Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): twelve-day Soma rite, dvādaśāha, uktha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13312
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ehy ū ṣu bravāṇi ta ity ehivatyo bhavanti tṛtīyasyāhna upahavāya santatyai // (1) Par.?
apacchid iva vā etad yajñakāṇḍaṃ yad ukthāni yad eti salomatvāya // (2) Par.?
evā hy asi vīrayur iti samānaṃ vadantīdam ittham asad iti // (3) Par.?
indraṃ viśvā avīvṛdhann ity avardhanta hy etarhi yajamānam evaitayā vardhanti // (4) Par.?
sākamaśvaṃ bhavaty ukthānām abhijityā abhikrāntyai // (5) Par.?
etena hy agra ukthāny adhyajayann etenābhyakrāman // (6) Par.?
āmahīyavaṃ bhavati kᄆptiś cānnādyaṃ ca samānaṃ vadantīṣu kriyata idam ittham asad iti // (7) Par.?
kṣatraṃ vā etad ahar abhinirvadati yat pañcadaśaṃ yad gāyatrīṣu brahmasāma bhavati brahma caiva tat kṣatraṃ ca sayujī karoti brahmaiva kṣatrasya purastān nidadhati brahmaṇe kṣatraṃ ca viśaṃ cānuge karoti // (8) Par.?
brahma vai pūrvam ahaḥ kṣatraṃ dvitīyaṃ yad gāyatrīṣu brahmasāma bhavati brahma tad yaśasārdhayati brahma hi gāyatrī // (9) Par.?
tad u samānaṃ vadantīṣu kriyate samṛddhyai // (10) Par.?
āṣṭādaṃṣṭre bhavataḥ // (11) Par.?
aiyāhā iti vā indro vṛtram ahann aiyādohoveti nyagṛhṇād vārtraghne sāmanī vīryavatī // (12) Par.?
ojo evaitābhyāṃ vīryam avarunddhe // (13) Par.?
pañcadaśa eva stomo bhavaty ojasy eva tad vīrye pratitiṣṭhaty ojo vīryaṃ pañcadaśaḥ // (14) Par.?
Duration=0.03348183631897 secs.