Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): brahman
Show parallels Show headlines
Use dependency labeler
Chapter id: 9128
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
janako ha vaideha āsāṃcakre / (1.1) Par.?
atha ha yājñavalkya āvavrāja / (1.2) Par.?
taṃ hovāca yājñavalkya kimartham acārīḥ paśūn icchan aṇvantāniti / (1.3) Par.?
ubhayam eva saṃrāḍ iti hovāca // (1.4) Par.?
yat te kaścid abravīt tacchṛṇavāmeti / (2.1) Par.?
abravīn me jitvā śailiniḥ vāg vai brahmeti / (2.2) Par.?
yathā mātṛmān pitṛmān ācāryavān brūyāt tathā tacchailinir abravīd vāg vai brahmeti / (2.3) Par.?
avadato hi kiṃ syād iti / (2.4) Par.?
abravīt tu te tasyāyatanaṃ pratiṣṭhām / (2.5) Par.?
na me 'bravīd iti / (2.6) Par.?
ekapād vā etat samrāḍ iti / (2.7) Par.?
sa vai no brūhi yājñavalkya / (2.8) Par.?
vāg evāyatanam ākāśaḥ pratiṣṭhā prajñety enad upāsīta / (2.9) Par.?
kā prajñatā yājñavalkya / (2.10) Par.?
vāg eva samrāḍ iti hovāca / (2.11) Par.?
vācā vai samrāḍ bandhuḥ prajñāyate / (2.12) Par.?
ṛgvedo yajurvedaḥ sāmavedo 'tharvāṅgirasa itihāsaḥ purāṇaṃ vidyā upaniṣadaḥ ślokāḥ sūtrāṇy anuvyākhyānāni vyākhyānānīṣṭaṃ hutam āśitaṃ pāyitam ayaṃ ca lokaḥ paraś ca lokaḥ sarvāṇi ca bhūtāni vācaiva saṃrāṭ prajñāyante / (2.13) Par.?
vāg vai samrāṭ paramaṃ brahma / (2.14) Par.?
nainaṃ vāg jahāti sarvāṇy enaṃ bhūtāny abhikṣaranti devo bhūtvā devān apyeti ya evaṃ vidvān etad upāste / (2.15) Par.?
hastyṛṣabhaṃ sahasraṃ dadāmīti hovāca janako vaidehaḥ / (2.16) Par.?
sa hovāca yājñavalkyaḥ pitā me 'manyata nānanuśiṣya hareteti // (2.17) Par.?
yad eva te kaścid abravīt tacchṛṇavāmeti / (3.1) Par.?
abravīn ma udaṅkaḥ śaulbāyanaḥ / (3.2) Par.?
prāṇo vai brahmeti / (3.3) Par.?
yathā mātṛmān pitṛmān ācāryavān brūyāt tathā tacchaulbāyano 'bravīt prāṇo vai brahmeti / (3.4) Par.?
aprāṇato hi kiṃ syād iti / (3.5) Par.?
abravīt tu te tasyāyatanaṃ pratiṣṭhām / (3.6) Par.?
na me 'bravīd iti / (3.7) Par.?
ekapād vā etat samrāḍ iti / (3.8) Par.?
sa vai no brūhi yājñavalkya / (3.9) Par.?
prāṇa evāyatanam ākāśaḥ pratiṣṭhā / (3.10) Par.?
priyam ity enad upāsīta / (3.11) Par.?
kā priyatā yājñavalkya / (3.12) Par.?
prāṇa eva samrāḍ iti hovāca / (3.13) Par.?
prāṇasya vai samrāṭ kāmāyāyājyaṃ yājayati / (3.14) Par.?
apratigṛhyasya pratigṛhṇāti / (3.15) Par.?
api tatra vadhāśaṅkā bhavati yāṃ diśam eti prāṇasyaiva samrāṭ kāmāya / (3.16) Par.?
