Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): midday pavamāna, twelve-day Soma rite, dvādaśāha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13396
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
arṣā soma dyumattama iti viṣṇumatyo gāyatryo bhavanti // (1) Par.?
brahma vai gāyatrī yajño viṣṇur brahmaṇy eva tad yajñaṃ pratiṣṭhāpayati // (2) Par.?
soma uṣvāṇa stotṛbhir iti simānāṃ rūpaṃ svenaivaitās tad rūpeṇa samardhayati // (3) Par.?
yat soma citram ukthyam iti gāyatryaḥ satyas triṣṭubho rūpeṇa tasmāt triṣṭubhāṃ loke kriyante // (4) Par.?
gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam // (5) Par.?
yaṇvaṃ bhavati paśavo vai yaṇvaṃ paśūnām avaruddhyai // (6) Par.?
santataṃ gāyati yajñasya saṃtatyai // (7) Par.?
adhyardheḍaṃ tathā hy etasyāhno rūpam // (8) Par.?
śākalaṃ bhavati // (9) Par.?
etena vai śakalaḥ pañcame 'hani pratyatiṣṭhat pratitiṣṭhati śākalena tuṣṭuvānaḥ // (10) Par.?
vārśaṃ bhavati // (11) Par.?
vṛśo vaijānas tryaruṇasya traidhātavasyaikṣvākasya purohita āsīt sa aikṣvāko 'dhāvayat brāhmaṇakumāraṃ rathena vyachinat sa purohitam abravīt tava mā purodhāyām idam īdṛg upāgād iti tam etena sāmnā samairayat tad vāva sa tarhy akāmayata kāmasani sāma vārśaṃ kāmam evaitenāvarunddhe // (12) Par.?
adhyardheḍaṃ tathā hy etasyāhno rūpam // (13) Par.?
mānavaṃ bhavati // (14) Par.?
etena vai manuḥ prajātiṃ bhūmānam agacchat prajāyate bahur bhavati mānavena tuṣṭuvānaḥ // (15) Par.?
ānūpaṃ bhavati // (16) Par.?
etena vai vadhryaśva ānūpaḥ paśūnāṃ bhūmānam āśnuta paśūnāṃ bhūmānam aśnuta ānūpena tuṣṭuvānaḥ // (17) Par.?
vāmraṃ bhavati // (18) Par.?
sāmārṣeyeṇa praśastaṃ yaṃ vai gām aśvaṃ puruṣaṃ praśaṃsanti vāma iti taṃ praśaṃsanty ahar evaitena praśaṃsanti // (19) Par.?
adhyardheḍaṃ tathā hy etasyāhno rūpam // (20) Par.?
triṇidhanam āgneyaṃ bhavati pratiṣṭhāyai // (21) Par.?
agniḥ sṛṣṭo nodadīpyata taṃ prajāpatir etena sāmnopādhamat sa udadīpyata dīptiś ca vā etat sāma brahmavarcasaṃ ca dīptiṃ caivaitena brahmavarcasaṃ cāvarunddhe // (22) Par.?
śaiśavaṃ bhavati // (23) Par.?
śiśur vā āṅgiraso mantrakṛtāṃ mantrakṛd āsīt sa pitṝn putrakā ity āmantrayata taṃ pitaro 'bruvan na dharmaṃ karoṣi yo naḥ pitṝn sataḥ putrakā ity āmantrayasa iti so 'bravīd ahaṃ vāva vaḥ pitāsmi yo mantrakṛd asmīti te deveṣv apṛcchanta te devā abruvann eṣa vāva pitā yo mantrakṛd iti tad vai sa udajayad ujjayati śaiśavena tuṣṭuvānaḥ // (24) Par.?
gāyatrīṣu stuvanti pratiṣṭhāyai brahmavarcasāya yenaiva prāṇena prayanti tam abhyudyanti // (25) Par.?
viṣṇumatyo gāyatryo bhavanti tad u traiṣṭubhād rūpān na yanti stomaḥ // (26) Par.?
Duration=0.062214851379395 secs.