Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): sāman

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13082
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
uṣṇikkakubhāv ete bhavataḥ // (1) Par.?
uṣṇikkakubbhyāṃ vā indro vṛtrāya vajraṃ prāharat kakubhi parākramatoṣṇihā prāharat tasmāt kakubho madhyamaṃ padaṃ bhūyiṣṭhākṣaraṃ parākramaṇaṃ hi tad abhisamauhat tasmād uṣṇiha uttamaṃ padaṃ bhūyiṣṭhākṣaraṃ puro gurur iva hi vajraḥ // (2) Par.?
vajraṃ bhrātṛvyāya praharati ya evaṃ veda // (3) Par.?
nāsike vā ete yajñasya yad uṣṇikkakubhau tasmāt samānaṃ chandaḥ satī nānā yajñaṃ vahatas tasmāt samānāyā nāsikāyāḥ satyā nānā prāṇāv uccarataḥ // (4) Par.?
prāṇā vā uṣṇikkakubhau tasmāt tābhyāṃ na vaṣaṭkurvanti yad vaṣaṭkuryuḥ prāṇān agnau pradadhyuḥ // (5) Par.?
tāsu saphaṃ vipham iva vai tṛtīyasavanaṃ tṛtīyasavanasya saphatvāyāthaitat pauṣkalam etena vai prajāpatiḥ puṣkalān paśūn asṛjata teṣu rūpam adadhād yad etat sāma bhavati paśuṣv eva rūpaṃ dadhāti // (6) Par.?
purojitī vo andhasa iti padyā cākṣaryā ca virājau bhavataḥ padyayā vai devāḥ svargaṃ lokam āyann akṣaryayā ṛṣayo nu prājānan yad ete padyā cākṣaryā ca virājau bhavataḥ svargasya lokasya prajñātyai // (7) Par.?
tāsu śyāvāśvam // (8) Par.?
śyāvāśvam ārvanānasaṃ sattram āsīnaṃ dhanvodavahan sa etat sāmāpaśyat tena vṛṣṭim asṛjata tato vai sa pratyatiṣṭhat tato gātum avindata gātuvid vā etat sāma // (9) Par.?
vindate gātuṃ pratitiṣṭhaty etena tuṣṭuvānaḥ // (10) Par.?
indras tṛtīyasavanād bībhatsamāna udakrāmat taṃ devāḥ śyāvāśvenaihāyi ehiyety anvāhvayan sa upāvartata yad etat sāma bhavati tṛtīyasavanasya sendratvāya // (11) Par.?
athaitad āndhīgavam andhīgur vā etat paśukāmaḥ sāmāpaśyat tena sahasraṃ paśūn asṛjata yad etat sāma bhavati paśūnāṃ puṣṭyai madhye nidhanam aiḍaṃ bhavaty etena vai tṛtīyasavanaṃ pratiṣṭhitaṃ yan madhye nidhanam aiḍaṃ na syād apratiṣṭhitaṃ tṛtīyasavanaṃ syāt // (12) Par.?
daśākṣaraṃ madhyato nidhanam upayanti daśākṣarā virāḍ virājy eva pratitiṣṭhati // (13) Par.?
abhi priyāṇi pavata iti kāvaṃ prājāpatyaṃ sāma // (14) Par.?
prajā vai priyāṇi paśavaḥ priyāṇi prajāyām eva paśuṣu pratitiṣṭhati // (15) Par.?
raśmī vā etau yajñasya yad auśanakāve devakośo vā eṣa yajñam abhisamubjito yad ete antato bhavato yajñasyāriṣṭyai // (16) Par.?
Duration=0.039211988449097 secs.