prāṇo vai samrāṭ paramaṃ brahma / (3.17) Par.?
nainaṃ prāṇo jahāti sarvāṇy enaṃ bhūtāny abhikṣaranti devo bhūtvā devān apyeti ya evaṃ vidvān etad upāste / (3.18) Par.?
hastyṛṣabhaṃ sahasraṃ dadāmīti hovāca janako vaidehaḥ / (3.19) Par.?
sa hovāca yājñavalkyaḥ pitā me 'manyata nānanuśiṣya hareteti // (3.20) Par.?
yad eva te kaścid abravīt tacchṛṇavāmeti / (4.1) Par.?
abravīn me barkur vārṣṇaḥ / (4.2) Par.?
cakṣur vai brahmeti / (4.3) Par.?
yathā mātṛmān pitṛmān ācāryavān brūyāt tathā tad vārṣṇo 'bravīc cakṣur vai brahmeti / (4.4) Par.?
apaśyato hi kiṃ syād iti / (4.5) Par.?
abravīt tu te tasyāyatanaṃ pratiṣṭhām / (4.6) Par.?
na me 'bravīd iti / (4.7) Par.?
ekapād vā etat samrāḍ iti / (4.8) Par.?
sa vai no brūhi yājñavalkya / (4.9) Par.?
cakṣur evāyatanam ākāśaḥ pratiṣṭhā / (4.10) Par.?
satyam ity etad upāsīta / (4.11) Par.?
kā satyatā yājñavalkya / (4.12) Par.?
cakṣur eva samrāḍ iti hovāca / (4.13) Par.?
cakṣuṣā vai samrāṭ paśyantam āhur adrākṣīr iti / (4.14) Par.?
sa āhādrākṣam iti tat satyaṃ bhavati / (4.15) Par.?
cakṣur vai samrāṭ paramaṃ brahma / (4.16) Par.?
nainam cakṣur jahāti sarvāṇy enaṃ bhūtāny abhikṣaranti devo bhūtvā devān apyeti ya evaṃ vidvān etad upāste / (4.17) Par.?
hastyṛṣabhaṃ sahasraṃ dadāmīti hovāca janako vaidehaḥ / (4.18) Par.?
sa hovāca yājñavalkyaḥ pitā me 'manyata nānanuśiṣya hareteti // (4.19) Par.?
yad eva te kaścid abravīt tacchṛṇavāmeti / (5.1) Par.?
abravīn me gardabhīvipīto bhāradvājaḥ / (5.2) Par.?
śrotraṃ vai brahmeti / (5.3) Par.?
yathā mātṛmān pitṛmān ācāryavān brūyāt tathā tad bhāradvājo 'bravīcchrotraṃ vai brahmeti / (5.4) Par.?
aśṛṇvato hi kiṃ syād iti / (5.5) Par.?
abravīt tu te tasyāyatanaṃ pratiṣṭhām / (5.6) Par.?
na me 'bravīd iti / (5.7) Par.?
ekapād vā etat samrāḍ iti / (5.8) Par.?
sa vai no brūhi yājñavalkya / (5.9) Par.?
śrotram evāyatanam ākāśaḥ pratiṣṭhānantam ity enad upāsīta / (5.10) Par.?
kānantatā yājñavalkya / (5.11) Par.?
diśa eva samrāḍ iti hovāca / (5.12) Par.?
tasmād vai samrāḍ api yāṃ kāṃ ca diśaṃ gacchati naivāsyā antaṃ gacchati / (5.13) Par.?
anantā hi diśaḥ / (5.14) Par.?
diśo vai samrāṭ śrotram / (5.15) Par.?
