāṣpavāribhiḥ pūrṇām / (621.1) Par.?
bhavanāntaramayam adhunā saṃkrāntas te guruḥ premā // (621.2) Par.?
sambhavati na khalu rakṣā sarasānāṃ prakṛticapalacaritānām / (622.1) Par.?
anubhavati haraśirasy api bhujaṅgapariśīlanaṃ gaṅgā // (622.2) Par.?
sulabheṣu kamalakesaraketakamākandakundakusumeṣu / (623.1) Par.?
vāñchati manorathāndhā madhupī smaradhanuṣi guṇībhāvam // (623.2) Par.?
sā lajjitā sapatnī kupitā bhītaḥ priyaḥ sakhī sukhitā / (624.1) Par.?
bālāyāḥ pīḍāyāṃ nidānite jāgare vaidyaiḥ // (624.2) Par.?
sucirāgatasya saṃvāhanacchalenāṅgam aṅgam āliṅgya / (625.1) Par.?
puṣyati ca mānacarcāṃ gṛhiṇī saphalayait cotkalikām // (625.2) Par.?
sā sarvathaiva raktā rāgaṃ guñjeva na tu mukhe vahati / (626.1) Par.?
vacanapaṭos tava rāgaḥ kevalam āsye śukasyeva // (626.2) Par.?
sāyaṃ kāntabhujāntarapatitā ratinītasakalarajanīkā / (627.1) Par.?
uṣasi dadatī pradīpaṃ sakhībhir upahasyate bālā // (627.2) Par.?
sā tīkṣṇamānadahanā mahataḥ snehasya durlabhaḥ pākaḥ / (628.1) Par.?
tvāṃ darvīm iva dūti prayāsayannasmi viśvastaḥ // (628.2) Par.?
snehakṣatir jigīṣā samaraḥ prāṇavyayāvadhiḥ kariṇām / (629.1) Par.?
na vitanute kam anarthaṃ dantini tava yauvanodbhaṭaḥ // (629.2) Par.?
sadanād apaiti dayito hasati sakhī viśati gharaṇim iva bālā / (630.1) Par.?
jvalati sapatnī kīre jalpati mugdhe prasīdati // (630.2) Par.?
saṃkucitāṅgīṃ dviguṇāṃśukāṃ manomātravisphuranmadanām / (631.1) Par.?
dayitāṃ bhajāmi mugdhām iva tuhina tava prasādena // (631.2) Par.?
sakhi lagnaiva vasantī sadāśaye mahati rasamaye tasya / (632.1) Par.?
bāḍavaśikheva sindhor na manāg apy ārdratāṃ bhajasi // (632.2) Par.?
sakhi mihirodgamanādipramodam apidhāya so 'yam avasāne / (633.1) Par.?
bandhyo 'vadhivāsara iva tuṣāradivasaḥ kadarthayati // (633.2) Par.?
surabhavane taruṇābhyāṃ parasparākṛṣṭadṛṣṭihṛdayābhyām / (634.1) Par.?
devārcanārtham udyatam anyonyasyārpitaṃ kusumam // (634.2) Par.?
sāyaṃ kuśeśayāntarmadhupānāṃ niryatāṃ nādaḥ / (635.1) Par.?
mitravyasanaviṣaṇṇaiḥ kamalair ākranda iva muktaḥ // (635.2) Par.?
sumahati manyunimitte mayaiva vihite'pi vepamānoruḥ / (636.1) Par.?
na sakhīnām api rudatī mamaiva vakṣaḥsthale patitā // (636.2) Par.?
subhaga vyajanavicālanaśithilabhujābhūd iyaṃ vayasyāpi / (637.1) Par.?
udvartanaṃ na sakhyāḥ samāpyate kiṃcid apagaccha // (637.2) Par.?
savrīḍā nakharadanārpaṇeṣu kupitā pragāḍham aciroḍhā / (638.1) Par.?
bahuyācñācaraṇagrahasādhyā roṣeṇa jāteyam // (638.2) Par.?
sugṛhītamalinapakṣā laghavaḥ parabhedinaḥ paraṃ tīkṣṇāḥ / (639.1) Par.?
puruṣā api viśikhā api guṇacyutāḥ kasya na bhayāya // (639.2) Par.?
svakapolena prakaṭīkṛtaṃ pramattatvakāraṇaṃ kim api / (640.1) Par.?
dviradasya durjanasya ca madaṃ cakāraiva dānam api // (640.2) Par.?
satyaṃ patir avidagdhaḥ sā tu svadhiyaiva nidhuvane nipuṇā / (641.1) Par.?
mārttikam ādhāya guruṃ dhanur adhigatam ekalavyena // (641.2) Par.?
saubhāgyamānavān sa tvayāvadhīryāpamānam ānītaḥ / (642.1) Par.?
svaṃ virahapāṇḍimānaṃ bhasmasnānopamaṃ tanute // (642.2) Par.?
sakhi mama karañjatailaṃ bahusaṃdeśaṃ praheṣyasīty uditā / (643.1) Par.?
