Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3103
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
lohair mahārasavarair viḍapakvabījaṃ kṛtvātha pāradavare vidhivacca jāryam / (1.1) Par.?
yojyaṃ tathā sakalasāraṇakarmayoge tadvakṣyate vividhabījaviḍādhikāram // (1.2) Par.?
pakvabīja (1)
tāmraṃ samaṃ śuddhaṃ drāvitaṃ lepayetpunaḥ / (2.1) Par.?
sāmlena tāpyakalkena dhametsvarṇāvaśeṣitam // (2.2) Par.?
evaṃ daśaguṇaṃ vāhyaṃ tāpyaṃ vā tutthasattvakam / (3.1) Par.?
pakvabījamidaṃ khyātaṃ svarṇaśeṣaṃ samāharet // (3.2) Par.?
pakvabīja
nāgābhraṃ dvaṃdvitaṃ tulyaṃ svarṇe vāhyaṃ dviṣaḍguṇam / (4.1) Par.?
pūrvavatsvarṇaśeṣaṃ tu grāhyaṃ syātpakvabījakam // (4.2) Par.?
pakvabīja (3)
svarṇaṃ pītābhrasattvaṃ ca tulyāṃśaṃ dvaṃdvitaṃ dhamet / (5.1) Par.?
tāpyaṃ tālakavāpena svarṇaśeṣaṃ samāharet / (5.2) Par.?
evaṃ daśaguṇaṃ sattvaṃ vāhyaṃ syātpakvabījakam // (5.3) Par.?
pakvabīja (4)
rasakābhrakayoḥ sattvaṃ tāmraṃ nāgaṃ kramottaram // (6) Par.?
cūrṇitaṃ dvaṃdvaliptāyāṃ mūṣāyāṃ cāndhitaṃ dhamet / (7.1) Par.?
tatkhoṭaṃ mākṣikaṃ tuttham amlaiḥ piṣṭvā puṭe pacet // (7.2) Par.?
samuddhṛtya punaścāmlairmardyaṃ ruddhvā puṭe pacet / (8.1) Par.?
evaṃ pañcapuṭaiḥ pakvaṃ drute svarṇe tu vāhayet / (8.2) Par.?
dhameddaśaguṇaṃ yāvat tāvat syāt pakvabījakam // (8.3) Par.?
bīja:: from lead
lohasya kuṭyamānasya sutaptasya dalāni vai / (9.1) Par.?
patanti tāni svīkṛtya khyāto'yaṃ lohaparpaṭaḥ // (9.2) Par.?
lohaparpaṭamākṣīkaṃ kaṃkuṣṭhaṃ vimalābhrakam / (10.1) Par.?
mṛtaśulbaṃ śilāsūtaṃ daradārkasnuhīpayaḥ // (10.2) Par.?
etaiḥ samaṃ nāgacūrṇaṃ mardyaṃ ruddhvā puṭe pacet / (11.1) Par.?
punarmardyaṃ punaḥ pācyaṃ yāvadvārāṃścaturdaśa // (11.2) Par.?
evaṃ śataguṇaṃ vāhyaṃ śuddhahemni dhaman dhaman / (12.1) Par.?
tatsvarṇaṃ nāgabījaṃ syādgorocananibhaṃ bhavet // (12.2) Par.?
bīja:: from lead:: pakva:: rañjana
kharparasthe drute nāge brahmabījadalāni hi / (13.1) Par.?
kṣiptvāgniṃ jvālayeccaṇḍaṃ brahmadaṇḍena cālayet // (13.2) Par.?
caturyāmāttu tad bhasma jātaṃ pātrātsamuddharet / (14.1) Par.?
ruddhvā gajapuṭe pacyāt pādāṃśaṃ gaṃdhakaṃ punaḥ // (14.2) Par.?
dattvāmlamarditaṃ pacyādevaṃ vārāṃścaturdaśa / (15.1) Par.?
raktavarṇaṃ bhavedbhasma tadbhāgaṃ kharpare kṣipet // (15.2) Par.?
bhāgatrayaṃ śilācūrṇaṃ pṛthakpātre vinikṣipet / (16.1) Par.?
pañcāṅgaṃ vāsakācūrṇaṃ tvakcūrṇaṃ cārjunasya vai // (16.2) Par.?
