UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 3613
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
athātaḥ śūkadoṣanidānaṃ vyākhyāsyāmaḥ // (1.1)
Par.?
yathovāca bhagavān dhanvantariḥ // (2.1)
Par.?
liṅgavṛddhimicchatāmakramapravṛttānāṃ śūkadoṣanimittā daśa cāṣṭau ca vyādhayo jāyante / (3.1)
Par.?
tadyathā sarṣapikā aṣṭhīlikā grathitaṃ kumbhīkā alajī mṛditaṃ saṃmūḍhapiḍakā avamanthaḥ puṣkarikā sparśahāniḥ uttamā śataponakaḥ tvakpākaḥ śoṇitārbudaṃ māṃsārbudaṃ māṃsapākaḥ vidradhiḥ tilakālakaśceti // (3.2)
Par.?
gaurasarṣapatulyā tu śūkadurbhagnahetukā / (4.1)
Par.?
piḍakā kapharaktābhyāṃ jñeyā sarṣapikā budhaiḥ // (4.2)
Par.?
aṣṭhīlikā
kaṭhinā viṣamair antair mārutasya prakopataḥ / (5.1)
Par.?
śūkaistu viṣasaṃbhugnaiḥ piḍakāṣṭhīlikā bhavet // (5.2)
Par.?
grathita
śūkair yat pūritaṃ śaśvadgrathitaṃ tat kaphotthitam / (6.1)
Par.?
kumbhīkā
kumbhīkā raktapittotthā jāmbavāsthinibhāśubhā // (6.2)
Par.?
alajī
alajīlakṣaṇair yuktāmalajīṃ ca vitarkayet / (7.1)
Par.?
mṛdita
mṛditaṃ pīḍitaṃ yattu saṃrabdhaṃ vāyukopataḥ // (7.2)
Par.?
pāṇibhyāṃ bhṛśasaṃmūḍhe saṃmūḍhapiḍakā bhavet / (8.1)
Par.?
dīrghā bahvyaśca piḍakā dīryante madhyatastu yāḥ // (8.2)
Par.?
so 'vamanthaḥ kaphāsṛgbhyāṃ vedanāromaharṣakṛt / (9.1)
Par.?
pittaśoṇitasambhūtā piḍakā piḍakācitā // (9.2)
Par.?
padmapuṣkarasaṃsthānā jñeyā puṣkariketi sā / (10.1)
Par.?
sparśahāni
janayet sparśahāniṃ tu śoṇitaṃ śūkadūṣitam // (10.2)
Par.?
upamā
mudgamāṣopamā raktā piḍakā raktapittajā / (11.1)
Par.?
uttamaiṣā tu vijñeyā śūkājīrṇanimittajā // (11.2)
Par.?
chidrair aṇumukhair vastu citaṃ yasya samantataḥ / (12.1)
Par.?
vātaśoṇitajo vyādhirvijñeyaḥ śataponakaḥ // (12.2)
Par.?
pittaraktakṛto jñeyastvakpāko jvaradāhavān / (13.1)
Par.?
kṛṣṇaiḥ sphoṭaiḥ saraktaiśca piḍakābhiśca pīḍitam / (13.2)
Par.?
yasya vastu rujaścogrā jñeyaṃ tacchoṇitārbudam // (13.3)
Par.?
māṃsārbuda
māṃsadoṣeṇa jānīyādarbudaṃ māṃsasaṃbhavam / (14.1)
Par.?
śīryante yasya māṃsāni yatra sarvāśca vedanāḥ // (14.2)
Par.?
vidyāttaṃ māṃsapākaṃ tu sarvadoṣakṛtaṃ bhiṣak / (15.1)
Par.?
vidradhiṃ sannipātena yathoktamabhinirdiśet // (15.2)
Par.?
kṛṣṇāni citrāṇyathavā śūkāni saviṣāṇi ca / (16.1)
Par.?
pātitāni pacantyāśu meḍhraṃ niravaśeṣataḥ // (16.2)
Par.?
kālāni bhūtvā māṃsāni śīryante yasya dehinaḥ / (17.1) Par.?
sannipātasamutthānaṃ taṃ vidyāttilakālakam // (17.2)
Par.?
tatra māṃsārbudaḥ yacca māṃsapākaśca yaḥ smṛtaḥ / (18.1)
Par.?
vidradhiśca na sidhyanti ye ca syustilakālakāḥ // (18.2)
Par.?
Duration=0.12619590759277 secs.