Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 9504
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
eṣāṃ vai bhūtānāṃ pṛthivī rasaḥ / (1.1) Par.?
pṛthivyā āpaḥ / (1.2) Par.?
apām oṣadhayaḥ / (1.3) Par.?
oṣadhīnāṃ puṣpāṇi / (1.4) Par.?
puṣpāṇāṃ phalāni / (1.5) Par.?
phalānāṃ puruṣaḥ / (1.6) Par.?
puruṣasya retaḥ // (1.7) Par.?
sa ha prajāpatir īkṣāṃcakre hantāsmai pratiṣṭhāṃ kalpayānīti sa striyaṃ sasṛje / (2.1) Par.?
tāṃ sṛṣṭvādha upāsta / (2.2) Par.?
tasmāt striyam adha upāsīta / (2.3) Par.?
sa etaṃ prāñcaṃ grāvāṇam ātmana eva samudapārayat / (2.4) Par.?
tenainām abhyasṛjata // (2.5) Par.?
tasyā vedir upasthaḥ / (3.1) Par.?
lomāni barhiś carmādhiṣavaṇe samiddho madhyatas tau muṣkau / (3.2) Par.?
sa yāvān ha vai vājapeyena yajamānasya loko bhavati tāvān asya loko bhavati / (3.3) Par.?
ya evaṃ vidvān adhopahāsaṃ caraty āsāṃ strīṇāṃ sukṛtaṃ vṛṅkte / (3.4) Par.?
atha ya idam avidvān adhopahāsaṃ caraty āsya striyaḥ sukṛtaṃ vṛñjate // (3.5) Par.?
etaddha sma vai tad vidvān uddālaka āruṇir āha / (4.1) Par.?
etaddha sma vai tad vidvān nāko maudgalya āha / (4.2) Par.?
etaddha sma vai tad vidvān kumārahārita āha bahavo maryā brāhmaṇāyanā nirindriyā visukṛto 'smāllokāt prayanti ya idam avidvāṃso 'dhopahāsaṃ carantīti / (4.3) Par.?
bahu vā idaṃ suptasya vā jāgrato vā retaḥ skandati // (4.4) Par.?
tad abhimṛśed anu vā mantrayeta yan me 'dya retaḥ pṛthivīm askāntsīd yad oṣadhīr apy asarad yad apaḥ / (5.1) Par.?
idam ahaṃ tad reta ādade / (5.2) Par.?
punar mām aitu indriyaṃ punas tejaḥ punar bhagaḥ / (5.3) Par.?
punar agnir dhiṣṇyā yathāsthānaṃ kalpantām / (5.4) Par.?
ityanāmikāṅguṣṭhābhyām ādāyāntareṇa stanau vā bhruvau vā nimṛjyāt // (5.5) Par.?
atha yady udaka ātmānaṃ paśyet tad abhimantrayeta mayi teja indriyaṃ yaśo draviṇaṃ sukṛtam iti / (6.1) Par.?
śrīr ha vā eṣā strīṇāṃ yan malodvāsāḥ / (6.2) Par.?
tasmān malodvāsasaṃ yaśasvinīm abhikramyopamantrayeta // (6.3) Par.?
sā ced asmai na dadyāt kāmam enām avakrīṇīyāt / (7.1) Par.?
sā ced asmai naiva dadyāt kāmam enāṃ yaṣṭyā vā pāṇinā vopahatyātikrāmet / (7.2) Par.?
indriyena te yaśasā yaśa ādada iti / (7.3) Par.?
ayaśā eva bhavati // (7.4) Par.?
sā ced asmai dadyād indriyeṇa te yaśasā yaśa ādadhāmīti / (8.1) Par.?
yaśasvināveva bhavataḥ // (8.2) Par.?
sa yām icchet kāmayeta meti tasyām arthaṃ niṣṭhāya mukhena mukhaṃ saṃdhāyopastham asyā abhimṛśya japet / (9.1) Par.?
aṅgād aṅgāt sambhavasi hṛdayād adhijāyase / (9.2) Par.?
sa tvam aṅgakaṣāyo 'si digdhaviddhām iva mādayemām amūṃ mayīti // (9.3) Par.?
atha yām icchen na garbhaṃ dadhīteti tasyām arthaṃ niṣṭhāya mukhena mukhaṃ saṃdhāyābhiprāṇyāpānyāt / (10.1) Par.?
indriyeṇa te retasā reta ādada iti / (10.2) Par.?
