Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9034
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ekam evādvitīyaṃ tad brahmety upaniṣadvacaḥ / (1.1) Par.?
brahmaṇo 'nyasya sadbhāvaṃ nanu tat pratiṣedhati // (1.2) Par.?
atra brūmo 'dvitīyoktau samāsaḥ ko vivakṣitaḥ / (2.1) Par.?
kiṃ svit tatpuruṣaḥ kiṃvā bahuvrīhir athocyatām // (2.2) Par.?
pūrvasminn uttaras tāvat prādhānyena vivakṣyate / (3.1) Par.?
padārthas tatra tad brahma tato'nyat sadṛśaṃ tu vā // (3.2) Par.?
tadviruddham atho vā syāt triṣv apy anyan na bādhate / (4.1) Par.?
anyatve sadṛśatve vā dvitīyaṃ sidhyati dhruvam // (4.2) Par.?
viruddhatve dvitīyena tṛtīyaṃ prathamaṃ tu vā / (5.1) Par.?
brahma prāpnoti yasmāt tad dvitīyena virudhyate // (5.2) Par.?
ataḥ saprathamāḥ sarve tṛtīyādyartharāśayaḥ / (6.1) Par.?
dvitīyena tathā spṛṣṭvā svasthās tiṣṭhanty abādhitāḥ // (6.2) Par.?
nanu nañ brahmaṇo 'nyasya sarvasyaiva niṣedhakam / (7.1) Par.?
dvitīyagrahaṇaṃ yasmāt sarvasyaivopalakṣaṇam // (7.2) Par.?
naivaṃ niṣedho na hy asmād dvitīyasyāvagamyate / (8.1) Par.?
tato 'nyat tadviruddhaṃ vā sadṛśaṃ vātra vakti saḥ // (8.2) Par.?
dvitīyaṃ yasya naivāsti tad brahmeti vivakṣite / (9.1) Par.?
satyādilakṣaṇoktīnām apalakṣaṇatā bhavet // (9.2) Par.?
advitīye dvitīyārthanāstitāmātragocare / (10.1) Par.?
svaniṣṭhatvān nañarthasya na syād brahmapadānvayaḥ // (10.2) Par.?
dvitīyaśūnyatā tatra brahmaṇo na viśeṣaṇam / (11.1) Par.?
viśeṣaṇe vā tad brahma tṛtīyaṃ prathamaṃ tu vā // (11.2) Par.?
prasaktaṃ pūrvavat sarvaṃ bahuvrīhau samasyati / (12.1) Par.?
brahmaṇaḥ prathamā ye ca tṛtīyādyā jagattraye // (12.2) Par.?
brahma praty advitīyatvāt svasthās tiṣṭhanty abādhitāḥ / (13.1) Par.?
kiṃca tatra bahuvrīhau samāse saṃśrite sati // (13.2) Par.?
vṛttyarthasya nañarthasya na padārthāntarānvayaḥ / (14.1) Par.?
saty arthāntarasambandhe ṣaṣṭhī yasyeti yujyate // (14.2) Par.?
dvitīyavastunāstitvaṃ na brahma na viśeṣaṇam / (15.1) Par.?
asattvān na hy asad brahma bhaven nāpi viśeṣaṇam // (15.2) Par.?
tasmāt prapañcasadbhāvo nādvaitaśrutibādhitaḥ / (16.1) Par.?
svapramāṇabalāt siddhaḥ śrutyā cāpy anumoditaḥ // (16.2) Par.?
tenādvitīyaṃ brahmeti śruter artho 'yam ucyate / (17.1) Par.?
dvitīyagaṇanāyogyo nāsīd asti bhaviṣyati // (17.2) Par.?
samo vābhyadhiko vāsya yo dvitīyas tu gaṇyate / (18.1) Par.?
yato 'sya vibhavavyūhakalāmātram idaṃ jagat // (18.2) Par.?
dvitīyavāgāspadatāṃ pratipadyeta tatkatham / (19.1) Par.?
yathā colanṛpaḥ samrāḍadvitīyo 'dya bhūtale // (19.2) Par.?
iti tattulyanṛpatinivāraṇaparaṃ vacaḥ / (20.1) Par.?
na tu tadbhṛtyatatputrakalatrādiniṣedhakam // (20.2) Par.?
tathā surāsuranarabrahmabrahmāṇḍakoṭayaḥ / (21.1) Par.?
kleśakarmavipākādyair aspṛṣṭasyākhileśituḥ // (21.2) Par.?
jñānādiṣāḍguṇyanidher acintyavibhavasya tāḥ / (22.1) Par.?
viṣṇor vibhūtimahimasamudradrapsavipruṣaḥ // (22.2) Par.?
kaḥ khalv aṅgulibhaṅgena samudrān saptasaṅkhyayā / (23.1) Par.?
gaṇayan gaṇayed ūrmiphenabudbudavipruṣaḥ // (23.2) Par.?
yathaika eva savitā na dvitīyo nabhaḥsthale / (24.1) Par.?
ityuktyā na hi sāvitrā niṣidhyante 'tra raśmayaḥ // (24.2) Par.?
yathā pradhānasaṃkhyeyasaṅkhyāyāṃ naiva gaṇyate / (25.1) Par.?
saṅkhyā pṛthaksatī tatra saṃkhyeyānyapadārthavat // (25.2) Par.?
tathā / (26.1) Par.?
pādo 'sya viśvā bhūtāni tripādasyāmṛtaṃ divi / (26.2) Par.?
iti bruvan jagat sarvam itthambhāve nyaveśayat // (26.3) Par.?
tathā / (27.1) Par.?
etāvān asya mahimā tato jyāyastaro hi saḥ / (27.2) Par.?
