Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): mahāvrata

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9522
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athaitā aśītīḥ śaṃsati // (1) Par.?
stotriyān evaitābhir anuśaṃsati gāyatryā gāyatram auṣṇihyā ca bārhatyā ca bṛhadrathantare // (2) Par.?
iyam eva dakṣiṇaṃ pārśvaṃ gāyatrī savyam auṣṇihī madhyaṃ bārhatī // (3) Par.?
madhye vā idam ātmano 'nnaṃ dhīyate // (4) Par.?
triṣṭubhāvantareṇa triṣṭum naividī // (5) Par.?
vaiśvāmitryāvarkavatyāvabhirūpe // (6) Par.?
viśvāmitro hyenad apaśyat // (7) Par.?
mahadvatyo vṛdhavatyaḥ pratipado bhavanti // (8) Par.?
mahadvad vṛdhavat // (9) Par.?
mahadvat mahadvaddhyetad ahaḥ // (10) Par.?
Duration=0.013830900192261 secs.