Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): midday pavamāna, twelve-day Soma rite, dvādaśāha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13450
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vṛṣā pavasva dhārayeti gāyatrī bhavatyahno dhṛtyai // (1) Par.?
vṛṣaṇvatyas triṣṭubho rūpeṇa traiṣṭubhaṃ hyetad ahaḥ // (2) Par.?
punānaḥ soma dhārayeti dhṛtyai // (3) Par.?
pro ayāsīd indur indrasya niṣkṛtam iti pravatyo bhavanti praṇinīṣeṇyam iva hyetad ahaḥ // (4) Par.?
jagatyaḥ satyas triṣṭubho rūpeṇa tasmāt triṣṭubhāṃ loke kriyante // (5) Par.?
gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam // (6) Par.?
saṃtani bhavati saptamasyāhnaḥ santatyai // (7) Par.?
yathā vai vyokasau vipradravata evam ete ṣaṣṭhaṃ cāhaḥ saptamaṃ ca vipradravatas tau yathā samānīya saṃyujyād evam evaite etena sāmnā saṃyunakti // (8) Par.?
sauparṇaṃ bhavati svargasya lokasya samaṣṭyai // (9) Par.?
yajño vai devebhyo 'pākrāmat sa suparṇarūpaṃ kṛtvācarat taṃ devā etaiḥ sāmabhirārabhanta yajña iva vā eṣa yacchandomā yajñasyaivaiṣa ārambhaḥ // (10) Par.?
rohitakūlīyaṃ bhavaty ājijityāyai // (11) Par.?
etena vai viśvāmitro rohitābhyāṃ rohitakūla ājim ajayat // (12) Par.?
viśvāmitro bharatānām anasvatyāyāt so 'dantibhir nāma janatayāṃśaṃ prāsyatemāṃ māṃ yūyaṃ vasnikāṃ jayāthemāni mahyaṃ yūyaṃ pūrayātha yadīmāvidaṃ rohitāvaśmācitaṃ kūlam udvahāta iti sa ete sāmanī apaśyat tābhyāṃ yuktvā prāsedhat sa udajayat // (13) Par.?
ājir vā eṣa pratato yad dvādaśāhas tasyaite ujjityai // (14) Par.?
kaṇvarathantaraṃ bhavati // (15) Par.?
tejo vā etad rathantarasya yat kaṇvarathantaram sarasam eva tad rathantaraṃ prayuṅkte yat kaṇvarathantareṇa saptame 'hani stuvate // (16) Par.?
jāmi dvādaśāhasyāstīti ha smāhogradevo rājanir bārhataṃ ṣaṣṭham ahar bārhataṃ saptamaṃ yat kaṇvarathantaraṃ bhavati tenājāmi // (17) Par.?
gauṅgavaṃ bhavati // (18) Par.?
agnir akāmayatānnādaḥ syām iti sa tapo 'tapyata sa etad gauṅgavam apaśyat tenānnādo 'bhavad yad annaṃ vitvā agardad yad agaṅgūyat tad gauṅgavasya gauṅgavatvam annādyasyāvaruddhyai gauṅgavaṃ kriyate // (19) Par.?
yat sāma devatāḥ praśaṃsati tena yajamānāḥ satyāśiṣaḥ satyāśiṣo 'sāmeti vai sattram āsate satyāśiṣa eva bhavanti // (20) Par.?
āyāsyaṃ bhavati tiraścīnanidhanaṃ pratiṣṭhāyai // (21) Par.?
ayāsyo vā āṅgirasa ādityānāṃ dīkṣitānām annam āśnāt sa vyabhraṃśata sa etāny āyāsyāny apaśyat tair ātmānaṃ samaśrīṇād vibhraṣṭam iva vai saptamam ahar yad etat sāma bhavaty ahar eva tena saṃśrīṇāti // (22) Par.?
pravadbhargavaṃ bhavati // (23) Par.?
pravatā vai devāḥ svargaṃ lokaṃ prāyannudvatodāyan // (24) Par.?
nidhanāntāḥ pavamānā bhavantyahno dhṛtyai stomaḥ // (25) Par.?
Duration=0.08168888092041 secs.