yatrānyan na vijānāti sa bhūmodaram antaram / (27.3) Par.?
kurute 'sya bhayaṃ vyaktam ityādiśrutayaḥ parāḥ // (27.4) Par.?
meror ivāṇur yasyedaṃ brahmāṇḍam akhilaṃ jagat / (28.1) Par.?
ityādikāḥ samastasya taditthambhāvatāparāḥ // (28.2) Par.?
vācārambhaṇamātraṃ tu jagat sthāvarajaṅgamam / (29.1) Par.?
vikārajātaṃ kūṭasthaṃ mūlakāraṇam eva sat // (29.2) Par.?
ananyat kāraṇāt kāryaṃ pāvakād visphuliṅgavat / (30.1) Par.?
mṛttikālohabījādinānādṛṣṭāntavistaraiḥ // (30.2) Par.?
nāśakad dagdhum analas tṛṇaṃ majjayituṃ jalam / (31.1) Par.?
na vāyuś calituṃ śaktaḥ tacchaktyāpyāyanādṛte // (31.2) Par.?
ekapradhānavijñānād vijñātam akhilaṃ bhavet / (32.1) Par.?
ityādivedavacanatanmūlāptāgamair api // (32.2) Par.?
brahmātmanātmalābho 'yaṃ prapañcaś cidacinmayaḥ / (33.1) Par.?
iti pramīyate brāhmī vibhūtir na niṣidhyate // (33.2) Par.?
tanniṣedhe samastasya mithyātvāllokavedayoḥ / (34.1) Par.?
vyavahārās tu lupyeraṃstathā syād brahmadhīr api // (34.2) Par.?
vyāvahārikasatyatvān mṛṣātve 'py aviruddhatā / (35.1) Par.?
pratyakṣāder iti mataṃ prāg eva samadūduṣam // (35.2) Par.?
ataś copaniṣajjātabrahmādvaitadhiyā jagat / (36.1) Par.?
na bādhyate vibhūtitvād brahmaṇaś cetyavasthitam // (36.2) Par.?
nanu sattve prapañcasya nāstīti pratyayaḥ katham / (37.1) Par.?
asattve vā kathaṃ tasminn astīti pratyayo bhavet // (37.2) Par.?
sadasattvaṃ tathaikasya viruddhatvād asambhavi / (38.1) Par.?
sadasatpratyayaprāptaviruddhadvandvasaṅgame // (38.2) Par.?
tayor anyatarārthasya niścayābhāvahetutaḥ / (39.1) Par.?
sadasattvaṃ prapañcasya jainās tu pratipedire // (39.2) Par.?
sattvaprāptiṃ puraskṛtya nāstīti pratyayodayāt / (40.1) Par.?
sadā sattvaṃ prapañcasya sāṅkhyās tu pratipedire // (40.2) Par.?
sadasatpratyayaprāptaviruddhadvandvasaṅkaṭe / (41.1) Par.?
virodhaparihārārthaṃ sattvāsattvāṃśabhaṅgataḥ / (41.2) Par.?
sadasadbhyām anirvācyaṃ prapañcaṃ kecid ūcire // (41.3) Par.?
sattvāsattve vibhāgena deśakālādibhedataḥ / (42.1) Par.?
ghaṭāder iti manvānā vyavasthām apare jaguḥ // (42.2) Par.?
tad evaṃ vādisammardāt saṃśaye samupasthite / (43.1) Par.?
nirṇayaḥ kriyate tatra mīmāṃsakamatena tu // (43.2) Par.?
ghaṭasvarūpe nāstitvam astitvaṃ yady abūbudhat / (44.1) Par.?
syād eva yugapatsattvam asattvaṃ ca ghaṭādiṣu // (44.2) Par.?
idānīm idam atrāsti nāstītyevaṃvidhā yataḥ / (45.1) Par.?
deśakāladaśābhedād asti nāstīti no dhiyaḥ // (45.2) Par.?
ato deśādibhedena sadasattvaṃ ghaṭādiṣu / (46.1) Par.?
vyavasthitaṃ nirastatvād vādasyeha na sambhavaḥ // (46.2) Par.?
nanu deśādisambandhaḥ sata evopapadyate / (47.1) Par.?
na deśakālasambandhād asataḥ sattvam iṣyate // (47.2) Par.?
sambandho dvyāśrayas tasmāt sataḥ sattvaṃ sadā bhavet / (48.1) Par.?
asataḥ kārakaiḥ sattvaṃ janmanetyatidurghaṭam // (48.2) Par.?
ādyantavān prapañco 'taḥ satkakṣyāntarniveśyate / (49.1) Par.?
uktaṃ ca / (49.2) Par.?
ādāv ante ca yan nāsti nāsti madhye 'pi tat tathā / (49.3) Par.?
ato niścitasadbhāvaḥ sadā sann abhyupeyatām / (49.4) Par.?
iti // (49.5) Par.?
asataḥ sarvadāsattvaṃ janyayogāt khapuṣpavat / (50.1) Par.?
asattve na viśeṣo 'sti prāgatyantāsator iha // (50.2) Par.?
śvetaketum upādāya tat tvam ity api yacchrutam / (51.1) Par.?