śvaśuragṛhagamanamilitaṃ bāṣpajalaṃ saṃvṛṇoty asatī // (643.2) Par.?
saṃdarśayanti sundari kulaṭānāṃ tamasi vitatam avikalpe / (644.1) Par.?
maulimaṇidīpakalikā vartinibhā bhogino 'dhvānam // (644.2) Par.?
sarvaṃ vanaṃ tṛṇālyā pihitaṃ pītāḥ sitāṃśuravitārāḥ / (645.1) Par.?
pradhvaṃsāḥ panthāno malinenodgamya meghena // (645.2) Par.?
samyag aniṣpannaḥ san yo 'rthas tvarayā svayaṃ sphuṭīkriyate / (646.1) Par.?
sa vyaṅga eva bhavati prathamo vinatātanūja iva // (646.2) Par.?
sajjana eva hi vidyā śobhanāyai bhavati durjane moghā / (647.1) Par.?
na vidūradarśanatayā kaiścid upādīyate gṛdhraḥ // (647.2) Par.?
subhagaṃ vadati janas taṃ nijapatir iti naiṣa rocate mahyam / (648.1) Par.?
pīyūṣe'pi hi bheṣajabhāvopanate bhavaty aruciḥ // (648.2) Par.?
saudhagavākṣagatāpi hi dṛṣṭis taṃ sthitikṛtaprayatnam api / (649.1) Par.?
himagiriśikharaskhalitā gaṅgevairāvataṃ harati // (649.2) Par.?
sahagharmacāriṇī mama paricchadaḥ sutanu neha sandehaḥ / (650.1) Par.?
na tu sukhayati tuhinadinacchatracchāyeva sajantī // (650.2) Par.?
sakalaguṇaikaniketana dānavavāsena gharaṇiruharājaḥ / (651.1) Par.?
jāto 'si bhūtale tvaṃ satām anādeyaphalakusumaḥ // (651.2) Par.?
sundari tāṭaṅkamayaṃ cakram ivodvahati tāvake karṇe / (652.1) Par.?
nipatati nikāmatīkṣṇaṃ kaṭākṣabāṇo 'rjunapraṇayī // (652.2) Par.?
svādhīnaiva phalarddhir janopajīvyatvam ucchrayacchāyā / (653.1) Par.?
satpuṃso marubhūruha iva jīvanamātram āśāsyam // (653.2) Par.?
santāpamohakampān saṃpādayituṃ nihantum api jantūn / (654.1) Par.?
sakhi durjanasya bhūtiḥ prasarati dūraṃ jvarasyeva // (654.2) Par.?
sukhayitatarāṃ na rakṣati paricayaleśaṃ gaṇāṅganeva śrīḥ / (655.1) Par.?
kukakāminīva nojhati vāgdevī janmajanmāpi // (655.2) Par.?
svasadananikaṭe nalinīm abhinavajātacchadāṃ nirīkṣyaiva / (656.1) Par.?
hā gṛhiṇīti pralapaṃś cirāgataḥ sakhi patiḥ patitaḥ // (656.2) Par.?
saci caturānanabhāvād vaimukhyaṃ kvāpi naiva darśayati / (657.1) Par.?
ayam ekahṛdaya eva druhiṇa iva priyatamas tad api // (657.2) Par.?
satyaṃ madhuro niyataṃ vakro nūnaṃ kalādharo dayitaḥ / (658.1) Par.?
sa tu veda na dvitīyām akalaṅkaḥ pratipadindur iva // (658.2) Par.?
svasthānād api vicalati majjati jaladhau ca nīcam api bhajate / (659.1) Par.?
nijapakṣarakṣaṇamanāḥ sujano mainākaśaila iva // (659.2) Par.?
saṃvṛṇu bāṣpajalaṃ sakhi dṛśam uparajyāñjanena valayainām / (660.1) Par.?
dayitaḥ paśyatu pallavapaṅkajayor yugapad eva rucam // (660.2) Par.?
