Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9033
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sarveṣāmapi muktyarthaṃ muktimārgasya darśanam / (1.1) Par.?
deveśa jñānamācāraṃ kṛpayā kathayasva me // (1.2) Par.?
īśvara uvāca / (2.1) Par.?
jñānācārau varārohe kathayāmi tavādhunā / (2.2) Par.?
praviśanti yato mokṣaṃ jñānino dhvastakalmaṣam // (2.3) Par.?
yeṣāṃ bodhena saṃjātaṃ kālajñānaṃ varānane / (3.1) Par.?
na teṣāṃ jāyate bodhaḥ śāstrakoṭiśatairapi // (3.2) Par.?
ato hi nirbhayo vidvān niḥśaṅko vigataspṛhaḥ / (4.1) Par.?
jñānotsāhaparo bhūyāt śraddadhāno nirākulaḥ // (4.2) Par.?
nirmamaḥ karuṇopetaḥ sarvabhūtābhayapradaḥ / (5.1) Par.?
bhajet kālottaraṃ devi mumukṣuryogatatparaḥ // (5.2) Par.?
sa brahmā sa śivo viṣṇuḥ sa indraḥ sa ṣaḍānanaḥ / (6.1) Par.?
sa guruḥ sarvadevāśca sa yogī sa tapodhanaḥ // (6.2) Par.?
paṇḍitaḥ sa mahābhāgaḥ kṛtārthaḥ paramārthataḥ / (7.1) Par.?
caladvāyusamaṃ cittaṃ dhriyate yena niścalam // (7.2) Par.?
sa upāyo mimokṣasya sadupāttaguṇastu saḥ / (8.1) Par.?
sā prajñā tadiha sthairyaṃ tatpuṇyaṃ vyavasāyinām // (8.2) Par.?
tadeva tīrthaṃ dānaṃ ca sa tapaśca na saṃśayaḥ / (9.1) Par.?
yenopāyena badhyeta vāyubhiścalanaṃ manaḥ // (9.2) Par.?
citte calati saṃsāro niścalo mokṣa eva tu / (10.1) Par.?
tasmāccittaṃ sthiraṃ kuryāt prajñayā parayā budhaḥ // (10.2) Par.?
ekāntikaṃ sukhaṃ yatra tathāivātyantikaṃ bhavet / (11.1) Par.?
niṣkarmaṇi pare tattve ko na rajyeta paṇḍitaḥ // (11.2) Par.?
nivṛtto viṣayajñānāt niṣkalajñānatatparaḥ / (12.1) Par.?
anicchannapi medhāvī labhate mokṣamakṣayam // (12.2) Par.?
asmitākalayā yuktaṃ caitanyaṃ sakalaṃ smṛtam / (13.1) Par.?
asmitārahitaṃ cetaś caitanyaṃ śaktirucyate // (13.2) Par.?
tathā prakāśitaṃ viśvaṃ śaktidhyānamudāhṛtam / (14.1) Par.?
sarvālambavinirmuktaṃ niṣkalaṃ jñānamucyate // (14.2) Par.?
ahamaṃśena yacchūnyaṃ cinmātrālokamadvayam / (15.1) Par.?
muktibījaṃ tadākhyātaṃ parayogapravartakam // (15.2) Par.?
cakrāṇi nāḍayaḥ padmadevatābījamaṇḍalam / (16.1) Par.?
rūpamityādikaṃ kiṃcid dhyeyaṃ naiva kadācana // (16.2) Par.?
kuhakaṃ mantrajālaṃ ca prāṇāyāmādi dhāraṇam / (17.1) Par.?
sarvametanna kartavyaṃ mokṣamakṣayamicchatā // (17.2) Par.?
nātra pūjā namaskāro na japo dhyānameva ca / (18.1) Par.?
kevalaṃ jñānamityuktaṃ veditavyaṃ na kiṃcana // (18.2) Par.?
bahirāhitacittānāṃ jāyante bandhahetavaḥ / (19.1) Par.?
bahiścittaṃ nivāryaiva vindan loke na sīdati // (19.2) Par.?
nātra kiṃcidbahirnāntaṃ na madhyaṃ nāpyadhaḥ kvacit / (20.1) Par.?
sarvākāraṃ nirākāraṃ svasaṃvedyaṃ virājate // (20.2) Par.?
yadyadālokya yo jantuḥ kurute karmasañcayam / (21.1) Par.?
tadgatirjāyate yasmān nirālokaṃ tu cintayet // (21.2) Par.?
heturnāsti phalaṃ nāsti nāsti karma svabhāvataḥ / (22.1) Par.?