ṣaṣṭhaprapāṭhake tasya kuto mukhyārthasambhavaḥ // (51.2) Par.?
kārpaṇyaśokaduḥkhārtaś cetanas tvampadoditaḥ / (52.1) Par.?
sarvajñaḥ satyasaṅkalpo nissīmasukhasāgaraḥ / (52.2) Par.?
tatpadārthas tayor aikyaṃ tejas timiravat katham // (52.3) Par.?
tvamarthasthe taṭasthe vā tadarthasthe vibhedake / (53.1) Par.?
guṇe tattvaṃpadaśrutyor aikārthyaṃ dūravāritam // (53.2) Par.?
ajñatvasarvaveditvaduḥkhitvasukhitādike / (54.1) Par.?
viśeṣaṇe vā ciddhātor athavāpy upalakṣaṇe / (54.2) Par.?
viruddhaguṇasaṅkrānter bhedaḥ syāt tvaṃtadarthayoḥ // (54.3) Par.?
vācyaikadeśabhaṅgena cidekavyaktiniṣṭhatā / (55.1) Par.?
so 'yaṃ gaur itivat tattvaṃpadayor ity apeśalam // (55.2) Par.?
deśakāladaśābhedād ekasminn api dharmiṇi / (56.1) Par.?
viruddhadvandvasaṅkrānteḥ so 'yaṃ gaur iti yujyate // (56.2) Par.?
svaprakāśasya ciddhātor viruddhadvandvasaṅgatau / (57.1) Par.?
na vyavasthāpakaṃ kiṃcid deśakāladaśādike // (57.2) Par.?
nirdhūtanikhiladvandvasvaprakāśe cidātmani / (58.1) Par.?
dvaitānarthabhramābhāvācchāstraṃ nirviṣayaṃ bhavet // (58.2) Par.?
etena satyakāmatvajagatkāraṇatādayaḥ / (59.1) Par.?
māyopādhau pare 'dhyastāḥ śokamohādayaḥ punaḥ // (59.2) Par.?
avidyopādhike jīve vināśe neti yan matam / (60.1) Par.?
kṣudrabrahmavidām etan mataṃ prāg eva dūṣitam // (60.2) Par.?
citsvarūpe viśiṣṭe vā māyāvidyādyupādhayaḥ / (61.1) Par.?
pūrvasmin sarvasaṃkaryaṃ parajīvāvibhāgataḥ // (61.2) Par.?
uttarasminn api tathā viśiṣṭam api cid yadi / (62.1) Par.?
citsvarūpaṃ hi nirbhedaṃ māyāvidyādyupādhibhiḥ / (62.2) Par.?
vibhinnam iva vibhrāntaṃ viśiṣṭaṃ ca iti manyate // (62.3) Par.?
taṭasthāvasthitā dharmāḥ svarūpaṃ na spṛśanti kim / (63.1) Par.?
na hi daṇḍiśiraśchedād devadatto na hiṃsitaḥ // (63.2) Par.?
acidaṃśavyapohena cidekapariśeṣatā / (64.1) Par.?
atas tat tvam asītyāder arthe ity apy asundaram // (64.2) Par.?
abrahmānātmatābhāve pratyak cit pariśiṣyate / (65.1) Par.?
tattvaṃpadadvayaṃ jīvaparatādātmyagocaram / (65.2) Par.?
tanmukhyavṛtti tādātmyam api vastudvayāśrayam // (65.3) Par.?
bhedābhedavikalpas tu yat tvayā paricoditaḥ / (66.1) Par.?
abhedābhedino 'satye bandhe sati nirarthakaḥ // (66.2) Par.?
abhedo bhedamardī tu svāśrayībhūtavastunoḥ / (67.1) Par.?
bhedaḥ parasparānātmyaṃ bhāvānām evam etayoḥ // (67.2) Par.?
svarūpam abhyupetyaiva bhedābhedavikalpayoḥ / (68.1) Par.?
bādhanaṃ tena vāgbādhād virodhena nigṛhyase // (68.2) Par.?
bhinnābhinnatvasambandhasadasattvavikalpanam / (69.1) Par.?
pratyakṣānubhavāpāstaṃ kevalaṃ kaṇṭhaśoṣaṇam // (69.2) Par.?
nīle nīlamatir yādṛgutpale nīladhīr hi sā / (70.1) Par.?
nīlam utpalam evedam iti sākṣāccakāsti naḥ // (70.2) Par.?
yathā viditasaṃyogasambandhe 'py akṣagocare / (71.1) Par.?
bhedābhedādidustarkavikalpādhānavibhramaḥ // (71.2) Par.?
tadvat tādātmyasambandhe śrutipratyakṣamūlake / (72.1) Par.?
śrutidaṇḍena dustarkavikalpabhramavāraṇam // (72.2) Par.?
nirdoṣāpauruṣeyī ca śrutir atyartham ādarāt / (73.1) Par.?
asakṛttattvam ity āha tādātmyaṃ brahmajīvayoḥ // (73.2) Par.?
brahmānandahradāntaḥsthoḥ muktātmā sukham edhate / (74.1) Par.?
phale ca phalino 'bhāvān mokṣasyāpuruṣārthatā / (74.2) Par.?
ekaśeṣe hi ciddhātoḥ kasya mokṣaḥ phalaṃ bhavet // (74.3) Par.?
kiṃca prapañcarūpeṇa kā nu saṃvid vivartate / (75.1) Par.?
na tāvad ghaṭadhīs tasyām asatyām api darśanāt // (75.2) Par.?
na hi tasyām ajātāyāṃ naṣṭāyāṃ vākhilaṃ jagat / (76.1) Par.?
nāstīti śakyate vaktum uktau pratyakṣabadhanāt / (76.2) Par.?
nāpy anyasaṃvit tannāśe 'py anyeṣām upalambhanāt // (76.3) Par.?
nanu saṃvidabhinnaikā na tasyām asti bhedadhīḥ / (77.1) Par.?
ghaṭādayo hi bhidyante na tu sā cit prakāśanāt // (77.2) Par.?
ghaṭadhīḥ paṭasaṃvittisamaye nāvabhāti cet / (78.1) Par.?
naivaṃ ghaṭo hi nābhāti sā sphuraty eva tu sphuṭam // (78.2) Par.?
ghaṭavyāvṛttasaṃvittir atha na sphuratīti cet / (79.1) Par.?
tadvyāvṛttipadenāpi kiṃ saivoktātha vetarat / (79.2) Par.?
saiva ced bhāsate 'nyaccen na brūhas tasya bhāsanam // (79.3) Par.?
kiṃcāsyāḥ svaprakāśāyā nīrūpāyā na hi svataḥ / (80.1) Par.?
