Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Sacrifice, yajña, udgātṛ

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13024
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prajāpatir akāmayata bahu syāṃ prajāyeyeti so 'śocat tasya śocata ādityo mūrdhno 'sṛjyata so 'sya mūrdhānam udahan sa droṇakalaśo 'bhavat tasmin devāḥ śukram agṛhṇata tāṃ vai sa āyuṣārtim atyajīvat // (1) Par.?
āyuṣārtim atijīvati ya evaṃ veda // (2) Par.?
taṃ prohed vānaspatyo 'si bārhaspatyo 'si prājāpatyo 'si prajāpater mūrdhāsy atyāyupātram asīdam ahaṃ māṃ prāñcaṃ prohāmi tejase brahmavarcasāyeti // (3) Par.?
yad āha vānaspatya iti satyenaivainaṃ tat prohati // (4) Par.?
yad āha bārhaspatya iti bṛhaspatir vai devānām udgātā tam eva tad yunakti // (5) Par.?
yad āha prājāpatya iti prājāpatyo hy eṣa devatāyā yad droṇakalaśo yad āha prajāpater mūrdheti prajāpater hy eṣa mūrdhna udahanyata // (6) Par.?
yad āhātyāyupātram ity ati hy etad anyāni pātrāṇi yad droṇakalaśo devapātraṃ droṇakalaśaḥ // (7) Par.?
devapātrī bhavati ya evaṃ veda // (8) Par.?
brāhmaṇaṃ pātre na mīmāṃseta yaṃ brāhmaṇam iva manyate pra devapātram āpnoti na manuṣyapātrāc chidyate // (9) Par.?
vāg vai devebhyo 'pakrāmat sāpaḥ prāviśat tāṃ devāḥ punar ayācaṃs tā abruvan yat punar dadyāma kiṃ nas tataḥ syād iti yat kāmayadhva ity abruvaṃs tā abruvan yad evāsmāsu manuṣyā apūtaṃ praveśayāṃs tenāsaṃsṛṣṭā asāmeti // (10) Par.?
śuddhā asmā āpaḥ pūtā bhavanti ya evaṃ veda // (11) Par.?
sā punarttātyakrāmat sā vanaspatīn prāviśat tān devāḥ punar ayācaṃs tāṃ na punar adadus tān aśapan svena vaḥ kiṣkuṇā vajreṇa vṛścān iti tasmād vanaspatīn svena kiṣkuṇā vajreṇa vṛścanti devaśaptā hi // (12) Par.?
tāṃ vanaspatayaś caturdhā vācaṃ vinyadadhur dundubhau vīṇāyām akṣe tūṇave tasmād eṣā vadiṣṭhaiṣā valgutamā vāg yā vanaspatīnāṃ devānāṃ hy eṣā vāg āsīt // (13) Par.?
adho 'dho 'kṣaṃ droṇakalaśaṃ prohanti tasyā vāco 'varuddhyā uparyupary akṣaṃ pavitraṃ prayacchanty ubhayata eva vācaṃ parigṛhṇanti // (14) Par.?
yasya kāmayetāsuryam asya yajñaṃ kuryāṃ vācaṃ vṛñjīyeti droṇakalaśaṃ prohan bāhubhyām akṣam upaspṛśed asuryam asya yajñaṃ karoti vācaṃ vṛṅkte yo 'sya priyaḥ syād anupaspṛśann akṣaṃ prohet prāṇā vai droṇakalaśaḥ prāṇān evāsya kalpayati // (15) Par.?
yan nv ity āhur vācānyān ṛtvijo vṛṇate kasmād udgātāro 'vṛtā ārtvijyaṃ kurvantīti // (16) Par.?
yad droṇakalaśam upasīdanti tenodgātāro vṛtāḥ // (17) Par.?
prājāpatyā vā udgātāraḥ prājāpatyo droṇakalaśo droṇakalaśa evainām ārtvijyāya vṛṇīte // (18) Par.?
prāñca upasīdanti prāñco yajñasyāgre karavāmeti // (19) Par.?
anabhijitā vā eṣodgātṝṇāṃ dig yat prācī yad droṇakalaśaṃ prāñcaṃ prohanti diśo 'bhijityai // (20) Par.?
yannvityāhur antarāśvaḥ prāsevau yujyate 'ntarā śamye anaḍvān ka udgātṝṇāṃ yoga iti yad droṇakalaśam upasīdanti sa eṣāṃ yogas tasmād yuktair evopasadyaṃ na hy ayukto vahati // (21) Par.?
Duration=0.054610013961792 secs.