UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 9587
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
athāsmin prāṇa ekaikadhā bhavati // (1)
Par.?
tad enaṃ vāk sarvair nāmabhiḥ sahāpyeti // (2)
Par.?
cakṣuḥ sarvai rūpaiḥ sahāpyeti // (3)
Par.?
śrotraṃ sarvaiḥ śabdaiḥ sahāpyeti // (4)
Par.?
manaḥ sarvair dhyātaiḥ sahāpyeti // (5)
Par.?
sa
yadā pratibudhyate yathāgner jvalataḥ sarvā diśo visphuliṅgā vipratiṣṭheran evam evaitasmād ātmanaḥ prāṇā yathāyatanaṃ vipratiṣṭhante prāṇebhyo devāḥ devebhyo lokāḥ // (6)
Par.?
sa eṣa prāṇa eva prajñātmedaṃ śarīram
ātmānam anupraviṣṭa ā lomabhya ā nakhebhyaḥ // (7)
Par.?
tad yathā kṣuraḥ kṣuradhāne vopahito viśvaṃbharo vā
viśvaṃbharakulāya evam evaiṣa prajñātmedaṃ śarīram ātmānam anupraviṣṭa ā lomabhya ā nakhebhyaḥ // (8)
Par.?
tam etam ātmānam eta ātmāno 'nvavasyante yathā śreṣṭhinaṃ svāḥ // (9)
Par.?
tad
yathā śreṣṭhī svair bhuṅkte yathā vā svāḥ śreṣṭhinaṃ bhuñjanti // (10)
Par.?
evam evaiṣa prajñātmaitair ātmabhir bhuṅkte // (11)
Par.?
evam evaita ātmāna etam ātmānaṃ bhuñjanti // (12) Par.?
sa yāvaddha vā indra etam ātmānaṃ na vijajñe tāvad enam asurā abhibabhūvuḥ // (13)
Par.?
sa yadā vijajñe 'tha hatvāsurān vijitya sarveṣāṃ ca devānāṃ śraiṣṭhyaṃ svārājyam ādhipatyaṃ paryait // (14)
Par.?
tatho evaivaṃ vidvān sarvān pāpmano
'pahanti sarveṣāṃ ca bhūtānām śraiṣṭhyaṃ
svārājyam ādhipatyaṃ paryeti // (15)
Par.?
ya evaṃ veda ya evaṃ veda // (16)
Par.?
Duration=0.15428900718689 secs.