Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): introductory sacrifice, prāyaṇīya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12957
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prāyaṇīyam etad ahar bhavati // (1) Par.?
etad
n.s.n.
ahar
n.s.n.
bhū.
3. sg., Pre. ind.
root
prāyaṇīyena vā ahnā devāḥ svargaṃ lokaṃ prāyan yat prāyaṃs tat prāyaṇīyasya prāyaṇīyatvam // (2) Par.?
vai
indecl.
ahar
i.s.n.
deva
n.p.m.
svarga
ac.s.m.
loka
ac.s.m.
pre.
3. pl., Impf.
root
yat
indecl.
pre
3. pl., Impf.
tad
n.s.n.
∞ tva.
n.s.n.
root
tasmāt prāyaṇīyasyāhna ṛtvijā bhavitavyam etaddhi svargasya lokasya nediṣṭhaṃ ya etasyartviṅ na bhavati hīyate svargāllokāt // (3) Par.?
tasmāt
indecl.
∞ ahar
g.s.n.
ṛtvij
i.s.m.
bhū.
Ger., n.s.n.
root
etad
n.s.n.
∞ hi
indecl.
svarga
g.s.m.
loka
g.s.m.
nediṣṭha.
n.s.n.
root
yad
n.s.m.
etad
g.s.n.
∞ ṛtvij
n.s.m.
na
indecl.
bhū
3. sg., Pre. ind.

3. sg., Ind. pass.
root
svarga
ab.s.m.
∞ loka.
ab.s.m.
caturviṃśaṃ bhavati // (4) Par.?
bhū.
3. sg., Pre. ind.
root
caturviṃśatyakṣarā gāyatrī tejo brahmavarcasaṃ gāyatrī teja eva brahmavarcasam ārabhya prayanti // (5) Par.?
∞ akṣara
n.s.f.
root
gāyatrī.
n.s.f.
tejas
n.s.n.
root
gāyatrī.
n.s.f.
tejas
ac.s.n.
eva
indecl.
ārabh
Abs., indecl.
pre.
3. pl., Pre. ind.
root
caturviṃśaṃ bhavati caturviṃśo vai saṃvvatsaraḥ sākṣād eva saṃvvatsaram ārabhante // (6) Par.?
bhū.
3. sg., Pre. ind.
root
caturviṃśa
n.s.m.
root
vai
indecl.
sākṣāt
indecl.
eva
indecl.
ārabh.
3. pl., Pre. ind.
root
yāvatyaś caturviṃśasyokthasya stotrīyās tāvatyaḥ saṃvvatsarasya rātrayaḥ stotrīyābhir eva tat saṃvvatsaram āpnuvanti // (7) Par.?
yāvat
n.p.f.
∞ uktha
g.s.n.
stotrīyā,
n.p.f.
tāvat
n.p.f.
root
rātri.
n.p.f.
stotrīyā
i.p.f.
eva
indecl.
tad
ac.s.n.
āp.
3. pl., Pre. ind.
root
pañcadaśa stotrāṇi bhavanti pañcadaśārdhamāsasya rātrayo 'rdhamāsaśa eva tat saṃvvatsaram āpnuvanti // (8) Par.?
stotra
n.p.n.
bhū.
3. pl., Pre. ind.
root
pañcadaśan
n.s.n.
root
∞ ardha
comp.
∞ māsa
g.s.m.
rātri.
n.p.f.
ardha
comp.
∞ māsaśas
indecl.
eva
indecl.
tad
ac.s.n.
āp.
3. pl., Pre. ind.
root
pañcadaśa stotrāṇi pañcadaśa śastrāṇi samāso māsaśa eva tat saṃvvatsaram āpnuvanti // (9) Par.?
pañcadaśan
n.s.n.
root
stotra.
n.p.n.
śastra
n.p.n.
samāsa.
n.s.m.
root
māsaśas
indecl.
eva
indecl.
tad
ac.s.n.
āp.