śākakiṃśukakoraṇṭaśigrūṇāṃ puṣpamāharet / (17.1) Par.?
nāginī nāgakanyā ca kumārī cāhimārakam // (17.2) Par.?
sarveṣāṃ pratibhāgaikaṃ śilāmadhye vinikṣipet / (18.1) Par.?
sarvaṃ caturguṇair mūtraiśchāgajaiḥ kvāthamācaret // (18.2) Par.?
pūrvoktanāgabhūtaiśca kharparasthasya saṃkṣipet / (19.1) Par.?
cālayetpācayeccullyāṃ yāvatsaptadināvadhi // (19.2) Par.?
yatnena mṛtanāgena vāpo deyo drutasya ca / (20.1) Par.?
pakvabījasya vārāṃstrīn rañjitaṃ jāyate śubham // (20.2) Par.?
lead:: mṛta:: alchem. use
dalānāṃ caiva bījānāṃ piṣṭīstambhe viśeṣataḥ / (21.1) Par.?
uccāṭe krāmaṇe yojyaṃ pūrvoktaṃ mṛtanāgakam // (21.2) Par.?
bīja:: pakva:: rañjana
mañjiṣṭhā brahmapuṣpaṃ ca puṣpaṃ ca karavīrakam // (22) Par.?
sarvāsāṃ vṛkṣajātīnāṃ raktapuṣpāṇi cāharet / (23.1) Par.?
khādiraṃ devadāruṃ ca dviniśā raktacandanam // (23.2) Par.?
sarvaṃ lākṣārasaiḥ piṣṭvā kṣiptvā tailaṃ caturguṇam / (24.1) Par.?
pacettailāvaśeṣaṃ tu tasmiṃstaile niṣecayet / (24.2) Par.?
trisaptadhā pakvabījaṃ rañjate jāyate śubham // (24.3) Par.?
bīja:: pakva, rañjita:: alchem. use
garbhadrāvaiḥ prayoktavyaṃ tathā sarvatra sāraṇe / (25.1) Par.?
samena jārayetsūtaṃ dviguṇena tu sārayet // (25.2) Par.?
triguṇena hyanenaiva kartavyaṃ pratisāraṇam / (26.1) Par.?
sāritaṃ krāmaṇenaiva vedhakāle niyojayet // (26.2) Par.?
bīja:: from silver
vimalā tīkṣṇacūrṇaṃ ca sattvaṃ śvetābhrakasya ca / (27.1) Par.?
rasakaṃ tāramākṣīkaṃ samabhāgaṃ vicūrṇayet // (27.2) Par.?
cūrṇāccaturguṇaṃ vaṅgaṃ dvaṃdvamelāpakaṃ dhamet / (28.1) Par.?
mardayedamlayogena ruddhvā gajapuṭe pacet // (28.2) Par.?
evaṃ pañcapuṭaiḥ pakvaṃ tatastāre tu vāhayet / (29.1) Par.?
dhamandaśaguṇaṃ yāvattattāraṃ tārabījakam // (29.2) Par.?
bīja:: from silver
tāpyena mārayed baṃgaṃ yathā tālena māritam / (30.1) Par.?
tad dvātriṃśaguṇaṃ tāre vāhayettālavāpataḥ / (30.2) Par.?
tāmrabījaṃ tu tacchreṣṭhaṃ sāraṇe rañjane hitam // (30.3) Par.?
bīja:: from silver
kuṭilaṃ vimalā tīkṣṇaṃ samaṃ cūrṇaṃ prakalpayet / (31.1) Par.?
dhmātavyaṃ dvaṃdvaliptāyāṃ khoṭamamlena peṣitam // (31.2) Par.?
puṭitaṃ pañcavāraṃ tu tāre vāhyaṃ śanairdhamet / (32.1) Par.?
yāvaddaśaguṇaṃ tattu tārabījaṃ bhavecchubham // (32.2) Par.?
bīja:: from silver
baṃgaṃ śvetābhrasattvaṃ ca tāramākṣikasattvakam / (33.1) Par.?
dvaṃdvamūṣāgataṃ dhāmyaṃ tritayaṃ cūrṇitaṃ samam // (33.2) Par.?
vāhyaṃ daśaguṇaṃ tāre tāramākṣikavāpataḥ / (34.1) Par.?
tattāraṃ jāyate bījaṃ sarvakāryakarakṣamam // (34.2) Par.?
tārabījarañjana
yathāprāptaiḥ śvetapuṣpair nānāvṛkṣasamudbhavaiḥ // (35) Par.?
rasaṃ caturguṇaṃ yojyaṃ kaṅguṇītailavāpataḥ / (36.1) Par.?