asadbhūtamidaṃ sarvaṃ nāsti loko na laukikaḥ // (22.2) Par.?
nirālambamidaṃ sarvaṃ nirālambaprakāśitam / (23.1) Par.?
nirālambamidaṃ kṛtvā nirālambo bhaviṣyati // (23.2) Par.?
vyomākāraṃ mahāśūnyaṃ vyāpakaṃ yo na bhāvayet / (24.1) Par.?
saṃsārī sa bhavelloke bījakośakrimiryathā // (24.2) Par.?
jñānotpattinimittaṃ tu kriyāścaryāḥ prakīrtitāḥ / (25.1) Par.?
yogaṃ sālambanaṃ tyaktvā niṣprapañcaṃ vicintayet // (25.2) Par.?
pātālāt śaktiparyantaṃ sarvametadabhīpsitam / (26.1) Par.?
bhagnaṃ yaiḥ śūnyamantreṇa te smṛtāḥ śūnyavedinaḥ // (26.2) Par.?
viṣaye lolupaṃ cittaṃ markaṭādapi cañcalam / (27.1) Par.?
sarvaśūnyapade sthitvā tato nirvāṇameṣyati // (27.2) Par.?
sarvatattvādyasaṃbhinnaṃ dehād bhinnaṃ tathaiva ca / (28.1) Par.?
ahamasmādyasambhinnaṃ caitanyaṃ sarvatomukham // (28.2) Par.?
ākāśamiva sarvaṃ tu sabāhyābhyantaraṃ priye / (29.1) Par.?
parānandamarūpaṃ tu paśyannānandabhāgbhavet // (29.2) Par.?
nirindhano yathā vahniḥ svayameva praśāmyati / (30.1) Par.?
grāhyābhāvānmanastadvat svayameva pralīyate // (30.2) Par.?
mohikā mūrchikā māyā svapnaśceti caturvidhaḥ / (31.1) Par.?
suṣuptirjāgṛtiścaiva sarvametat parityajet // (31.2) Par.?
dehāt sūkṣmagatāt prāṇāccittād buddherahaṅkṛteḥ / (32.1) Par.?
sarvasmādbhinna evāhaṃ cintayan labhate citam // (32.2) Par.?
sadābhibhūtaye cittaṃ nidrayā smaraṇādinā / (33.1) Par.?
bodhayitvā prayatnena kuryāt svasthaṃ punaḥ punaḥ // (33.2) Par.?
yadā sthiraṃ bhaveccittaṃ cālayanna kathaṃcana / (34.1) Par.?
na kiṃciccintayet tatra sthirameva tu kārayet // (34.2) Par.?
āśrayālambanaṃ cittaṃ tadvat kuryānnirāśrayam / (35.1) Par.?
cañcalaṃ niścalaṃ kuryāt niścalaṃ na tu cālayet // (35.2) Par.?
sarvabhūtalaye jāte yadyadvyoma sunirmalam / (36.1) Par.?
tattadrūpaṃ svakaṃ dhyāyed vyāptaṃ caiva tu nirmalam // (36.2) Par.?
tadeva janmasāphalyaṃ pāṇḍityamidameva hi / (37.1) Par.?
caladvāyusamaṃ cittaṃ niścalaṃ dhriyate hi yat // (37.2) Par.?
naivordhvaṃ dhārayeccittaṃ na madhyaṃ nāpyadhaḥ kvacit / (38.1) Par.?
antarbhāvavinirmuktaṃ sadā kuryānnirāśrayam // (38.2) Par.?
nidrāyāṃ bodhayeccittaṃ vikṣiptaṃ śamayet punaḥ / (39.1) Par.?
pakṣadvayaparityāge samprāpte naiva cālayet // (39.2) Par.?
nirāśrayaṃ sadā cittaṃ sarvālambanavarjitam / (40.1) Par.?
mano'vasthāvinirmuktaṃ vijñeyaṃ muktilakṣaṇam // (40.2) Par.?
sarvālambanaśūnyaṃ ca dhārayitvā mano hṛdi / (41.1) Par.?
yajjñānaṃ jāyate spaṣṭaṃ tadabhyāsaparo bhavet // (41.2) Par.?
ye dhyāyanti paraṃ śūnyaṃ niṣkalaṃ niravasthitam / (42.1) Par.?
te yānti paramaṃ sthānaṃ janmamṛtyuvivarjitam // (42.2) Par.?
devā devyastathā cānye dharmādharmau ca tatphalam / (43.1) Par.?
āśrayāśrayivijñānaṃ saṃsārasya ca bandhanam // (43.2) Par.?
