UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 9522
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
athaitā aśītīḥ śaṃsati // (1)
Par.?
stotriyān evaitābhir anuśaṃsati gāyatryā gāyatram auṣṇihyā ca bārhatyā ca bṛhadrathantare // (2)
Par.?
iyam eva dakṣiṇaṃ pārśvaṃ gāyatrī savyam auṣṇihī madhyaṃ bārhatī // (3)
Par.?
madhye vā idam ātmano 'nnaṃ dhīyate // (4)
Par.?
triṣṭubhāvantareṇa triṣṭum naividī // (5)
Par.?
vaiśvāmitryāvarkavatyāvabhirūpe // (6)
Par.?
viśvāmitro hyenad apaśyat // (7)
Par.?
mahadvatyo vṛdhavatyaḥ pratipado bhavanti // (8)
Par.?
mahadvad vṛdhavat // (9)
Par.?
mahadvat mahadvaddhyetad ahaḥ // (10) Par.?
Duration=0.013830900192261 secs.