Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): uktha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13101
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
gāyatrīṣu brahmavarcasakāmāyokthāni praṇayeyur gāyatryāṃ brahmasāmānuṣṭubhy acchāvākasāma saiṣā gāyatrī saṃpadyate // (1) Par.?
tejo brahmavarcasaṃ gāyatrī teja eva brahmavarcasam avarunddhe // (2) Par.?
gāyatrīṣu paśukāmāyokthāni praṇayeyur uṣṇihi brahmasāmānuṣṭubhy acchāvākasāma saiṣoṣṇik saṃpadyate // (3) Par.?
paśavo vā uṣṇik paśūn evāvarunddhe // (4) Par.?
gāyatrīṣu puruṣakāmāyokthāni praṇayeyuḥ kakubhi brahmasāmānuṣṭubhy acchāvākasāma saiṣā kakup saṃpadyate // (5) Par.?
puruṣo vai kakup puruṣān evāvarunddhe // (6) Par.?
virāṭsv annādyakāmāyokthāni praṇayeyur uṣṇihi brahmasāmānuṣṭubhy acchāvākasāma saiṣā virāṭ saṃpadyate // (7) Par.?
annaṃ virāḍ annādyam evāvarunddhe // (8) Par.?
akṣarapaṅktiṣu jyaiṣṭhyakāmāyokthāni praṇayeyur uṣṇihi brahmasāmānuṣṭubhy acchāvākasāma saiṣānuṣṭup saṃpadyate // (9) Par.?
jyaiṣṭhyaṃ vā anuṣṭub jyaiṣṭhyam evāvarunddhe // (10) Par.?
Duration=0.018758058547974 secs.