Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): penance, prāyaścitta, prāyaścitta

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13131
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yadi prātassavanāt somo 'tiricyeta asti somo ayaṃ suta iti marutvatīṣu gāyatreṣu stuyuḥ // (1) Par.?
mādhyandinaṃ vā eṣa savanaṃ nikāmayamāno 'bhyatiricyate yaḥ prātassavanād atiricyate tasmān marutvatīṣu stuvanti marutvaddhi mādhyandinaṃ savanaṃ tasmād u gāyatrīṣu gāyatraṃ hi prātassavanam // (2) Par.?
yasmāt stomād atiricyate sa eva stomaḥ kāryaḥ salomatvāya // (3) Par.?
aindrāvaiṣṇavaṃ hotānuśaṃsati // (4) Par.?
vīryaṃ vā indro yajño viṣṇur vīrya eva yajñe pratitiṣṭhati // (5) Par.?
yadi mādhyandināt savanād atiricyeta baṇ mahāṁ asi sūryety ādityavatīṣu gaurīvitena stuyuḥ // (6) Par.?
tṛtīyasavanaṃ vā eṣa nikāmayamāno 'bhyatiricyate yo mādhyandināt savanād atiricyate tasmād ādityavatīṣu stuvanty ādityaṃ hi tṛtīyasavanaṃ tasmād u bṛhatīṣu bārhataṃ hi mādhyandinaṃ savanam // (7) Par.?
yasmāt stomād atiricyeta sa eva stomaḥ kāryaḥ salomatvāyaindrāvaiṣṇavaṃ hotānuśaṃsati vīryaṃ vā indro yajño viṣṇur vīrya eva yajñe pratitiṣṭhati // (8) Par.?
yadi tṛtīyasavanād atiricyeta viṣṇoḥ śipiviṣṭavatīṣu gaurīvitena stuyuḥ // (9) Par.?
yajño vai viṣṇuḥ śipiviṣṭo yajña eva viṣṇau pratitiṣṭhaty atiriktaṃ gaurīvitam atirikta evātiriktaṃ dadhāti // (10) Par.?
etad anyat kuryur ukthāni praṇayeyur ukthāni vā eṣa nikāmayamāno 'bhyatiricyate yo 'gniṣṭomād atiricyate ya ukthyebhyo 'tiricyetātirātraḥ kāryo rātriṃ vā eṣa nikāmayamāno 'bhyatiricyate ya ukthyebhyo 'tiricyate yadi rātrer atiricyeta viṣṇoḥ śipiviṣṭavatīṣu bṛhatā stuyur eṣa tu vā atiricyata ity āhur yo rātrer atiricyata iti // (11) Par.?
amuṃ vā eṣa lokaṃ nikāmayamāno 'bhyatiricyate yo rātrer atiricyate bṛhatā stuvanti bṛhad amuṃ lokam āptum arhati tam evāpnoti // (12) Par.?
Duration=0.045485019683838 secs.