pacettailāvaśeṣaṃ tu tasmiṃstaile niṣecayet // (36.2) Par.?
drāvitaṃ tārabījaṃ tu ekaviṃśativārakam / (37.1) Par.?
rañjitaṃ jāyate tattu rasarājasya rañjakam // (37.2) Par.?
sāraṇātaila
jyotiṣmatīkarañjākṣakaṭutumbīsamudbhavam / (38.1) Par.?
tailamekaṃ samādāya maṇḍūkavasayā samam // (38.2) Par.?
kūrmasūkarameṣāhijalūkāmatsyajāpi vā / (39.1) Par.?
eteṣvekā vasā grāhyā pūrvatailaṃ samāharet // (39.2) Par.?
raktavargaṃ pītavargaṃ kāryaṃ kṣīraiścaturguṇaiḥ / (40.1) Par.?
puṣpāṇāṃ raktapītānām ekaikānāṃ dravaṃ haret // (40.2) Par.?
etaddvaṃdvavibhāgaṃ syātpūrvakvāthacatuṣṭayam / (41.1) Par.?
pāṭalīkākatuṇḍyutthaṃ mahārāṣṭrīdravaṃ tathā // (41.2) Par.?
pratyekaṃ bhāgamekaikaṃ pūrvatailavasāyutam / (42.1) Par.?
yojyaṃ bhāgadvayaṃ tatra bhūlatāmalatāpyakam // (42.2) Par.?
dvandvamelāpayor ekaṃ tailāt ṣoḍaśakāṃśakam / (43.1) Par.?
pratyekaṃ yojayettasmin sarvamekatra pācayet // (43.2) Par.?
grāhyaṃ tailāvaśeṣaṃ tu vastrapūtaṃ surakṣayet / (44.1) Par.?
vikhyātaṃ sāraṇātailaṃ rasarājasya karmaṇi // (44.2) Par.?
krāmaṇa:: substances for ~
nāgaṃ vaṅgaṃ mṛtaṃ tulyamamlena ca vaṭīkṛtam / (45.1) Par.?
krāmaṇārthe prayoktavyaṃ vedhakāle rasasya tu // (45.2) Par.?
krāmaṇa:: substances for
saurāṣṭrīṃ bhāvayed gharme gavāṃ pittaiḥ tridhātataḥ / (46.1) Par.?
tatsattvaṃ somavad grāhyaṃ krāmakaṃ yojayedrase // (46.2) Par.?
krāmaṇa:: substances for ~
manaḥśilā viṣaṃ tāpyaṃ mahiṣīkarṇajaṃ malam / (47.1) Par.?
kākaviṭ khararaktaṃ ca krāmaṇaṃ snukpayo'nvitam // (47.2) Par.?
krāmaṇa:: substances for ~
nararaktārkadugdhaṃ ca ṭaṃkaṇaṃ bhūlatā śilā / (48.1) Par.?
samāṃśaṃ krāmakaṃ yojyaṃ vedhakāle rasasya tu // (48.2) Par.?
krāmaṇasattva (5)
indragopaṃ viṣaṃ kāṃtaṃ nararaktaṃ snuhīpayaḥ / (49.1) Par.?
rasakaṃ daradaṃ tailaṃ sarvamekatra mardayet / (49.2) Par.?
krāmakaṃ kṣepalepābhyāṃ vedhakāle niyojayet // (49.3) Par.?
krāmaṇa:: substances for ~; vedha:: ~
rasaṃ dhānyābhrakaṃ sattvaṃ kākaviṭ haritālakam / (50.1) Par.?
nayanaṃ sahadevānāṃ bhūnāgaśca samaṃ samam // (50.2) Par.?
piṇḍitaṃ krāmaṇe siddhaṃ kṣepe lepe niyojayet // (51) Par.?
krāmaṇasattva (7)
kadalīkandasauvīraṃ kaṇṭakārīrasaplutam / (52.1) Par.?
krāmaṇaṃ sarvadhātūnāṃ sarvadvaṃdveṣu melanam // (52.2) Par.?
krāmaṇena vinā sūto na krameddehalohayoḥ / (53.1) Par.?
uktasthāneṣu yogeṣu tasmāt sarveṣu yojayet // (53.2) Par.?
mahāviḍa
dagdhaṃ śaṃkhaṃ ravikṣīrairbhāvitaṃ śatadhātape / (54.1) Par.?
tataḥ pañcapuṭaiḥ pakvaṃ ruddhvā ruddhvātha saṃpuṭe // (54.2) Par.?