aretā eva bhavati // (10.3) Par.?
atha yām icched dadhīteti tasyām arthaṃ niṣṭhāya mukhena mukhaṃ saṃdhāyāpānyābhiprāṇyāt / (11.1) Par.?
indriyeṇa te retasā reta ādadhāmīti / (11.2) Par.?
garbhiṇy eva bhavati // (11.3) Par.?
atha yasya jāyāyai jāraḥ syāt taṃ ced dviṣyād āmapātre 'gnim upasamādhāya pratilomaṃ śarabarhiḥ stīrtvā tasminn etāḥ śarabhṛṣṭīḥ pratilomāḥ sarpiṣāktā juhuyāt / (12.1) Par.?
mama samiddhe 'hauṣīḥ / (12.2) Par.?
prāṇāpānau ta ādade 'sāviti / (12.3) Par.?
mama samiddhe 'hauṣīḥ / (12.4) Par.?
putrapaśūṃs ta ādade 'sāviti / (12.5) Par.?
mama samiddhe 'hauṣīḥ / (12.6) Par.?
iṣṭāsukṛte ta ādade 'sāviti / (12.7) Par.?
mama samiddhe 'hauṣīḥ / (12.8) Par.?
āśāparākāśau ta ādade 'sāviti / (12.9) Par.?
sa vā eṣa nirindriyo visukṛto 'smāllokāt praiti yam evaṃvid brāhmaṇaḥ śapati / (12.10) Par.?
tasmād evaṃvicchrotriyasya dāreṇa nopahāsam icchet / (12.11) Par.?
uta hy evaṃvit paro bhavati // (12.12) Par.?
atha yasya jāyām ārtavaṃ vindet tryahaṃ kaṃse na pibet / (13.1) Par.?
ahatavāsāḥ / (13.2) Par.?
naināṃ vṛṣalo na vṛṣaly upahanyāt / (13.3) Par.?
trirātrānta āplutya vrīhīn avaghātayet // (13.4) Par.?
sa ya icchet putro me śuklo jāyeta vedam anubruvīta sarvam āyur iyād iti kṣīraudanaṃ pācayitvā sarpiṣmantam aśnīyātām / (14.1) Par.?
īśvarau janayitavai // (14.2) Par.?
atha ya icchet putro me kapilaḥ piṅgalo jāyeta dvau vedāvanubruvīta sarvam āyur iyād iti dadhyodanaṃ pācayitvā sarpiṣmantam aśnīyātām / (15.1) Par.?
īśvarau janayitavai // (15.2) Par.?
atha ya icchet putro me śyāmo lohitākṣo jāyeta trīn vedān anubruvīta sarvam āyur iyād iti udaudanaṃ pācayitvā sarpiṣmantam aśnīyātām / (16.1) Par.?
īśvarau janayitavai // (16.2) Par.?
atha ya icched duhitā me paṇḍitā jāyeta sarvam āyur iyād iti tilaudanaṃ pācayitvā sarpiṣmantam aśnīyātām / (17.1) Par.?
īśvarau janayitavai // (17.2) Par.?
atha ya icchet putro me paṇḍito vigītaḥ samitiṃgamaḥ śuśrūṣitāṃ vācaṃ bhāṣitā jāyeta sarvān vedān anubruvīta sarvam āyur iyād iti māṃsaudanaṃ pācayitvā sarpiṣmantam aśnīyātām / (18.1) Par.?
īśvarau janayitavai / (18.2) Par.?
aukṣeṇa vārṣabheṇa vā // (18.3) Par.?
athābhiprātar eva sthālīpākāvṛtājyaṃ ceṣṭitvā sthālīpākasyopaghātaṃ juhoty agnaye svāhānumataye svāhā devāya savitre satyaprasavāya svāheti / (19.1) Par.?
hutvoddhṛtya prāśnāti / (19.2) Par.?
prāśyetarasyāḥ prayacchati / (19.3) Par.?
prakṣālya pāṇī udapātraṃ pūrayitvā tenaināṃ trir abhyukṣati / (19.4) Par.?
uttiṣṭhāto viśvāvaso 'nyām iccha prapūrvyām / (19.5) Par.?
saṃ jāyāṃ patyā saheti // (19.6) Par.?
athainām abhipadyate / (20.1) Par.?
amo 'ham asmi sā tvam / (20.2) Par.?
sā tvam asy amo 'ham / (20.3) Par.?