āśrayo dvandvamityuktaṃ dvandvatyāgāt parodayaḥ / (44.1) Par.?
jīvanmuktastadā yogī dehatyāgād vimucyate // (44.2) Par.?
vairāgyeṇa vapustyāgo na vai kāryo manīṣiṇā / (45.1) Par.?
ārambhataḥ kriyānāśe svayameva vipatsyate // (45.2) Par.?
hṛtsaroje hyahaṃrūpā yā citirnirmalācalā / (46.1) Par.?
ahaṅkāraparityāgāt sā citirmokṣadāyinī // (46.2) Par.?
sarvopādhivinirmuktaṃ cidrūpaṃ yannirantaram / (47.1) Par.?
tacchivo 'hamiti dhyātvā sarvāsaktiṃ visarjayet // (47.2) Par.?
deśajātyādisambaddhān varṇāśramasamanvitān / (48.1) Par.?
bhāvānetān parityajya svabhāvaṃ bhāvayedbudhaḥ // (48.2) Par.?
ahameko na me kaścin nāhamanyasya kasyacit / (49.1) Par.?
na taṃ paśyāmi yasyāhaṃ taṃ na paśyāmi yo mama // (49.2) Par.?
ahameva paraṃ brahma jagannātho maheśvaraḥ / (50.1) Par.?
iti syānniścito mukto baddhaḥ syādanyathā pumān // (50.2) Par.?
aśarīraṃ yadātmānaṃ paśyati jñānacakṣuṣā / (51.1) Par.?
tadā bhavati śāntātmā sarvato vigataspṛhaḥ // (51.2) Par.?
yo 'sau sarveṣu śāstreṣu paṭhyate hyaja īśvaraḥ / (52.1) Par.?
akāyo nirguṇo hyātmā so 'hamasmi na saṃśayaḥ // (52.2) Par.?
vijñāptimātro hi sadā viśuddhaḥ sarvatra yasmātsatataṃ vimuktaḥ / (53.1) Par.?
nādeyaheyo hyahamapratarkyas tasmātsadā brahmamayo viśokaḥ // (53.2) Par.?
ā mastakaṃ pādatalāvasānaṃ sāntarbahiścarmapaṭāvanaddham / (54.1) Par.?
tatkṛtsnamevāmṛtarūpamanyac cidrūpamātmānamananyasiddhim // (54.2) Par.?
īśo 'hamevāsya carācarasya pitā ca mātā ca pitāmahaśca / (55.1) Par.?
dhyānaṃ samāsthāya padaṃ caturthaṃ dhyāyanti māmeva vimuktikāmāḥ // (55.2) Par.?
brahmādibhirdevamanuṣyanāgair gandharvayakṣāpsarasāṃ gaṇaiśca / (56.1) Par.?
yajñairanekairahameva pūjyo māmeva sarve pratipūjayanti // (56.2) Par.?
tapobhirugrairvividhaiśca dānair māmeva sarve pratipūjayanti / (57.1) Par.?
bhūtāni cāhaṃ sthirajaṅgamāni yāvanti cānyānyahameva tāni // (57.2) Par.?
na sthūlasūkṣmo na ca śūnyarūpo jñānaikarūpo jagadekabandhuḥ / (58.1) Par.?
nirantaro nirmala īśvaro 'haṃ svapnādyavasthācyutiniṣprapañcaḥ // (58.2) Par.?
anādivijñānamajaṃ purāṇaṃ guhāśayaṃ niṣkalamaprapañcam / (59.1) Par.?
nirañjanaṃ niṣpratimaṃ nirīśam adṛśyamagrāhyamacintyarūpam // (59.2) Par.?
sanātanaṃ brahma nirantaraṃ yat pade pade so 'hamiti prapaśyet / (60.1) Par.?
yo bhāvatastiṣṭhati niṣprakampaḥ sa brahmabhūto 'mṛtatāmupaiti // (60.2) Par.?
jñānamevaṃ varārohe kathitaṃ mokṣasiddhaye / (61.1) Par.?
