Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): twelve-day Soma rite, dvādaśāha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13341
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tisro vāca udīrata iti tṛtīyasyāhno rūpaṃ tena tṛtīyam ahar ārabhante // (1) Par.?
udvad vā etat trivad ahar yat tṛtīyaṃ tad eva tad abhivadati // (2) Par.?
ā sotā pariṣiñcateti parivatyo bhavanti // (3) Par.?
anto vai tṛtīyam ahas tasyaitāḥ paryāptyai // (4) Par.?
sakhāya āniṣīdatety uddhatam iva vai tṛtīyam ahar yad āha niṣīdatety ahar evaitena pratiṣṭhāpayati // (5) Par.?
sutāso madhumattamā ity anuṣṭubhaḥ satyo jagatyo rūpeṇa jāgataṃ hy etad ahaḥ // (6) Par.?
pavitraṃ te vitataṃ brahmaṇaspata iti // (7) Par.?
vitatam iva vā idam antarikṣam antareme antarikṣadevatyam etad ahar yat tṛtīyaṃ tad eva tad abhivadati // (8) Par.?
gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam // (9) Par.?
pāṣṭhauhaṃ bhavati // (10) Par.?
paṣṭhavāḍvā etenāṅgirasaś caturthasyāhno vācaṃ vadantīm upāśṛṇot sa ho vāg iti nidhanam upait tad asyābhyuditaṃ tad ahar avasat // (11) Par.?
vācaḥ sāma bhavati // (12) Par.?
vāg vai dvādaśāho vācy eva tad vācā stuvate yajñasya prabhūtyai // (13) Par.?
niṣkirīyāḥ sattram āsata te tṛtīyam ahar na prājānaṃs tān etat sāma gāyamānān vāg upāplavat tena tṛtīyam ahaḥ prājānaṃs te 'bruvann iyaṃ vāva nas tṛtīyam ahar adīdṛśad iti tṛtīyasyaivaiṣāhno dṛṣṭiḥ // (14) Par.?
śauktaṃ bhavati // (15) Par.?
śuktir vā etenāṅgiraso 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāllokānna cyavate tuṣṭuvānaḥ // (16) Par.?
gaurīvitaṃ bhavati yad eva gaurīvitasya brāhmaṇam // (17) Par.?
tvāṣṭrīsāma bhavati // (18) Par.?
indraṃ vā akṣyāmayiṇaṃ bhūtāni nāsvāpayaṃs tam etena tvāṣṭryo 'svāpayaṃs tad vāva tās tarhy akāmayanta // (19) Par.?
kāmasani sāma tvāṣṭrīsāma kāmam evaitenāvarunddhe // (20) Par.?
indro vṛtrād bibhyad gāṃ prāviśat taṃ tvāṣṭryo 'bruvañ janayāmeti tam etaiḥ sāmabhir ajanayañ jāyāmahā iti vai sattram āsate jāyanta eva // (21) Par.?
ariṣṭaṃ bhavati // (22) Par.?
devāś ca vā asurāś cāspardhanta yaṃ devānām aghnan na sa samabhavad yam asurāṇāṃ saṃ so 'bhavat te devās tapo 'tapyanta ta etad ariṣṭam apaśyaṃs tato yaṃ devānām aghnat saṃ so 'bhavad yam asurāṇāṃ na sa samabhavad anenāriṣāmeti tad ariṣṭasyāriṣṭatvam ariṣṭyā evāriṣṭam antataḥ kriyate // (23) Par.?
trīḍaṃ bhavati trirātrasya dhṛtyai // (24) Par.?
dravantīm iḍām uttamām upayanti caturthasyāhnaḥ santatyai stomaḥ // (25) Par.?
Duration=0.063032865524292 secs.