sāmāham asmi ṛk tvam / (20.4) Par.?
dyaur ahaṃ pṛthivī tvam / (20.5) Par.?
tāv ehi saṃrabhāvahai saha reto dadhāvahai / (20.6) Par.?
puṃse putrāya vittaya iti // (20.7) Par.?
athāsyā ūrū vihāpayati vijihīthāṃ dyāvāpṛthivī iti / (21.1) Par.?
tasyām arthaṃ niṣṭhāya mukhena mukhaṃ saṃdhāya trir enām anulomām anumārṣṭi / (21.2) Par.?
viṣṇur yoniṃ kalpayatu tvaṣṭā rūpāṇi piṃśatu / (21.3) Par.?
āsiñcatu prajāpatir dhātā garbhaṃ dadhātu te / (21.4) Par.?
garbhaṃ dhehi sinīvāli garbhaṃ dhehi pṛthuṣṭuke / (21.5) Par.?
garbhaṃ te aśvinau devāv ādhattāṃ puṣkarasrajau // (21.6) Par.?
hiraṇmayī araṇī yābhyāṃ nirmanthatām aśvinau / (22.1) Par.?
taṃ te garbhaṃ havāmahe daśame māsi sūtaye / (22.2) Par.?
yathāgnigarbhā pṛthivī yathā dyaur indreṇa garbhiṇī / (22.3) Par.?
vāyur diśāṃ yathā garbha evaṃ garbhaṃ dadhāmi te 'sāviti // (22.4) Par.?
soṣyantīm adbhir abhyukṣati / (23.1) Par.?
yathā vāyuḥ puṣkariṇīṃ samiṅgayati sarvataḥ / (23.2) Par.?
evā te garbha ejatu sahāvaitu jarāyuṇā / (23.3) Par.?
indrasyāyaṃ vrajaḥ kṛtaḥ sārgalaḥ sapariśrayaḥ / (23.4) Par.?
tam indra nirjahi garbheṇa sāvarāṁ saheti // (23.5) Par.?
jāte 'gnim upasamādhāyāṅka ādhāya kaṃse pṛṣadājyaṃ saṃnīya pṛṣadājyasyopaghātaṃ juhoti / (24.1) Par.?
asminsahasraṃ puṣyāsam edhamānaḥ sve gṛhe / (24.2) Par.?
asyopasandyāṃ mā chaitsīt prajayā ca paśubhiś ca svāhā / (24.3) Par.?
mayi prāṇāṃs tvayi manasā juhomi svāhā / (24.4) Par.?
yat karmaṇātyarīricam yad vā nyūnam ihākaram / (24.5) Par.?
agniṣṭat sviṣṭakṛd vidvān sviṣṭaṃ suhutaṃ karotu naḥ svāheti // (24.6) Par.?
athāsya dakṣiṇaṃ karṇam abhinidhāya vāg vāg iti triḥ / (25.1) Par.?
atha dadhi madhu ghṛtaṃ saṃnīyānantarhitena jātarūpeṇa prāśayati / (25.2) Par.?
bhūs te dadhāmi bhuvas te dadhāmi svas te dadhāmi bhūr bhuvaḥ svaḥ sarvaṃ tvayi dadhāmīti // (25.3) Par.?
athāsya nāma karoti vedo 'sīti / (26.1) Par.?
tad asyaitad guhyam eva nāma bhavati // (26.2) Par.?
athainaṃ mātre pradāya stanaṃ prayacchati / (27.1) Par.?
yas te stanaḥ śaśayo yo mayobhūr yo ratnadhā vasuvid yaḥ sudatraḥ / (27.2) Par.?
yena viśvā puṣyasi vāryāṇi sarasvati tam iha dhātave kar iti // (27.3) Par.?
athāsya mātaram abhimantrayate / (28.1) Par.?
ilāsi maitrāvaruṇī vīre vīram ajījanat / (28.2) Par.?
sā tvaṃ vīravatī bhava yāsmān vīravato 'karad iti / (28.3) Par.?
taṃ vā etam āhuḥ atipitā batābhūḥ / (28.4) Par.?
atipitāmaho batābhūḥ / (28.5) Par.?
paramāṃ bata kāṣṭhāṃ prāpa śriyā yaśasā brahmavarcasena ya evaṃvido brāhmaṇasya putro jāyata iti // (28.6) Par.?
Duration=0.19349193572998 secs.