Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): vāmadevya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13061
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pitā vai vāmadevyaṃ putrāḥ pṛṣṭhāni // (1) Par.?
etasmād vā etāni yoner asṛjyanta // (2) Par.?
tasmāt pṛṣṭhānāṃ stotraṃ vāmadevyenānuṣṭuvanti śāntyai // (3) Par.?
yaddhi putro 'śāntaṃ carati pitā tacchamayati // (4) Par.?
ayaṃ vai loko madhyamo vāmadevyam etasmād vā imau lokau viṣvañcāv asṛjyetāṃ bṛhac ca rathantaraṃ ca // (5) Par.?
yad rathantareṇa stuvanti ye rathantarāḥ paśavo 'ntarīkṣaṃ ta upaśrayanti yad bṛhatā stuvanti ye bārhatāḥ paśavo 'ntarīkṣaṃ ta upaśrayanti te vāmadevyasya stotreṇāvaruddhāḥ // (6) Par.?
dhruva āsīno vāmadevyenodgāyet paśūnām upavṛttyai // (7) Par.?
upainaṃ paśava āvartante ya evaṃ veda // (8) Par.?
antarikṣaṃ vai vāmadevyam adhūnvatevodgeyam adhūtam ivāntarikṣaṃ paśavo vai vāmadevyam ahiṃsatevodgeyaṃ paśūnām ahiṃsāyai // (9) Par.?
katham iva vāmadevyaṃ geyam ity āhuḥ // (10) Par.?
yathāṅkulī putrān saṃdaśyāsaṃbhindantī harati yathā vāto 'psu śanair vāti // (11) Par.?
svadhūr vāmadevyaṃ geyam // (12) Par.?
yo vai svadhūr vāmadevyaṃ gāyati svadhūr bhavati // (13) Par.?
yāty asyānyo niyānena nānyasya niyānena yāti // (14) Par.?
na bṛhato na rathantarasyānurūpaṃ geyaṃ svenaivāyatanena geyam āyatanavān bhavati // (15) Par.?
devā vai paśūn vyabhajanta te rudram antarāyaṃs tān vāmadevyasya stotra upekṣate // (16) Par.?
aniruktaṃ geyam // (17) Par.?
yan nirāha rudrāya paśūn apidadhāti rudras tāṃ samāṃ paśūn ghātuko bhavati // (18) Par.?
revatīṣu vāmadevyena paśukāmaḥ stuvīta // (19) Par.?
āpo vai revatyaḥ paśavo vāmadevyam adbhya evāsmai paśūn prajanayati // (20) Par.?
anavarttiḥ paśuto bhavati prajā svasya mīliteva bhavati // (21) Par.?
kavatībhyo hy eti prajāpateḥ // (22) Par.?
Duration=0.051886081695557 secs.