3. pl., Pre. ind.
root
tad āhur īrma iva vā eṣā hotrā yad acchāvākyā yad acchāvākam anusaṃtiṣṭhata īśvarermā bhavitor iti yadyukthaṃ sma traikakubhaṃ codvaṃśīyaṃ cāntataḥ pratiṣṭhāpye vīryaṃ vā ete sāmanī vīrya evāntataḥ pratitiṣṭhanti // (10) Par.?
tad
ac.s.n.
ah.
3. pl., Perf.
root
īrma
n.s.m.
iva
indecl.
vai
indecl.
etad
n.s.f.
hotrā
n.s.f.
yad
n.s.n.
acchāvākya.
n.s.f.
yat
indecl.
anusaṃsthā,
3. sg., Pre. ind.
īśvara
n.s.f.
∞ īrma
n.p.m.
bhū
Inf., indecl.
iti.
indecl.
yadi
indecl.
∞ uktha
n.s.n.
sma
indecl.
ca
indecl.
∞ udvaṃśīya
n.s.n.
ca
indecl.
∞ antatas
indecl.
pratiṣṭhāpay.
Ger., n.d.n.
root
vīrya
n.s.n.
root
vai
indecl.
etad
n.d.n.
sāman.
n.d.n.
vīrya
l.s.n.
eva
indecl.
∞ antatas
indecl.
pratiṣṭhā.
3. pl., Pre. ind.
root
atho khalvāhur agniṣṭomameva kāryam eṣa vai yajñaḥ svargyo yad agniṣṭoma ūrdhvo hi hotāram anusaṃtiṣṭhate // (11) Par.?
atha
indecl.
∞ u
indecl.
khalu
indecl.
∞ ah.
3. pl., Perf.
root
∞ eva
indecl.
kṛ.
Ger., n.s.n.
etad
n.s.m.
vai
indecl.
yajña
n.s.m.
svargya
n.s.m.
yad
n.s.n.
ūrdhva
n.s.m.
hi
indecl.
hotṛ
ac.s.m.
anusaṃsthā.
3. sg., Pre. ind.
dvādaśa stotrāṇyagniṣṭomo dvādaśa māsāḥ saṃvvatsaras tena saṃvvatsarasaṃmito dvādaśa stotrāṇi dvādaśa śastrāṇi taccaturviṃśatiś caturviṃśatir ardhamāsāḥ saṃvvatsaras tena saṃvvatsarasaṃmitaḥ // (12) Par.?
stotra
n.p.n.
root
∞ agniṣṭoma.
n.s.m.
māsa
n.p.m.
root
tena
indecl.
∞ saṃmā.
PPP, n.s.m.
root
dvādaśan
n.s.n.
root
stotra.
n.p.n.
dvādaśan
n.s.n.
root
śastra.
n.p.n.
tad
n.s.n.
∞ caturviṃśati.
n.s.f.
root
ardha
comp.
∞ māsa
n.p.m.
saṃvatsara.
n.s.m.
root
tena
indecl.
∞ saṃmā.
PPP, n.s.m.
root
atho khalvāhur uktham eva kāryam ahnaḥ samṛddhyai // (13) Par.?
atha
indecl.
∞ u
indecl.
khalu
indecl.
∞ ah.
3. pl., Perf.
root
uktha
n.s.n.
eva
indecl.
kṛ
Ger., n.s.n.
ahar
g.s.n.
samṛddhi.
d.s.f.
sarvāṇi rūpāṇi kriyante sarvaṃ hyetenāhnāpyate // (14) Par.?
sarva
n.p.n.
rūpa
n.p.n.
kṛ.
3. pl., Ind. pass.
root
sarva
n.s.n.
hi
indecl.
∞ etad
i.s.n.
∞ ahar
i.s.n.
∞ āp.
3. sg., Ind. pass.
root
pavante vājasātaye somāḥ sahasrapājasa iti sahasravatī pratipat kāryā // (15) Par.?