ṛte viṣayanānātvān nānātvāvagrahabhramaḥ // (80.2) Par.?
na vastu vastudharmo vā na pratyakṣo na laukikaḥ / (81.1) Par.?
ghaṭādivedyabhedo 'pi kevalaṃ bhramalakṣaṇaḥ // (81.2) Par.?
yadā tadā tadāyato dhībhedāvagrahodayaḥ / (82.1) Par.?
kutaḥ kutastarāṃ tasya paramārthatvasambandhaḥ // (82.2) Par.?
kiñca svayamprakāśasya svato vā parato 'pi vā / (83.1) Par.?
prāgabhāvādisiddhiḥ syāt svatas tāvan na yujyate // (83.2) Par.?
svasmin sati viruddhatvād abhāvasyānavasthiteḥ / (84.1) Par.?
svanimittaprakāśasya svasyābhāve 'py asambhavāt / (84.2) Par.?
ananyagocaratvena cito na parato 'pi ca // (84.3) Par.?
kiñca vedyasya bhedāder na ciddharmatvasambhavaḥ / (85.1) Par.?
rūpādivat ataḥ saṃvidadvitīyā svayaṃprabhā // (85.2) Par.?
atas tadbhedam āśritya yadvilakṣaṇādijalpitam / (86.1) Par.?
tadavidyāvilāso 'yam iti brahmavido viduḥ // (86.2) Par.?
hanta brahmopadeśo 'yaṃ śraddadhāneṣu śobhate / (87.1) Par.?
vayam aśraddadhānāḥ so ye yuktiṃ prārthayāmahe // (87.2) Par.?
pratipramātṛviṣayaṃ parasparavilakṣaṇāḥ / (88.1) Par.?
aparokṣaṃ prakāśante sukhaduḥkhādivad dhiyaḥ // (88.2) Par.?
sambandhivyaṅgyabhedasya saṃyogecchādikasya naḥ / (89.1) Par.?
na hi bhedaḥ svato nāsti nāpratyakṣaś ca saṃmataḥ // (89.2) Par.?
yadi sarvagatā nityā saṃvid evābhyupeyate / (90.1) Par.?
tataḥ sarvaṃ sadā bhāyāt na vā kiṃcit kadācana // (90.2) Par.?
tadānīṃ na hi vedyasya sannnidhītarakāritā / (91.1) Par.?
vyavasthā ghaṭate vitter vyomavad vaibhavāśrayāt // (91.2) Par.?
nāpi kāraṇabhedena nityāyās tadabhāvataḥ / (92.1) Par.?
na ca svarūpanānātvāt tad ekatvaparigrahāt // (92.2) Par.?
tataś ca badhirāndhādeḥ śabdādigrahaṇaṃ bhavet / (93.1) Par.?
guruśiṣyādibhedaś ca nirnimittaḥ prasajyate // (93.2) Par.?
nanu naḥ saṃvido bhinnaṃ sarvaṃ nāma na kiṃcana / (94.1) Par.?
ataḥ sarvaṃ sadā bhāyād ityakaṇḍe 'nuyujyate // (94.2) Par.?
idam ākhyāhi bho kiṃ nu nīlādir na prakāśate / (95.1) Par.?
prakāśamāno nīlādiḥ saṃvido vā na bhidyate // (95.2) Par.?
ādau pratītisubhago nivāho lokavedayoḥ / (96.1) Par.?
yataḥ padapadārthādi na kiṃcid avabhāsate // (96.2) Par.?
dvitīye saṃvido 'dvaitaṃ vyāhanyeta samīhitam / (97.1) Par.?
yady ayaṃ vividhākāraprapañcaḥ saṃvidātmakaḥ / (97.2) Par.?
sāpi saṃvit tad ātmeti yato nānā prasajyate // (97.3) Par.?
na cāvidyāvilāsatvād bhedābhedānirūpaṇā / (98.1) Par.?
sā hi nyāyānalaspṛṣṭā jātuṣābharaṇāyate // (98.2) Par.?
tathā hi yady avidyeyaṃ vidyābhāvātmikeṣyate / (99.1) Par.?
nirupākhyasvabhāvatvāt sā na kiṃcin niyacchati // (99.2) Par.?
arthāntaram avidyā cet sādhvī bhedānirūpaṇā / (100.1) Par.?
arthānarthāntaratvādivikalpo 'syā na yujyate / (100.2) Par.?
vidyāto 'rthāntaraṃ cāsāv iti suvyāhṛtaṃ vacaḥ // (100.3) Par.?
athārthāntarabhāvo 'pi tasyās te bhrāntikalpitaḥ / (101.1) Par.?
hantaivaṃ saty avidyaiva vidyā syāt paramārthataḥ // (101.2) Par.?
kiñca śuddhājaḍā saṃvit avidyeyaṃ tu nesṛśī / (102.1) Par.?
tat kena hetunā seyam anyaiva na nirūpyate // (102.2) Par.?
api ceyam avidyā te yadabhāvādirūpiṇī / (103.1) Par.?
