Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): midday sacrifice, mādhyandina, mādhyaṃdinasavana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13039
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
etāvatā vāva mādhyandinaṃ savanaṃ pupuve // (1) Par.?
tribhiś ca chandobhiḥ pañcabhiś ca sāmabhiḥ // (2) Par.?
yan mādhyandinena pavamānena stuvanti mādhyandinam eva tat savanaṃ pāvayanti // (3) Par.?
etāvanti vāva sarvāṇi sāmāni yāvanti mādhyandine pavamāne // (4) Par.?
gāyatraṃ nidhanavad anidhanam aiḍam // (5) Par.?
yan mādhyandinena pavamānena stuvanti sarvair eva tat sāmabhiḥ stuvanti // (6) Par.?
ātmā vai yajñasya pavamāno mukhaṃ gāyatrī prāṇo gāyatraṃ yad gāyatryāṃ gāyatreṇa stuvanti mukhata eva tat prāṇān dadhati // (7) Par.?
prāṇāpānā vā etāni chandāṃsi prāṇo gāyatrī vyāno bṛhaty apānas triṣṭub yad etaiś chandobhiḥ stuvanti prāṇāpānānām avicchedāya // (8) Par.?
ime vai lokā etāni chandāṃsy ayam eva gāyatry ayaṃ madhyamo bṛhaty asāv uttamas triṣṭub yad etaiś chandobhiḥ saṃhitaiḥ stuvanty eṣāṃ lokānām avicchedāya // (9) Par.?
yad anyac chando 'ntarā vyaveyād imāṃl lokān vicchindyāt // (10) Par.?
gāyatreṇa stutvā nidhanavatā stuvantīyaṃ vai gāyatry asyām eva tad āyatanaṃ kriyate // (11) Par.?
yad anidhanenāgre stuyur anāyatano yajamānaḥ syāt // (12) Par.?
nidhanavatā stuvanti vīryaṃ vai gāyatrī vīryaṃ nidhanaṃ vīryeṇaiva tad vīryaṃ samardhayati // (13) Par.?
aiḍena bṛhatīm ārabhante // (14) Par.?
paśavo vā iḍā paśavo bṛhatī paśuṣv eva tat paśūn dadhāti // (15) Par.?
bṛhatyāṃ bhūyiṣṭhāni sāmāni bhavanti // (16) Par.?
tatrāpi triṇidhanam // (17) Par.?
abaliṣṭha iva vā ayaṃ madhyamo lokas tasyaiva tad āyatanaṃ kriyate // (18) Par.?
triṇidhanaṃ bhavati trīṇi savanānāṃ chidrāṇi tāni tenāpidhīyante // (19) Par.?
triṇidhanaṃ bhavati traya ime lokā eṣv eva lokeṣu pratitiṣṭhati // (20) Par.?
triṇidhanaṃ bhavaty etena vai mādhyandinaṃ savanaṃ pratiṣṭhitaṃ yat triṇidhanaṃ yat triṇidhanaṃ na syād apratiṣṭhitaṃ mādhyandinaṃ savanaṃ syāt // (21) Par.?
dvyakṣarāṇi nidhanāni bhavanti dvipād yajamāno yajamānam eva yajñe paśuṣu pratiṣṭhāpayati // (22) Par.?
anidhanam antato bhavati svargasya lokasyānatipādāya // (23) Par.?
yan nidhanavat syād yajamānaṃ svargāl lokān nirhanyāt // (24) Par.?
svāraṃ bhavati // (25) Par.?
svareṇa vai devebhyo 'ntato 'nnādyaṃ pradīyate svareṇaiva tad devebhyo 'ntato 'nnādyaṃ prayacchati // (26) Par.?
gāyatraṃ purastād bhavati svāram antataḥ // (27) Par.?
prāṇo vai gāyatraṃ prāṇaḥ svaraḥ prāṇān eva tad ubhayato dadhāti tasmād ubhayataḥprāṇāḥ paśavaḥ // (28) Par.?
yad gāyatraṃ purastād bhavati svāram antataḥ prāṇair eva praity apāne pratitiṣṭhati // (29) Par.?
Duration=0.058281898498535 secs.