Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): sāman

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13111
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pāntam ā vo andhasa iti vaitahavyam anyakṣetraṃ vā ete prayanti ye rātrim upayanti yad okonidhanaṃ rātrer mukhe bhavaty okaso 'pracyāvāya // (1) Par.?
pra va indrāya mādanam iti gaurīvitam // (2) Par.?
brahma yad devā vyakurvata tato yad atyaricyata tad gaurīvitam abhavat // (3) Par.?
atiriktaṃ gaurīvitam atiriktam etat stotraṃ yad rātrir atirikta evātiriktaṃ dadhāti // (4) Par.?
vayam u tvā tad id arthā iti kāṇvam // (5) Par.?
etena vai kaṇva indrasya sāṃvidyam agacchad indrasyaivaitena sāṃvidyaṃ gacchati // (6) Par.?
indrāya madvane sutam iti śrautakakṣaṃ kṣatrasāma pra kṣatram evaitena bhavati // (7) Par.?
ayaṃ ta indra soma iti daivodāsam // (8) Par.?
agniṣṭomena vai devā imaṃ lokam abhyajayann antarikṣam ukthenātirātreṇāmuṃ ta imaṃ lokaṃ punar abhyakāmayanta ta ihety asmiṃl loke pratyatiṣṭhan yad etat sāma bhavati pratiṣṭhityai // (9) Par.?
ūrdhvasadmanam api śarvarīṣu prohanti // (10) Par.?
asurā vā eṣu lokeṣv āsaṃs tān devā ūrdhvasadmanenaibhyo lokebhyaḥ prāṇudanta // (11) Par.?
tad ya evaṃ vedaibhyo lokebhyo bhrātṛvyaṃ praṇudya sva āyatane sattram āste // (12) Par.?
ā tū na indra kṣumantam ity ākūpāram // (13) Par.?
akūpārāṅgirasyāsīt tasyā yathā godhāyās tvag eva tvag āsīt tām etena triḥsāmnendraḥ pūtvā sūryatvacasam akarot tad vāva sā tarhy akāmayata yatkāmā etena sāmnā stuvate sa ebhyaḥ kāmaḥ samṛdhyate // (14) Par.?
abhi tvā vṛṣabhā sutaṃ ity ārṣabhaṃ kṣatrasāma kṣatram evaitena bhavati // (15) Par.?
idaṃ vaso sutam andha iti gāram etena vai gara indram aprīṇāt prīta evāsyaitenendro bhavati // (16) Par.?
idaṃ hy anv ojaseti mādhucchandasaṃ prajāpater vā eṣā tanūr ayātayāmnī prayujyate // (17) Par.?
ā tv etā niṣīdateti daivātitham // (18) Par.?
devātithiḥ saputro 'śanāyaṃś carann araṇya urvārūṇy avindat tāny etena sāmnopāsīdat tā asmai gāvaḥ pṛśnayo bhūtvodatiṣṭhan yad etat sāma bhavati paśūnāṃ puṣṭyai // (19) Par.?
yoge yoge tavastaram iti saumedhaṃ rātriṣāma rātrer eva samṛddhyai // (20) Par.?
indra suteṣu someṣv iti kautsam // (21) Par.?
kutsaś ca luśaś cendraṃ vyahvayetāṃ sa indraḥ kutsam upāvartata taṃ śatena vārdhrībhir āṇḍayor abadhnāt taṃ luśo 'bhyavadat pramucyasva pari kutsād ihāgahi kim u tvāvān āṇḍayor baddha āsātā iti tāḥ saṃchidya prādravat sa etat kutsaḥ sāmāpaśyat tenainam anvavadat sa upāvartata // (22) Par.?
yad etat sāma bhavati sendratvāya // (23) Par.?
Duration=0.064285039901733 secs.