Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): twelve-day Soma rite, dvādaśāha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13370
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pari priyā divaḥ kavir iti parivatyo bhavanty anto vai caturtham ahas tasyaitāḥ paryāptyai // (1) Par.?
tvaṃ hy aṅga daivyeti tvam iti bṛhato rūpaṃ bārhataṃ hy etad ahaḥ // (2) Par.?
somaḥ punāna ūrmiṇāvyavāraṃ vidhāvati agre vācaḥ pavamānaḥ kanikradad iti // (3) Par.?
agraṃ hy etarhi vāco 'gacchann agram evaitayā yajamānaṃ gamayanti // (4) Par.?
purojitī vo andhasa iti virājau vairājaṃ hy etad ahaḥ // (5) Par.?
somaḥ pavate janitā matīnām iti prātassavane ṣoḍaśinaṃ gṛhītaṃ taṃ tṛtīyasavane prajanayanti // (6) Par.?
triṣṭubhaḥ satyo jagatyo rūpeṇa tasmājjagatīnāṃ loke kriyante // (7) Par.?
gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam // (8) Par.?
aurṇāyavaṃ bhavati // (9) Par.?
aṅgiraso vai sattram āsata teṣām āptaḥ spṛtaḥ svargo loka āsīt panthānaṃ tu devayānaṃ na prājānaṃs teṣāṃ kalyāṇa āṅgiraso dhyāyam udavrajat sa ūrṇāyuṃ gandharvam apsarasāṃ madhye preṅkhayamāṇam upait sa iyām iti yāṃ yām abhyadiśat sainam akāmayata tam abhyavadat kalyāṇā3 ity āpto vai vaḥ spṛtaḥ svargo lokaḥ panthānaṃ tu devayānaṃ na prajānīthedaṃ sāma svargyaṃ tena stutvā svargaṃ lokam eṣy atha mā tu voco 'ham adarśam iti // (10) Par.?
sa ait kalyāṇaḥ so 'bravīd āpto vai naḥ spṛtaḥ svargo lokaḥ panthānaṃ tu devayānaṃ na prajānīma idaṃ sāma svargyaṃ tena stutvā svargaṃ lokam eṣyāma iti kas te 'vocad ity aham evādarśam iti tena stutvā svargaṃ lokam āyann ahīyata kalyāṇo 'nṛtaṃ hi so 'vadat sa eṣaḥ śvitraḥ // (11) Par.?
svargyaṃ vā etat sāma svargalokaḥ puṇyaloko bhavaty aurṇāyavena tuṣṭuvānaḥ // (12) Par.?
bṛhatkaṃ bhavati // (13) Par.?
sāmārṣeyeṇa praśastaṃ tvaṃ hīty annādyasyāvaruddhyai hīti vā annaṃ pradīyate ṣoḍaśinam u caivaitenodyacchati // (14) Par.?
ātīṣādīyaṃ bhavati // (15) Par.?
āyur vā ātīṣādīyam āyuṣo 'varuddhyai // (16) Par.?
ā tamitor nidhanam upayanty āyur eva sarvam āpnuvanti // (17) Par.?
nānadaṃ bhavati // (18) Par.?
jyāyo'bhyārambham atihāya pañcamam ahaḥ ṣaṣṭhasyāhna ārambhas tena ṣaṣṭham ahar ārabhante santatyai // (19) Par.?
ṣoḍaśākṣareṇa prastauti ṣoḍaśinam u caivaitenodyacchati // (20) Par.?
āndhīgavaṃ bhavati // (21) Par.?
padyā vā anyā virāḍ akṣaryānyāsmāl lokāt padyayā virājānnādyamavarunddhe 'muṣmād akṣaryayobhayor anayor lokayor annādyam avarunddha āndhīgavena tuṣṭuvānaḥ // (22) Par.?
vātsapraṃ bhavati // (23) Par.?
etasmin vai vairājaṃ pratiṣṭhitaṃ pratitiṣṭhati vātsapreṇa tuṣṭuvānaḥ // (24) Par.?
vatsaprīr bhālandanaḥ śraddhāṃ nāvindata sa tapo 'tapyata sa etad vātsapram apaśyat sa śraddhām avindata śraddhāṃ vindāmahā iti vai sattram āsate vindate śraddhām // (25) Par.?
īnidhanaṃ tathā hy etasyāhno rūpaṃ nidhanāntāḥ pavamānā bhavanty ahno dhṛtyai stomaḥ // (26) Par.?
Duration=0.060925006866455 secs.