Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): mahāvrata

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9531
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athaitaṃ triṣṭupchataṃ śaṃsati // (1) Par.?
indrasyaivaitacchando yat triṣṭup tad enaṃ svena chandasā samardhayati // (2) Par.?
hairaṇyastūpīyaṃ ca yātaūtīyaṃ ca bārhatarāthantare bṛhadrathantare hi purastāt kṛte bhavataḥ // (3) Par.?
sajanīyaṃ cādhvaryavo bharatendrāya somam iti ca tāḥ saptaviṃśatir ṛco bhavanti // (4) Par.?
saptaviṃśatir vai nakṣatrāṇi // (5) Par.?
tan nakṣatriyāṃ virājaṃ āpnoti // (6) Par.?
viśvāmitrasya śaṃset // (7) Par.?
viśvāmitro hyenad apaśyat // (8) Par.?
vāmadevasya śaṃsed vāmaṃ hyetad devānām // (9) Par.?
vasiṣṭhasya śaṃsed vāsiṣṭhaṃ hyetad devānām // (10) Par.?
tatra purastād udbrahmīyasya padānuṣaṅgāñchaṃsati // (11) Par.?
sarve vai kāmā etasmin antarukthe // (12) Par.?
tad yathā vraje paśūn avasṛjyārgaleṣīke parivyayed evam evaitaiḥ padānuṣaṅgaiḥ sarvān kāmān ubhayataḥ parigṛhyātman dhatte // (13) Par.?
atho udubrahmīyasyārkavatyuttamā // (14) Par.?
tad etasyāhno rūpam // (15) Par.?
triḥ śastayā paridadhāti // (16) Par.?
paridhāyokthavīryaṃ japati // (17) Par.?
aikāhikaṃ pūrvaṃ // (18) Par.?
pratiṣṭhā vā evāhaḥ pratiṣṭhityā eva // (19) Par.?
māhāvratikam uttaram // (20) Par.?
mahad asīti mahadvat // (21) Par.?
mahadvaddhyetad ahaḥ // (22) Par.?
Duration=0.18026304244995 secs.