sā vidyā kiṃ nu saṃvittir vedyaṃ vā veditātha vā // (103.2) Par.?
vedyatve veditṛtve ca nāsyās tābhyāṃ nivartanam / (104.1) Par.?
na hi jñānād ṛte 'jñānam anyatas te nivartate / (104.2) Par.?
saṃvid eveti cet tasyā nanu bhavād asambhavaḥ // (104.3) Par.?
kiñceyaṃ tadviruddhā vā na tasyāḥ kvāpi sambhavaḥ / (105.1) Par.?
yato 'khilaṃ jagadvyāptaṃ vidyayaivādvitīyayā // (105.2) Par.?
abhāvo 'nyo viruddho vā saṃvido 'pi yadīṣyate / (106.1) Par.?
tadānīṃ saṃvid advaitapratijñāṃ dūratas tyaja // (106.2) Par.?
kiñcāsau kasya jīvasya ko jīvo yasya seti cet / (107.1) Par.?
nanv evam asamādhānam anyonyāśrayaṇaṃ bhavet // (107.2) Par.?
na tu jīvād avidyā syāt na ca jīvas tayā vinā / (108.1) Par.?
na bījāṅkuratulyatvaṃ jīvotpatter ayogataḥ // (108.2) Par.?
brahmaṇaś cen na sarvajñaṃ kathaṃ tad baṃbhramīti tebhoḥ / (109.1) Par.?
avidyākṛtadehātmapratyayādhīnatā na te / (109.2) Par.?
brahmasarvajñabhāvasya tatsvābhāvikatāśruteḥ // (109.3) Par.?
bhedāvabhāsagarbhatvād atha sarvajñatā mṛṣā / (110.1) Par.?
tata evāmṛṣā kasmān na svācchabdāntarādivat // (110.2) Par.?
yathā śabdāntarābhyāsasaṃkhyādyāḥ śāstrabhedakāḥ / (111.1) Par.?
bhedāvabhāsagarbhāś ca yathārthāḥ tādṛśī na kim // (111.2) Par.?
sarvajñe nityamukte 'pi yady ajñānasya sambhavaḥ / (112.1) Par.?
tejasīva tamas tasmān na nivarteta kenacit // (112.2) Par.?
sarvajñatvādivacanaprāmāṇyaṃ vyāvahārikam / (113.1) Par.?
tāttvikaṃ tu pramāṇatvam advaitavacasām iti / (113.2) Par.?
niyāmakaṃ na paśyāmo nirbandhāt tāvakād ṛte // (113.3) Par.?
āśrayapratiyogitve parasparavirodhinī / (114.1) Par.?
kathaṃ vaikarasaṃ brahma sad iti pratipadyate // (114.2) Par.?
pratyaktvenāśrayo brahmarūpeṇa pratiyogi cet / (115.1) Par.?
rūpabhedaḥ kṛtasya 'yaṃ yady avidyāprasādajaḥ / (115.2) Par.?
nanu sāpi tadāyattetyanyonyāśrayaṇaṃ punaḥ // (115.3) Par.?
avastutvād avidyāyāḥ [... au3 letterausjhjh] nedaṃ tadrūpaṇaṃ yadi / (116.1) Par.?
vastuno dūṣaṇatvena tvayā kvedaṃ nirīkṣitam // (116.2) Par.?
svasādhyasya puraskārād doṣo 'nyonyasamāśrayaḥ / (117.1) Par.?
na vastutvād avastutvād ity ato nedam uttaram // (117.2) Par.?
kiṃcāvidyā na cet [... au3 letterausjhjh] vastu vyavaharyaṃ kathaṃ bhavet / (118.1) Par.?
na cāsadvyomapuṣpādivyavahāravad iṣyate // (118.2) Par.?
nāpy avastviti coktau tu vastutvaṃ sidhyati dhruvam / (119.1) Par.?
niṣidhyate samastena nañā vastviti cen matam // (119.2) Par.?
samastena nañā vastu prathamaṃ yanniṣidhyate / (120.1) Par.?
pratiprasūtaṃ vyastena punas tad iti vastutā // (120.2) Par.?
ato na vastu nāvastu na sadvācyaṃ na cāpyasat / (121.1) Par.?
bhedo na kaścakāstīti vivakṣīr mā sma jātucit // (121.2) Par.?
kiñca prapañcanirvāhajananī yeyam āśritā / (122.1) Par.?
avidyā sā kim ekaiva naikā vā tad idaṃ vada / (122.2) Par.?
tadāśrayaśca saṃsārī tathaiko naika eva vā // (122.3) Par.?
sā ced ekā tatas saikā śukasya brahmavidyayā / (123.1) Par.?
pūrvam eva nirasteti vyarthaste muktaye śramaḥ // (123.2) Par.?
syān mataṃ naiva te santi vāmadevaśukādayaḥ / (124.1) Par.?
yadvidyayā nirastatvān nādyāvidyeti codyate // (124.2) Par.?
muktāmuktādibhedo hi kalpito madavidyayā / (125.1) Par.?
dṛśyatvān māmakasvapnadṛśyabhedaprapañcavat // (125.2) Par.?
yat punar brahmavidyātas teṣāṃ muktir abhūd iti / (126.1) Par.?
vākyaṃ tatsvāpnamuktyuktiyuktyā pratyūhyatām iti // (126.2) Par.?
nanv īdṛśānumānena svāvidyāparikalpitam / (127.1) Par.?
prapañcaṃ sādhayatyanyaḥ kathaṃ pratyucyate tvayā // (127.2) Par.?
tvadavidyānimittatve yo hetuste vivakṣitaḥ / (128.1) Par.?
sa eva hetustasyāpi bhavetsarvajñasiddhivat // (128.2) Par.?
