Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): midday pavamāna, twelve-day Soma rite, dvādaśāha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13474
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
adhvaryo adribhiḥ sutam iti gāyatrī bhavaty ahno dhṛtyai // (1) Par.?
gāyatryaḥ satyas triṣṭubho rūpeṇa traiṣṭubhaṃ hy etad ahaḥ // (2) Par.?
abhi somāsa āyava ity abhīti rathantarasya rūpaṃ bṛhad iti bṛhata ubhayoḥ saha rūpam upaity ubhau hi varṇāv etad ahaḥ // (3) Par.?
dhartā divaḥ pavate kṛtvyo rasa ity adhṛta iva vā eṣas tryaho yad dharteti dhṛtyā eva // (4) Par.?
jagatyaḥ satyas triṣṭubho rūpeṇa tasmāt triṣṭubho loke kriyante // (5) Par.?
gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam // (6) Par.?
vairūpaṃ bhavati // (7) Par.?
paśavo vai vairūpaṃ paśūnām avaruddhyai virūpaḥ saṃvatsaro virūpam annam annādyasyāvaruddhyai // (8) Par.?
āśu bhārgavaṃ bhavati // (9) Par.?
ahar vā etad avlīyata tad devā āśunābhyadhinvaṃs tad āśor āśutvam // (10) Par.?
mārgīyavaṃ bhavati // (11) Par.?
devaṃ vā etaṃ mṛgayur iti vadanty etena vai sa ubhayeṣāṃ paśūnām ādhipatyam āśnutobhayeṣāṃ paśūnām ādhipatyam aśnute mārgīyaveṇa tuṣṭuvānaḥ // (12) Par.?
saumitraṃ bhavati // (13) Par.?
yad eva saumitrasya brāhmaṇam // (14) Par.?
aiṭataṃ bhavati // (15) Par.?
iḍhan vā etena kāvyo 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāl lokān na cyavate tuṣṭuvānaḥ // (16) Par.?
sākamaśvaṃ bhavati yad eva sākamaśvasya brāhmaṇam // (17) Par.?
tad u dhurāṃ sāmety āhuḥ prāṇā vai dhuraḥ prāṇānām avaruddhyai // (18) Par.?
vilambasauparṇaṃ bhavati // (19) Par.?
ātmā vā eṣa sauparṇānāṃ yad aṣṭame 'hani pakṣāv etāv abhito bhavato ye saptamanavamayor vīva vā antarātmā pakṣau lambate yadantarātmā pakṣau vilambate tasmād vilambasauparṇam // (20) Par.?
svargasya lokasya samaṣṭyai sauparṇaṃ kriyate // (21) Par.?
dvihiṃkāraṃ vāmadevyaṃ bhavatyannādyasyāvaruddhyai // (22) Par.?
dvitīyaṃ hy etad rūpaṃ yac chandomāḥ // (23) Par.?
paśavo vai vāmadevyaṃ paśavaś chandomāḥ paśuṣv eva tat paśūn saṃdadhāti // (24) Par.?
gāyatrapārśvaṃ bhavati // (25) Par.?
ahar vā etad avlīyata tad devā gāyatrapārśvena samatanvaṃs tasmād gāyatrapārśvam // (26) Par.?
trirātro yad vyaśīryata tam etaiḥ sāmabhir abhiṣajyan gāyatrapārśvenopāyacchan santaninā samatanvan saṃkṛtinā samaskurvan pratiṣṭhitau pūrvau trirātrāv apratiṣṭhita eṣa yad etāny eva sāmāni kriyanta etasyaiva pratiṣṭhityai // (27) Par.?
pauruhanmanaṃ bhavati // (28) Par.?
puruhanmā vā etena vaikhānaso 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāl lokān na cyavate tuṣṭuvānaḥ // (29) Par.?
abhyāghātyaṃ bhavaty abhyāghātyasāmāno hi chandomāḥ // (30) Par.?
dvaigataṃ bhavati // (31) Par.?
dvigad vā etena bhārgavo dviḥ svargaṃ lokam agacchad āgatya punar agacchat dvayoḥ kāmayor avaruddhyai dvaigataṃ kriyate // (32) Par.?
hārāyaṇaṃ bhavati // (33) Par.?
indras tejaskāmo haraskāmas tapo 'tapyata sa etaddhārāyaṇam apaśyat tena tejo haro 'vārunddha tejasvī harasvī bhavati hārāyaṇena tuṣṭuvānaḥ // (34) Par.?
achidraṃ bhavati // (35) Par.?
yad vā etasyāhnaś chidram āsīt tad devā acchidreṇāpyauhaṃs tad acchidrasyācchidratvam // (36) Par.?
bārhadukthaṃ bhavati // (37) Par.?
bṛhaduktho vā etena vāmneyo 'nnasya purodhām agacchad annaṃ vai brahmaṇaḥ purodhānnādyasyāvaruddhyai // (38) Par.?
udvad bhārgavaṃ bhavati // (39) Par.?
pravatā vai devāḥ svargaṃ lokaṃ prāyann udvatodāyan // (40) Par.?
nidhanāntāḥ pavamānā bhavanty ahno dhṛtyai stomaḥ // (41) Par.?
Duration=0.1352391242981 secs.