Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9587
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāsmin prāṇa ekaikadhā bhavati // (1) Par.?
tad enaṃ vāk sarvair nāmabhiḥ sahāpyeti // (2) Par.?
cakṣuḥ sarvai rūpaiḥ sahāpyeti // (3) Par.?
śrotraṃ sarvaiḥ śabdaiḥ sahāpyeti // (4) Par.?
manaḥ sarvair dhyātaiḥ sahāpyeti // (5) Par.?
sa yadā pratibudhyate yathāgner jvalataḥ sarvā diśo visphuliṅgā vipratiṣṭheran evam evaitasmād ātmanaḥ prāṇā yathāyatanaṃ vipratiṣṭhante prāṇebhyo devāḥ devebhyo lokāḥ // (6) Par.?
sa eṣa prāṇa eva prajñātmedaṃ śarīram ātmānam anupraviṣṭa ā lomabhya ā nakhebhyaḥ // (7) Par.?
tad yathā kṣuraḥ kṣuradhāne vopahito viśvaṃbharo vā viśvaṃbharakulāya evam evaiṣa prajñātmedaṃ śarīram ātmānam anupraviṣṭa ā lomabhya ā nakhebhyaḥ // (8) Par.?
tam etam ātmānam eta ātmāno 'nvavasyante yathā śreṣṭhinaṃ svāḥ // (9) Par.?
tad yathā śreṣṭhī svair bhuṅkte yathā vā svāḥ śreṣṭhinaṃ bhuñjanti // (10) Par.?
evam evaiṣa prajñātmaitair ātmabhir bhuṅkte // (11) Par.?
evam evaita ātmāna etam ātmānaṃ bhuñjanti // (12) Par.?
sa yāvaddha vā indra etam ātmānaṃ na vijajñe tāvad enam asurā abhibabhūvuḥ // (13) Par.?
sa yadā vijajñe 'tha hatvāsurān vijitya sarveṣāṃ ca devānāṃ śraiṣṭhyaṃ svārājyam ādhipatyaṃ paryait // (14) Par.?
tatho evaivaṃ vidvān sarvān pāpmano 'pahanti sarveṣāṃ ca bhūtānām śraiṣṭhyaṃ svārājyam ādhipatyaṃ paryeti // (15) Par.?
ya evaṃ veda ya evaṃ veda // (16) Par.?
Duration=0.15428900718689 secs.