ity anyonyaviruddhoktivyāhate bhavatāṃ mate / (129.1) Par.?
mukham astīti yat kiṃcit pralapann iva lakṣyase // (129.2) Par.?
yathā ca svāpnamuktyuktisadṛśī tadvimuktibhīḥ / (130.1) Par.?
tathaiva bhavato 'pīti vyartho mokṣāya te śramaḥ // (130.2) Par.?
yathā teṣām abhūtaiva purastād ātmavidyayā / (131.1) Par.?
muktir bhūtocyate tadvat parastād ātmavidyayā // (131.2) Par.?
abhāviny eva sā mithyā bhāvinīty apadiśyatām / (132.1) Par.?
santi ca svapnadṛṣṭāni dṛṣṭāntavacanāni te // (132.2) Par.?
nanu nedam aniṣṭaṃ me yan muktir na bhaviṣyati / (133.1) Par.?
ātmano nityamuktatvān nityasiddhaiva sā yataḥ // (133.2) Par.?
tad idaṃ śāntikarmādau vetālavāhanaṃ bhavet / (134.1) Par.?
yenaivaṃ sutarāṃ vyartho brahmavidyārjanaśramaḥ // (134.2) Par.?
avidyāpratibaddhatvād atha sā nityasaty api / (135.1) Par.?
asatīveti tadvyaktir vidyāphalam upeyate // (135.2) Par.?
hastastham eva hemādi vismṛtaṃ mṛgyate yathā / (136.1) Par.?
yathā tad eva hastastham avagamyopaśāmyati // (136.2) Par.?
tathaiva nityasiddhātmasvarūpānavabodhataḥ / (137.1) Par.?
saṃsāriṇas tathābhāvo vyajyate brahmavidyayā // (137.2) Par.?
hanta keyam abhivyaktir yā vidyāphalam iṣyate / (138.1) Par.?
svaprakāśasya ciddhātor yā svarūpapade sthitā // (138.2) Par.?
saṃvit kiṃ saiva kiṃ vāhaṃ brahmāstītīti kīdṛśī / (139.1) Par.?
yadi svarūpasaṃvit sā nityaiveti na tatphalam // (139.2) Par.?
atha brahmāham asmīti saṃvittir vyaktir iṣyate / (140.1) Par.?
nanu te brahmavidyā sā saiva tasyāḥ phalaṃ katham // (140.2) Par.?
kiñca sā tat tvam asy ādivākyajanyā bhavan mate / (141.1) Par.?
utpattimaty anityeti muktasyāpi bhayaṃ bhavet // (141.2) Par.?
api ca vyavahārajñāḥ sati puṣkalakāreṇa / (142.1) Par.?
kāryaṃ na jāyate yena tam āhuḥ pratibandhakam // (142.2) Par.?
iha kiṃ tad yad utpattum upakrāntaṃ svahetutaḥ / (143.1) Par.?
avidyāpratibaddhatvād utpattiṃ na prapadyate // (143.2) Par.?
na muktir nityasiddhatvāt na brahmāsmīti dhīr api / (144.1) Par.?
na hi brahmāham asmīti saṃvitpuṣkalakāraṇam / (144.2) Par.?
saṃsāriṇas tadāstīti kathaṃ sā pratibadhyate // (144.3) Par.?
yataḥ sā kāraṇābhāvād idānīṃ nopajāyate / (145.1) Par.?
na punaḥ pratibaddhatvād asthāne tena tadvacaḥ // (145.2) Par.?
kiñcaiko jīva ity etad vastusthityā na yujyate / (146.1) Par.?
avidyātatsamāśleṣajīvatvādi mṛṣā hi te // (146.2) Par.?
prātibhāsikam ekatvaṃ pratibhāsaparāhatam / (147.1) Par.?
yato naḥ pratibhāsante saṃsarantaḥ sahasraśaḥ // (147.2) Par.?
āsaṃsārasamucchedaṃ vyavahārāś ca tatkṛtāḥ / (148.1) Par.?
abādhitāḥ pratīyante svapnavṛttivilakṣaṇāḥ // (148.2) Par.?
tena yauktikam ekatvam api yuktiparāhatam / (149.1) Par.?
pravṛttibhedānumitā viruddhamitivṛttayaḥ / (149.2) Par.?
tattatsvātmavad anye 'pi dehino 'śakyanihnavāḥ // (149.3) Par.?
yathānumeyād vahnyāder anumānā vilakṣaṇāḥ / (150.1) Par.?
pratyakṣaṃ tekṣyante tathānyebhyo jīvebhyo na pṛthak katham // (150.2) Par.?
na cecceṣṭāviśeṣeṇa paro boddhānumīyate / (151.1) Par.?
vyavahāro 'valupyeta sarvo laukikavaidikaḥ // (151.2) Par.?
na caupādhikabhedena meyamātṛvibhāgadhīḥ / (152.1) Par.?
svaśarīre 'pi tatprāpteḥ śiraḥpāṇyādibhedataḥ // (152.2) Par.?
yathā tatra śiraḥpāṇipādādau vedanodaye / (153.1) Par.?
anusandhānamekatve tathā sarvatra te bhavet // (153.2) Par.?
prāyaṇām narakakleśāt prasūtivyasanād api / (154.1) Par.?
cirātivṛttāḥ prāgjanmabhogā na smṛtigocarāḥ // (154.2) Par.?
yugapajjāyamāneṣu sukhaduḥkhādiṣu sphuṭaḥ / (155.1) Par.?