śrotraṃ vai samrāṭ paramaṃ brahma / (5.16) Par.?
nainaṃ śrotraṃ jahāti sarvāṇy enaṃ bhūtāny abhikṣaranti devo bhūtvā devān apyeti ya evaṃ vidvān etad upāste / (5.17) Par.?
hastyṛṣabhaṃ sahasraṃ dadāmīti hovāca janako vaidehaḥ / (5.18) Par.?
sa hovāca yājñavalkyaḥ pitā me 'manyata nānanuśiṣya hareteti // (5.19) Par.?
yad eva te kaścid abravīt tacchṛṇavāmeti / (6.1) Par.?
abravīn me satyakāmo jābālaḥ mano vai brahmeti / (6.2) Par.?
yathā mātṛmān pitṛmān ācāryavān brūyāt tathā taj jābālo 'bravīn mano vai brahmeti / (6.3) Par.?
amanaso hi kiṃ syād iti / (6.4) Par.?
abravīt tu te tasyāyatanaṃ pratiṣṭhām / (6.5) Par.?
na me 'bravīd iti / (6.6) Par.?
ekapād vā etat samrāḍ iti / (6.7) Par.?
sa vai no brūhi yājñavalkya / (6.8) Par.?
mana evāyatanam ākāśaḥ pratiṣṭhānanda ity enad upāsīta / (6.9) Par.?
kānandatā yājñavalkya / (6.10) Par.?
mana eva samrāḍ iti hovāca manasā vai samrāṭ striyam abhiharyati tasyāṃ pratirūpaḥ putro jāyate / (6.11) Par.?
sa ānandaḥ / (6.12) Par.?
mano vai samrāṭ paramaṃ brahma nainaṃ mano jahāti sarvāṇy enaṃ bhūtāny abhikṣaranti devo bhūtvā devān apyeti ya evaṃ vidvān etad upāste / (6.13) Par.?
hastyṛṣabhaṃ sahasraṃ dadāmīti hovāca janako vaidehaḥ / (6.14) Par.?
sa hovāca yājñavalkyaḥ pitā me 'manyata nānanuśiṣya hareteti // (6.15) Par.?
yad eva te kaścid abravīt tacchṛṇavāmeti / (7.1) Par.?
abravīn me vidagdhaḥ śākalyaḥ / (7.2) Par.?
hṛdayaṃ vai brahmeti / (7.3) Par.?
yathā mātṛmān pitṛmān ācāryavān brūyāt tathā tacchākalyo 'bravīddhṛdayaṃ vai brahmeti / (7.4) Par.?
ahṛdayasya hi kiṃ syād iti / (7.5) Par.?
abravīt tu te tasyāyatanaṃ pratiṣṭhām / (7.6) Par.?
na me 'bravīd iti / (7.7) Par.?
ekapād vā etat samrāḍ iti / (7.8) Par.?
sa vai no brūhi yājñavalkya / (7.9) Par.?
hṛdayam evāyatanam ākāśaḥ pratiṣṭhā / (7.10) Par.?
sthitir ity enad upāsīta / (7.11) Par.?
kā sthititā yājñavalkya / (7.12) Par.?
hṛdayam eva samrāḍ iti hovāca / (7.13) Par.?
hṛdayaṃ vai samrāṭ sarveṣāṃ bhūtānām āyatanam / (7.14) Par.?
hṛdayaṃ vai samrāṭ sarveṣāṃ bhūtānāṃ pratiṣṭhā / (7.15) Par.?
hṛdaye hy eva samrāṭ sarvāṇi bhūtāni pratiṣṭhitāni bhavanti / (7.16) Par.?
hṛdayaṃ vai samrāṭ paramaṃ brahma / (7.17) Par.?
nainaṃ hṛdayaṃ jahāti sarvāṇy enaṃ bhūtāny abhikṣaranti devo bhūtvā devān apyeti ya evaṃ vidvān etad upāste / (7.18) Par.?
hastyṛṣabhaṃ sahasraṃ dadāmīti hovāca janako vaidehaḥ / (7.19) Par.?
sa hovāca yājñavalkyaḥ pitā me 'manyata nānanuśiṣya hareteti // (7.20) Par.?
Duration=0.84099793434143 secs.