UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 9537
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
sa etaṃ devayānaṃ panthānam āpadyāgnilokam āgacchati // (1)
Par.?
sa vāyulokam // (2)
Par.?
sa varuṇalokam // (3)
Par.?
sa indralokam // (4)
Par.?
sa prajāpatilokam // (5)
Par.?
sa brahmalokam // (6)
Par.?
tasya vā etasya brahmalokasyāro hradaḥ muhūrtā yaṣṭihāḥ vijarā nadī ilyo vṛkṣaḥ sālajyaṃ saṃsthānam aparājitam āyatanam indraprajāpatī dvāragopau vibhu pramitam vicakṣaṇāsandī amitaujāḥ paryaṅkaḥ priyā ca mānasī pratirūpā ca cākṣuṣī puṣpāṇyādāyāvayato vai ca jagāni ambāś cāmbāyavīś cāpsarasaḥ ambayā nadyaḥ // (7) Par.?
tam itthaṃvid āgacchati // (8)
Par.?
taṃ brahmāha abhidhāvata mama yaśasā // (9)
Par.?
vijarāṃ vā ayaṃ nadīṃ prāpat // (10)
Par.?
na vā ayaṃ jarayiṣyatīti // (11)
Par.?
Duration=0.024327993392944 secs.