āśrayāsaṅkaras tatra katham aikārthyavibhramaḥ // (155.2) Par.?
na ca prātisvikāvidyākalpitasvasvadṛśyakaiḥ / (156.1) Par.?
jīvair anekair apy eṣā lokayātropapadyate // (156.2) Par.?
paravārtānabhijñās te svasvasvapnaikadarśinaḥ / (157.1) Par.?
kathaṃ pravartayeyus tāṃ saṅgādyekanibandhanām // (157.2) Par.?
kiṃca svayamprakāśatvavibhutvaikatvanityatāḥ / (158.1) Par.?
tvadabhyupetā bādheran saṃvidas te 'dvitīyatām // (158.2) Par.?
saṃvid eva na te dharmāḥ siddhāyām api saṃvidi / (159.1) Par.?
vivādadarśanāt teṣu tadrūpāṇāṃ ca bhedataḥ // (159.2) Par.?
na ca te bhrāntisiddhās te yenādvaitāvirodhinaḥ / (160.1) Par.?
tattvāvedakavedāntavākyasiddhā hi te guṇāḥ // (160.2) Par.?
ānandasvaprakāśatvanityatvamahimādy atha / (161.1) Par.?
brahmasvarūpam eveṣṭaṃ tatrāpīdaṃ vivicyatām // (161.2) Par.?
brahmeti yāvan nirdiṣṭaṃ tanmātraṃ kiṃ sukhādayaḥ / (162.1) Par.?
atha vā tasya te yad vā ta eva brahmasaṃjñinaḥ // (162.2) Par.?
ādye tattatpadāmnānavaiyarthyaṃ vedalokayoḥ / (163.1) Par.?
pūrvoktanītyā bhedaś ca jagajjanmādikāraṇam // (163.2) Par.?
abhyupetyaiva hi brahma vivādās teṣu vādinām / (164.1) Par.?
dvitīye saiva tair eva brahmaṇaḥ sadvitīyatā // (164.2) Par.?
tṛtīye brahma bhidyeta tanmātratvāt pade pade / (165.1) Par.?
tatsamūho 'tha vā brahma taruvṛndavanādivat // (165.2) Par.?
prakarṣaś ca prakāśaś ca bhinnāv evārkavartinau / (166.1) Par.?
tena na kvāpi vākyārtho vibhāgo 'sti nidarśanam // (166.2) Par.?
jāḍyaduḥkhādyapohena yady ekatraiva vartitā / (167.1) Par.?
jñānānandādiśabdānāṃ na sataḥ sadvitīyatā // (167.2) Par.?
apohāḥ kiṃ na santy eva santo vā nobhaye 'pi vā / (168.1) Par.?
sattve sat sadvitīyaṃ syājjaḍādyātmakatetare // (168.2) Par.?
sadasadvyatirekoktiḥ pūrvam eva parākṛtā / (169.1) Par.?
tathātve ca ghaṭādibhyo brahmāpi na viśiṣyate // (169.2) Par.?
kiñcāpohyajaḍatvādiviruddhārthāsamarpaṇe / (170.1) Par.?
naiva tattadapohyate tadekārthaiḥ padair iva // (170.2) Par.?
pratiyogini dṛśye tu yā bhāvāntaramātradhīḥ / (171.1) Par.?
saivābhāva itīhāpi sadbhis te sadvitīyatā // (171.2) Par.?
bhūtabhautikabhedānāṃ sadasadvyatirekitā / (172.1) Par.?
kuto 'vasīyate kiṃ nu pratyakṣāder utāgamāt // (172.2) Par.?
pratyakṣādīni mānāni svaṃ svam arthaṃ yathāyatham / (173.1) Par.?
vyavacchindanti jāyanta iti yāvat svasākṣikam // (173.2) Par.?
yathāgrataḥ sthite nīle nīlimānyakathā na dhīḥ / (174.1) Par.?
ekākārā na hi tayā sphaṭike dhavale matiḥ // (174.2) Par.?
kṣīre madhuradhīr yādṛṅnaiva nimbakaṣāyadhīḥ / (175.1) Par.?
vyavahārāś ca niyatāḥ sarve laukikavaidikāḥ // (175.2) Par.?
satyaṃ pratītir asaty asyā mūlaṃ nāstīti cen na tat / (176.1) Par.?
sā ced asti tasyā mūlaṃ kalpyatāṃ kāryabhūtayā // (176.2) Par.?
kᄆptaṃ cendriyaliṅgādi tadbhāvānuvidhānataḥ / (177.1) Par.?
yaugapadyakramāyogādyavacchedavidhānayoḥ // (177.2) Par.?
aikyāyogācca bhedo na pratyakṣa iti yo bhramaḥ / (178.1) Par.?
bhedetaretarābhāvavivekāgrahaṇena saḥ // (178.2) Par.?
svarūpam eva bhāvānāṃ pratyakṣeṇa parisphurat / (179.1) Par.?
bhedavyāhārahetuḥ syāt pratiyogivyapekṣayā // (179.2) Par.?
yathā tanmātradhīr nānānāstivyāhārasādhanī / (180.1) Par.?
hrasvadīrghatvabhedā vā yathaikatra ṣaḍaṅgule // (180.2) Par.?
evaṃ vyavasthitānekaprakārākāravattayā / (181.1) Par.?
pratyakṣasya prapañcasya tadbhāvo 'śakyanihnavaḥ // (181.2) Par.?