tatsamaṃ ṭaṃkaṇaṃ kṣiptvā hyamlavargeṇa bhāvayet / (55.1) Par.?
rājāvartaṃ pravālaṃ ca daradaṃ gaṃdhakaṃ śilā // (55.2) Par.?
pañcānāṃ tu samaṃ cūrṇaṃ śaṅkhatulyaṃ niyojayet / (56.1) Par.?
sarvaṃ tadamlavargeṇa mardayeddivasatrayam // (56.2) Par.?
ayaṃ mahāviḍaḥ khyātaḥ khoṭānāṃ jāraṇe hitaḥ / (57.1) Par.?
mūṣālepaṃ tu sarvatra jāraṇe yojayetsadā // (57.2) Par.?
tatkṣaṇājjarate sūto vajrādīni na saṃśayaḥ // (58) Par.?
viḍa (2)
trikṣāraṃ pañcalavaṇaṃ navasāraṃ kaṭutrayam / (59.1) Par.?
indragopaṃ ghanaṃ śigru sūraṇaṃ vanasūraṇam // (59.2) Par.?
bhāvayedamlavargeṇa tridinaṃ hyātape khare / (60.1) Par.?
anena marditaḥ sūto bhakṣayed aṣṭalohakam // (60.2) Par.?
viḍa (3)
vyoṣaṃ gaṃdhakaṃ kāsīsaṃ svarṇapuṣpī suvarcalam / (61.1) Par.?
sarjī ṭaṃkaṇaṃ sauvīraṃ saindhavaṃ śigrujairdravaiḥ / (61.2) Par.?
daśāhaṃ bhāvayed gharme viḍo'yaṃ jāraṇe hitaḥ // (61.3) Par.?
viḍa (4)
dagdhaśaṅkhaṃ ravikṣīrairbhāvitaṃ śatadhātape / (62.1) Par.?
tataḥ pañcapuṭaiḥ pakvaṃ jāraṇe viḍamuttamam // (62.2) Par.?
viḍa (5)
trikṣāraṃ pañcalavaṇam amlavetasasaṃyutam / (63.1) Par.?
anena mardayetsūtamabhrasattvaṃ caratyalam // (63.2) Par.?
viḍa (6)
gomūtraṃ gaṃdhakaṃ gharme śatavāraṃ vibhāvayet / (64.1) Par.?
śigrumūladravais tadvad dagdhaṃ śaṅkhaṃ vibhāvayet // (64.2) Par.?
etadgaṃdhakaśaṃkhābhyāṃ samāṃśaṃ viṣasaindhavam / (65.1) Par.?
etairvimarditaṃ sūtaṃ grasate sarvalohakam // (65.2) Par.?
vahnimukho viḍa (7)
ṭaṃkaṇaṃ śatadhā bhāvyaṃ dravaiḥ pālāśavṛkṣajaiḥ / (66.1) Par.?
viḍo vahnimukho nāma hitaḥ sarvasya jāraṇe // (66.2) Par.?
viḍa (8)
gaṃdhakaṃ navasāraṃ vā mukhaṃ kāṃtasya cātape / (67.1) Par.?
śatadhā mūtravargeṇa bhāvitaṃ syād viḍaṃ pṛthak // (67.2) Par.?
jvālāmukho viḍaḥ (9)
trikṣāraṃ gaṃdhakaṃ tālaṃ bhūkhagaṃ navasārakam / (68.1) Par.?
saiṃdhavaṃ ca samaṃ sarvaṃ mūtravargairdinaṃ pacet // (68.2) Par.?
jvālāmukho viḍo nāma hitaḥ sarvatra jāraṇe // (69) Par.?
viḍa (10)
gaṃdhakaṃ śatadhā bhāvyaṃ vanaśigruśiphādravaiḥ / (70.1) Par.?
jambīrairnavasāraṃ vā bhāvitaṃ syādviḍaṃ pṛthak // (70.2) Par.?
viḍa:: vaḍavānala
vāsakairaṃḍakadalī devadālī punarnavā / (71.1) Par.?
vāsāpālāśaniculaṃ tilaṃ kāñcanamokṣakam // (71.2) Par.?
etān samūlān ādāya nātiśuṣkān vikhaṇḍayet / (72.1) Par.?
pañcāṅgaṃ mūlakaṃ dagdhvā tilakāṇḍaṃ ca tatsamam // (72.2) Par.?