sā pāṇḍudurbalāṅgī nayasi tvaṃ yatra yāti tatraiva / (661.1) Par.?
kaṭhinīva kaitavavido hastagrahamātrasādhyā te // (661.2) Par.?
sakhi viśvagañjanīyā lakṣmīr iva kamalamukhi kadaryasya / (662.1) Par.?
tvaṃ pravayaso 'sya rakṣāvīkṣaṇamātropayogyāsi // (662.2) Par.?
hakāravrajyā
hṛdayajñayā gavākṣe visadṛkṣaṃ kimapi kūjitaṃ sakhyā / (663.1) Par.?
yat kalahabhinnatalpā bhayakapaṭād eti māṃ sutanu // (663.2) Par.?
harati hṛdayaṃ śalākānihito 'ñjanatantur eṣa sakhi mugdhe / (664.1) Par.?
locanabāṇamucāntarbhrūdhanuṣā kiṇa ivollikhitaḥ // (664.2) Par.?
hasasi caraṇaprahāre talpād apasārito bhuvi svapiṣi / (665.1) Par.?
nāsadṛśe'pi kṛte priya mama hṛdayāt tvaṃ viniḥsarasi // (665.2) Par.?
hasati sapatnī śvaśrū roditi vadanaṃ ca pidadhate sakhyaḥ / (666.1) Par.?
svapnāyitena tasyāṃ subhaga tvannāma jalpantyām // (666.2) Par.?
hṛdayaṃ mama pratikṣaṇavihitāvṛttiḥ sakhe priyāśokaḥ / (667.1) Par.?
prabalo vidārayiṣyati jalakalaśaṃ nīralekheva // (667.2) Par.?
hanta virahaḥ samantāj jvalayati durvāratīvrasaṃvegaḥ / (668.1) Par.?
aruṇas tapanaśilām iva punar na māṃ bhasmatāṃ nayati // (668.2) Par.?
hṛtvā taṭini taraṅgair bhramitaś cakreṣu nāśaye nihitaḥ / (669.1) Par.?
phaladalavalkalarahitas tvayāntarikṣe tarus tyaktaḥ // (669.2) Par.?
hṛtakāñcivallibandhottarajaghanād aparabhogabhuktāyāḥ / (670.1) Par.?
ullasati romarājiḥ stanaśambhor garalalekheva // (670.2) Par.?
kṣakāravrajyā
kṣīrasya tu dayitatvaṃ yato 'pi śāntopacāram āsādya / (671.1) Par.?
śailo 'ṅgāny ānamayati premṇaḥ śeṣo jvarasyeva // (671.2) Par.?
kṣāntam apasārito yac caraṇāvupadhāya supta evāsi / (672.1) Par.?
udghāṭayasi kim ūru niḥśvāsaiḥ pulakayann uṣṇaiḥ // (672.2) Par.?
kṣudrodbhavasya kaṭutāṃ prakaṭayato yacchataśca madam uccaiḥ / (673.1) Par.?
madhuno laghupuruṣasya ca garimā laghimā ca bhedāya // (673.2) Par.?
pūrvair vibhinnavṛttāṃ guṇāḍhyabhavabhūtibāṇaraghukāraiḥ / (674.1) Par.?
vāgdevīṃ bhajato mama santaḥ paśyantu ko doṣaḥ // (674.2) Par.?
satpātropanayocitasatpratibimbābhinavavastu / (675.1) Par.?
kasya na janayati harṣaṃ satkāvyaṃ madhuravacanaṃ ca // (675.2) Par.?
ekādhvaindvitīyātirbhuvanasārā sphuṭokticāturyā / (676.1) Par.?
pañceṣuṣaṭpadahitā bhūṣā śravaṇasya saptaśatī // (676.2) Par.?
kavisamarasiṃhanādaḥ svarānuvādaḥ sudhaikasaṃvādaḥ / (677.1) Par.?
vidvadvinodakandaḥ sandarbho 'yaṃ mayā sṛṣṭaḥ / (677.2) Par.?
udayanabalabhadrābhyāṃ saptaśatī śiṣyasodarābhyāṃ me / (677.3) Par.?
dyaur iva ravicandrābhyāṃ prakāśitā nirmalīkṛtya // (677.4) Par.?
haricaraṇāñjalim alaṃ kavivaraharṣāya buddhimān satatam / (678.1) Par.?
kṛtāryāsaptaśatīm etāṃ govardhanācāryaḥ // (678.2) Par.?
Duration=2.4071278572083 secs.