ācāraṃ kathyamānaṃ tu sāmprataṃ śṛṇu taṃ mayā // (61.2) Par.?
na snānaṃ na japaḥ pūjā homo naiva ca sādhanam / (62.1) Par.?
agnikāryādikāryaṃ ca naitasyāsti maheśvari // (62.2) Par.?
niyamo 'pi na tasyāsti kṣetrapīṭhe ca sevanam / (63.1) Par.?
nārcanaṃ pitṛkāryādi tīrthayātrā vratāni ca // (63.2) Par.?
dharmādharmaphalaṃ nāsti na tithirlaukikakriyā / (64.1) Par.?
saṃtyajetsarvakarmāṇi lokācāraṃ ca sarvaśaḥ // (64.2) Par.?
samayācāraniḥśeṣān kṛtyajātaṃ tu bandhanam / (65.1) Par.?
saṃkalpaṃ ca vikalpaṃ ca ye cānye kuladharmikāḥ // (65.2) Par.?
siddhīśca vividhākārāḥ pātālādi rasāyanam / (66.1) Par.?
pratyakṣeṇāpi labhyeran naiva gṛhṇīta sādhakaḥ // (66.2) Par.?
sarve te paśubandhāḥ syur adhomārgapradāyakāḥ / (67.1) Par.?
etairnāsti parā muktiś cidrūpaṃ vyāpakaṃ vinā // (67.2) Par.?
yena kena viśeṣeṇa sarvāvastho 'pi yogadhṛk / (68.1) Par.?
kṣetrapīṭhe ca sandehād varjayedyadi kautukam // (68.2) Par.?
kṛmikīṭapataṅgāśca tathā devi vanaspatīn / (69.1) Par.?
na nāśayed budho jīvān paramārthamatiryataḥ // (69.2) Par.?
na mūlotpāṭanaṃ kuryāt pattracchedaṃ vivarjayet / (70.1) Par.?
bhūtapīḍāṃ na kurvīta puṣpāṇāṃ ca nikṛntanam // (70.2) Par.?
svayampatitapuṣpaistu kartavyaṃ śivapūjanam / (71.1) Par.?
māraṇoccāṭanādīni vidveṣastambhane tathā // (71.2) Par.?
jvarabhūtagrahāveśavaśyākarṣaṇamohanam / (72.1) Par.?
na kuryāt kṣudrakarmāṇi kāṣṭhapāṣāṇapūjanam // (72.2) Par.?
samo 'mitre ca mitre ca samo loṣṭe ca kāñcane / (73.1) Par.?
abhilāṣo na kartavya indriyārthe kadācana // (73.2) Par.?
ātmārāmo bhavedyogī nirbhayo vigataspṛhaḥ / (74.1) Par.?
samanindāpraśaṃsaśca sarvabhūtasamastathā // (74.2) Par.?
samadṛṣṭistu kartavyā yathātmani tathā pare / (75.1) Par.?
vivādaṃ lokagoṣṭhīṃ ca kalahāśca vivarjayet // (75.2) Par.?
śāstragoṣṭhīṃ na kurvīta kubhāṣitasubhāṣitān // (76.1) Par.?
īrṣyāṃ paiśunyadambhe ca rāgaṃ mātsaryameva ca / (77.1) Par.?
kāmakrodhau bhayaṃ śokaṃ tyajetsarvaṃ śanaiḥ śanaiḥ // (77.2) Par.?
sarvadvandvavinirmuktaḥ santataṃ janavarjitaḥ / (78.1) Par.?
anenaiva śarīreṇa sarvajñaḥ san prakāśate // (78.2) Par.?
jñānenaiva yathā mokṣas tathā siddhirnirarthikā / (79.1) Par.?
tathāpi bhogamicchantaḥ siddhimicchanti sādhakāḥ // (79.2) Par.?
aṇimādiguṇāvāptir jāyatāṃ vā na jāyatām / (80.1) Par.?
tathāpi mucyate dehī patiṃ vijñāya nirmalam // (80.2) Par.?
pañcabhūtātmako dehaḥ śivastatraiva tiṣṭhati / (81.1) Par.?
śivādyavaniparyanto loko 'yaṃ śaṅkarātmakaḥ // (81.2) Par.?
īdṛśaṃ jñāninaṃ dṛṣṭvā pūjayanti ca ye narāḥ / (82.1) Par.?
gandhaṃ puṣpaṃ phalaṃ dhūpaṃ snānaṃ vastraṃ ca bhojanam // (82.2) Par.?
nivedayanti ye kecid vāṅmanaḥkāyakarmabhiḥ / (83.1) Par.?
tathaiva te vimucyante muktimārgābhikāṅkṣiṇaḥ // (83.2) Par.?
stutinindākarāstasya puṇyapāpe samāpnuyuḥ / (84.1) Par.?
yajjñānācaraṇaṃ pṛṣṭaṃ tat sarvaṃ kathitaṃ mayā / (84.2) Par.?
kālajñānaṃ varārohe kimanyat paripṛcchasi // (84.3) Par.?
Duration=0.41230392456055 secs.