Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): dīkṣā, twelve-day Soma rite, dvādaśāha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13191
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prajāpatir akāmayata bahu syāṃ prajāyeyeti sa ātmann ṛtvam apaśyat tata ṛtvijo 'sṛjata yad ṛtvād asṛjata tad ṛtvijām ṛtviktvaṃ tair etaṃ dvādaśāham upāsīdat so 'rādhnot // (1) Par.?
pitā no 'rātsīd iti māsā upāsīdaṃs te dīkṣayaivārādhnuvann upasatsu trayodaśam adīkṣayan so 'nuvyam abhavat tasmād upasatsu didīkṣāṇo 'nuvyaṃ bhavaty eva ca hi trayodaśaṃ māsaṃ cakṣate naiva ca // (2) Par.?
eko dīkṣetaiko hi prajāpatir arādhnod dvādaśa dīkṣeran dvādaśa hi māsā arādhnuvaṃś caturviṃśatir dīkṣeraṃś caturviṃśatir hy ardhamāsā arādhnuvan // (3) Par.?
yadi pañcaviṃśo dīkṣeteme pañceme pañceme pañceme pañceme catvāro 'sāv eka iti nirdiśeyur yasmā arāddhikāmāḥ syus tam evārāddhir anveti sarva itare rādhnuvanti // (4) Par.?
yo vai devānāṃ gṛhapatiṃ vedāśnute gārhapataṃ pra gārhapatam āpnoti // (5) Par.?
saṃvatsaro vai devānāṃ gṛhapatiḥ sa eva prajāpatis tasya māsā eva saha dīkṣiṇaḥ // (6) Par.?
vindate saha dīkṣiṇo 'śnute gārhapatyaṃ pra gārhapatyaṃ āpnoti ya evaṃ veda // (7) Par.?
yo vai chandasāṃ svarājaṃ vedāśnute svārājyaṃ pra svārājyaṃ āpnoti bṛhatī vāva chandasāṃ svarāḍ aśnute svārājyaṃ pra svārājyaṃ āpnoti ya evaṃ veda // (8) Par.?
tām etām annādyāya vyāvṛjyāsate yad etaṃ dvādaśāhaṃ dvādaśa dīkṣā dvādaśopasado dvādaśa prasutaḥ ṣaṭtriṃśad etā rātrayo bhavanti ṣaṭtriṃśadakṣarā bṛhatī // (9) Par.?
jāyate vāva dīkṣayā punīta upasadbhir devalokam eva sutyayāpyeti // (10) Par.?
etāvad vāva saṃvatsara indriyaṃ vīryaṃ yad etā rātrayo dvādaśa paurṇamāsyo dvādaśaikāṣṭakā dvādaśāmāvāsyā yāvad eva saṃvatsara indriyaṃ vīryaṃ tad etenāptvāvarunddhe dvādaśāhena // (11) Par.?
triṃśadakṣarā vā eṣā virāḍ ṣaḍ ṛtava ṛtuṣv eva virājā pratitiṣṭhaty ṛtubhir virāji // (12) Par.?
dvātriṃśadakṣarā vā eṣānuṣṭub vāg anuṣṭup catuṣpādaḥ paśavo vācā paśūn dādhāra tasmād vācā siddhā vācāhūtā āyanti tasmād u nāma jānate // (13) Par.?
Duration=0.025427103042603 secs.