Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): mahāvrata

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12977
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prāṇena purastād āhavanīyam upatiṣṭhante prāṇam eva taj jayanti // (1) Par.?
apānena paścāt puccham upatiṣṭhante apānam eva taj jayanti // (2) Par.?
vratapakṣābhyāṃ pakṣāv upatiṣṭhante diśa eva taj jayanti // (3) Par.?
prajāpater hṛdayenāpikakṣam upatiṣṭhante jyaiṣṭhyam eva taj jayanti // (4) Par.?
vasiṣṭhasya nihavena cātvālam upatiṣṭhante svargam eva tallokam āptvā śriyaṃ vadante // (5) Par.?
vaiśvadevyām ṛci bhavati viśvarūpaṃ vai paśūnāṃ rūpaṃ paśūn eva taj jayanti // (6) Par.?
sattrasyarddhyāgnīdhram upatiṣṭhanta ṛddhāv eva pratitiṣṭhanti // (7) Par.?
caturakṣaraṇidhanaṃ bhavati catuṣpādāḥ paśavaḥ paśuṣv eva pratitiṣṭhanti // (8) Par.?
ā tamitor nidhanam upayanty āyur eva sarvam āpnuvanti // (9) Par.?
ślokānuślokābhyāṃ havirdhāne upatiṣṭhante kīrtim eva taj jayanti // (10) Par.?
yāmena mārjālīyam upatiṣṭhante pitṛlokam eva taj jayanti // (11) Par.?
āyurṇavastobhābhyāṃ sada upatiṣṭhante brahma caiva tat kṣatraṃ ca jayanti // (12) Par.?
ṛśyasya sāmnā gārhapatyam upatiṣṭhante // (13) Par.?
indraṃ sarvāṇi bhūtāny astuvaṃs tasyarśya ekam aṅgam astutam acāyat tad asyaitenāstaut tenāsya priyaṃ dhāmopāgacchat priyam evāsyaitena dhāmopagacchanti // (14) Par.?
yat parokṣaṃ nidhanam upeyur hrītamukhaṃ pratimuñceran pratyakṣam upayanti hrītamukham evāpajayanti // (15) Par.?
Duration=0.045935869216919 secs.