3. pl., Pre. ind.
vājasāti
d.s.f.
soma
n.p.m.
sahasra
comp.
∞ pājas.
n.p.m.
iti
indecl.
sahasravat
n.s.f.
pratipad
n.s.f.
kṛ.
Ger., n.s.f.
root
saṃvvatsarasya rūpaṃ sarvān evainān etayā punāti sarvān abhivadati // (16) Par.?
rūpa.
n.s.n.
root
sarva
ac.p.m.
eva
indecl.
∞ enad
ac.p.m.
etad
i.s.f.
,
3. sg., Pre. ind.
root
sarva
ac.p.m.
abhivad.
3. sg., Pre. ind.
atho khalvāhuḥ pavasva vāco agriya ity eva kāryā mukhaṃ vā etat saṃvvatsarasya yad vāco 'graṃ mukhata eva tat saṃvvatsaram ārabhante // (17) Par.?
atha
indecl.
∞ u
indecl.
khalu
indecl.
∞ ah.
3. pl., Perf.
root

2. sg., Pre. imp.
vāc
g.s.f.
agriya.
n.s.m.
iti
indecl.
eva
indecl.
kṛ.
Ger., n.s.f.
mukha
n.s.n.
vai
indecl.
etad
n.s.n.
yad
n.s.n.
vāc
g.s.f.
agra.
n.s.n.
mukha
ab.s.n.
eva
indecl.
tad
ac.s.n.
ārabh.
3. pl., Pre. ind.
mithunam iva vā eṣā vyāhṛtiḥ pavasveti puṃso rūpaṃ vāca iti striyāḥ someti puṃso rūpaṃ citrābhir iti striyā mithunam evaibhyo yajñamukhe dadhāti prajananāya // (18) Par.?
mithuna
n.s.n.
root
iva
indecl.
vai
indecl.
etad
n.s.f.
vyāhṛti.
n.s.f.

2. sg., Pre. imp.
∞ iti
indecl.
puṃs
g.s.m.
rūpa
n.s.n.
root
vāc
g.s.f.
iti
indecl.
strī.
g.s.f.
soma
v.s.m.
∞ iti
indecl.
puṃs
g.s.m.
rūpa
n.s.n.
root
citra
i.p.f.
iti
indecl.
strī.
g.s.f.
mithuna
n.s.n.
eva
indecl.
∞ idam
d.p.m.
yajña
comp.
∞ mukha
l.s.n.
dhā
3. sg., Pre. ind.
root
prajanana.
d.s.n.
agne yuṅkṣvā hi ye taveti jarābodhīyam agniṣṭomasāma kāryaṃ yuktenaiva saṃvvatsareṇa prayanti caturviṃśatyakṣarāsu bhavati caturviṃśasya rūpam // (19) Par.?
agni
v.s.m.
yuj
2. sg., Pre. imp.
hi
indecl.
yad
n.p.m.
tvad
g.s.a.
∞ iti
indecl.
∞ sāman
n.s.n.
kṛ.
Ger., n.s.n.
root
yuj
PPP, i.s.m.
∞ eva
indecl.
pre.
3. pl., Pre. ind.
root
∞ akṣara
l.p.f.
bhū.
3. sg., Pre. ind.
root
rūpa.
n.s.n.
root
atho khalvāhuryajñāyajñīyam eva kāryam // (20) Par.?
atha
indecl.
∞ u
indecl.
khalu
indecl.
∞ ah
3. pl., Perf.
root
∞ yajñāyajñīya
n.s.n.
eva
indecl.
kṛ.
Ger., n.s.n.
panthā vai yajñāyajñīyaṃ patha eva tan na yanti // (21) Par.?
pathin
n.s.m.
root
vai
indecl.
pathin
ab.s.m.
eva
indecl.
tad
ac.s.n.
na
indecl.
i.
3. pl., Pre. ind.
root
Duration=0.10403418540955 secs.