UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 9509
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
ā tvā rathaṃ yathotaya iti marutvatīyasya pratipat // (1)
Par.?
idaṃ vaso sutam andha ityanucaraḥ // (2)
Par.?
eṣa eva nitya ekāhātānaḥ // (3)
Par.?
tasyoktaṃ brāhmaṇam // (4)
Par.?
asat su me jaritaḥ sābhivega iti vāsukraṃ pūrvaṃ śastvā mahān indro nṛvad ā carṣaṇiprā ityetasmiṃstraiṣṭubhe nividaṃ dadhāti // (5) Par.?
tad yad vāsukraṃ pūrvaṃ śaṃsati // (6)
Par.?
indra u vai vasukraḥ // (7)
Par.?
atha yan mahān indro nṛvad ā carṣaṇiprā iti mahadvat // (8)
Par.?
mahadvaddhyetad ahaḥ // (9)
Par.?
Duration=0.086410045623779 secs.