etatkṣāraiḥ pūrvakalkaṃ mūtravargeṇa bhāvayet / (73.1) Par.?
vastrapūtaṃ dravaṃ pacyāt mṛdvagnau lohapātrake // (73.2) Par.?
bāṣpāṇāṃ budbudānāṃ ca bahūnām udgamo yadā / (74.1) Par.?
tadā kāsīsaṃ saurāṣṭrī kṣāratrayaṃ kaṭutrayam // (74.2) Par.?
gaṃdhakaṃ paṃcalavaṇaṃ navasāraṃ ca hiṃgulam / (75.1) Par.?
eteṣāṃ nikṣipeccūrṇaṃ tasminpātre'tha cālayet // (75.2) Par.?
guḍapākaṃ samuttārya lohasaṃpuṭake kṣipet / (76.1) Par.?
saptāhaṃ bhūmigarbhe'tha dhānyarāśau tathā punaḥ / (76.2) Par.?
saptāhaṃ saṃsthitaḥ siddho viḍo'yaṃ vaḍavānalaḥ // (76.3) Par.?
viḍa:: for sattvajāraṇa
bhāvayenniculakṣāraṃ devadālīdaladravaiḥ / (77.1) Par.?
ekaviṃśativāraṃ tu biḍo'yaṃ sattvajāraṇe // (77.2) Par.?
viḍa:: tīvrānala
devadālīśiphābījaṃ guṃjāsaiṃdhavaṭaṃkaṇam / (78.1) Par.?
samāṃśaṃ niculakṣāramamlavargeṇa saptadhā // (78.2) Par.?
kośātakīdalarasairbhāvayeddinasaptakam / (79.1) Par.?
tīvrānalo nāma biḍo vihito hemajāraṇe // (79.2) Par.?
viḍa:: for jāraṇa of gold
mūlakārdrakavahnīnāṃ kṣāraṃ gomūtralolitam / (80.1) Par.?
vastrapūtaṃ dravaṃ grāhyaṃ gaṃdhakaṃ tena bhāvayet // (80.2) Par.?
śatavāraṃ khare gharme viḍo'yaṃ hemajāraṇe // (81) Par.?
viḍa:: for jāraṇa of gold
trikṣāraṃ paṃcalavaṇaṃ śaṅkhaṃ tālaṃ manaḥśilā / (82.1) Par.?
dinaikamamlavargeṇa pakvaṃ syāddhemajāraṇe // (82.2) Par.?
viḍa:: for jāraṇa of gold
gaṃdhakaṃ navasāraṃ ca jambīrāmlena mardayet / (83.1) Par.?
śatavāraṃ khare gharme biḍo'yaṃ hemajāraṇe // (83.2) Par.?
viḍa:: for jāraṇa
kanyāhayāridhattūradravairbhāvyaṃ tu gaṃdhakam / (84.1) Par.?
śatadhā taṃ khare gharme viḍo'yaṃ sarvajāraṇe // (84.2) Par.?
anena grasate śīghraṃ śuktisaṃbhavasaṃpuṭe // (85) Par.?
viḍa:: for improvement of grāsana
saiṃdhavaṃ gaṃdhakaṃ tulyaṃ tāmravallīdravaiḥ plutam / (86.1) Par.?
anena biḍayogena gaganaṃ grasate rasaḥ // (86.2) Par.?
siddhaviḍa
śilāgaṃdhakasindhūtthaṃ pratyekaṃ ca palaṃ palam / (87.1) Par.?
palatrayaṃ ca bhūnāgaṃ sarvamekatra mardayet // (87.2) Par.?
śoṣayecca punardeyaṃ bhūnāgānāṃ palatrayam / (88.1) Par.?
tadvanmardyaṃ punaḥ śoṣyaṃ pācayenmandavahninā // (88.2) Par.?
evam aṣṭaguṇaṃ dattvā mardyaṃ pācyaṃ vicūrṇayet / (89.1) Par.?
ayaṃ siddhaviḍo yojyo jāraṇe hemakarmaṇi // (89.2) Par.?
samyak saṃskṛtagaṃdhakādyuparasaṃ sattvaṃ tato vyomajaṃ paścānmākṣikasattvahāṭakavaraṃ garbhadrutau drāvitam / (90.1) Par.?
rāgai rañjitabījajālam akhilaṃ bāhyāṃ drutiṃ dvaṃdvitāṃ sūte sarvamidaṃ krameṇa vidhinā siddhairbiḍairjārayet // (90.2) Par.?
Duration=1.1173419952393 secs.