UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 9519
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
athaitāṃ akṣāṃ śaṃsati // (1)
Par.?
sā vai triṣṭub bhavati // (2)
Par.?
tasmād akṣaḥ sthaviṣṭhaḥ // (3)
Par.?
ṛṣvā ta indra sthavirasya bāhū iti bāhvor abhirūpā // (4) Par.?
atha rathantarasya stotriyānurūpau śaṃsati // (5)
Par.?
tayor uktaṃ brāhmaṇam // (6)
Par.?
atha dhāyyāṃ śaṃsati // (7)
Par.?
iyaṃ vai dhāyyā // (8)
Par.?
iyaṃ hi sarveṣu bhūteṣu hitā // (9)
Par.?
sā vai dakṣiṇe bhāge dhīyate // (10)
Par.?
tasmād dakṣiṇaṃ bhāgaṃ puṃsaḥ stryadhiśete // (11)
Par.?
atha rāthantaraṃ pragāthaṃ śaṃsati // (12)
Par.?
tasyoktaṃ brāhmaṇam // (13)
Par.?
sa eka iddhavyaś carṣaṇīnām iti sūktaṃ tat pacchaḥ // (14)
Par.?
tasya dvitīyām uddhṛtya viśvo hyanyo arirājagāmeti // (15)
Par.?
yaitasya dvitīyā tām iha dvitīyāṃ karoti // (16)
Par.?
tad imau pakṣau vyatiṣajatyavivarhāya // (17)
Par.?
tasmāddhābhyāṃ pakṣābhyāṃ sarvāṇi karmāṇi samaśnute // (18)
Par.?
Duration=0.094830989837646 secs.