āgamaḥ kāryaniṣṭhatvād īdṛśe 'rthe na tu pramā / (182.1) Par.?
prāmāṇye 'py anvayāyogyapadārthatvān na bodhakaḥ // (182.2) Par.?
nāsat pratīteḥ bādhācca na sadityapi yanna tat / (183.1) Par.?
pratīter eva sat kiṃ na bādhān nāsat kuto jagat / (183.2) Par.?
tasmād avidyayaiveyam avidyā bhavatāśritā // (183.3) Par.?
kiñca bhedaprapañcasya dharmo mithyātvalakṣaṇaḥ / (184.1) Par.?
mithyā vā paramārtho vā nādyaḥ kalpo 'yam añjasā // (184.2) Par.?
tanmithyātve prapañcasya satyatvaṃ durapahnavam / (185.1) Par.?
pāramārthye 'pi tenaiva tavādvaitaṃ vihanyate // (185.2) Par.?
sarvāṇy eva pramāṇāni svaṃ svam arthaṃ yathoditam / (186.1) Par.?
asato 'rthāntarebhyaś ca vyavacchindanti bhānti naḥ // (186.2) Par.?
tathā hīha ghaṭo 'stīti yeyaṃ dhīr upajāyate / (187.1) Par.?
sā tadā tasya nābhāvaṃ paṭatvaṃ vānumanyate // (187.2) Par.?
nanv astīti yad uktaṃ kiṃ tanmātraṃ ghaṭa ity api / (188.1) Par.?
arthāntaraṃ vā tanmātre sadadvaitaṃ prasajyate / (188.2) Par.?
arthāntaratve siddhaṃ tat sadasadbhyāṃ vilakṣaṇam // (188.3) Par.?
yady evam asti brahmeti brahmaupaniṣadaṃ matam / (189.1) Par.?
ghaṭavat sadasattvābhyām anirvācyaṃ tavāpatet // (189.2) Par.?
ānandasatyajñānādinirdeśair eva vaidikaiḥ / (190.1) Par.?
brahmaṇo 'py atathābhāvas tvayaivaivaṃ samarthitaḥ // (190.2) Par.?
sadasadvyatirekoktiḥ prapañcasya ca hīyate / (191.1) Par.?
yad yathā kiṃcid ucyeta tatsarvasya tathā bhavet // (191.2) Par.?
tasmād astīti saṃvittir jāyamānā ghaṭādiṣu / (192.1) Par.?
tattatpadārthasaṃsthānapāramārthyāvabodhinī // (192.2) Par.?
sajātīyavijātīyavyavacchedanibandhanaiḥ / (193.1) Par.?
svaiḥ svair vyavasthitai rūpaiḥ padārthānāṃ tu yā sthitiḥ / (193.2) Par.?
sā sattā na svatantrānyā tatrādvaitakathā katham // (193.3) Par.?
na ca nānāvidhākārapratītiḥ śakyanihnavā / (194.1) Par.?
na vedyaṃ vittidharmaḥ syād iti yatprāgudīritam // (194.2) Par.?
tenāpi sādhitaṃ kiṃcit saṃvido 'sti na vā tvayā / (195.1) Par.?
asti cet pakṣapātaḥ syān na cet te viphalaḥ śramaḥ // (195.2) Par.?
ataḥ svarasavispaṣṭadṛṣṭabhedās tu saṃvidaḥ / (196.1) Par.?
yathāvasthāyibhirbāhyair naikyaṃ yānti ghaṭādibhiḥ // (196.2) Par.?
sahopalambhaniyamo na khalv ekaikasaṃvidā / (197.1) Par.?
na ced asti sasāmānyaṃ sarvaṃ saṃvedanāspadam // (197.2) Par.?
sahopalambhaniyamān nānyo 'rthaḥ saṃvido bhavet / (198.1) Par.?
yad etad aparādhīnasvaprakāśaṃ tad eva hi / (198.2) Par.?
svayamprakāśatāśabdam iti vṛddhāḥ pracakṣate // (198.3) Par.?
yasminn abhāsamāne 'pi yo nāmārtho na bhāsate / (199.1) Par.?
nāsāv arthāntaras tasmān mithyendur iva candrataḥ // (199.2) Par.?
abhāsamāne vijñāne na cātmārthāvabhāsanam / (200.1) Par.?
iti saṃvidvivartatvaṃ prapañcaḥ sphuṭam añcati // (200.2) Par.?
maivaṃ smārthān paribhavaḥ pratyakṣeṇa balīyasā / (201.1) Par.?
saṃrakṣyamāṇabhedās te nānumānānuvartinaḥ // (201.2) Par.?
tathā hīdam ahaṃ vedmīty anyonyānātmanā sphuṭam / (202.1) Par.?
trayaṃ sākṣāccakāstīti sarveṣām ātmasākṣikam // (202.2) Par.?
pratyakṣapratipakṣaṃ ca nānumānaṃ pravartate / (203.1) Par.?
na hi vahner anuṣṇatvaṃ dravyatvād anumīyate // (203.2) Par.?
kiñca hetur viruddho 'yaṃ sahabhāvo dvayor yataḥ / (204.1) Par.?
tavāpi na hi saṃvittiḥ svātmanā saha bhāsate // (204.2) Par.?
nīlādyupaplavāpetasvacchacinmātrasantatiḥ / (205.1) Par.?
svāpādau bhāsate naivam arthaḥ saṃvedanāt pṛthak / (205.2) Par.?
tena saṃvedanaṃ satyaṃ saṃvedyo 'rthas tv asann iti // (205.3) Par.?
tad etad aparāmṛṣṭasvavāgbādhasya jalpitam / (206.1) Par.?
ahopalambhaniyamo yenaivaṃ sati hīyate // (206.2) Par.?
yasmād ṛte yad ābhāti bhāti tasmād ṛte 'pi tat / (207.1) Par.?
ghaṭād ṛte 'pi nirbhātaḥ paṭād iva ghaṭaḥ svayam // (207.2) Par.?
Duration=0.8382830619812 secs.