UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 9560
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
sa hovāca prāṇo 'smi prajñātmā // (1)
Par.?
taṃ mām āyur amṛtam ityupāssva // (2)
Par.?
prāṇo vā āyuḥ // (4)
Par.?
yāvaddhyasmin śarīre prāṇo bhavati tāvad āyuḥ // (5) Par.?
prāṇena hyevāsmiṃlloke 'mṛtatvam āpnoti prajñayā satyaṃ saṃkalpaṃ // (6)
Par.?
sa yo mām āyur amṛtam ityupāste sarvam āyur asmiṃlloka eti // (7)
Par.?
āpnotyamṛtatvam akṣitiṃ svarge loke // (8)
Par.?
taddhaika āhur ekabhūyaṃ vai prāṇā gacchantīti // (9)
Par.?
na hi kaścana śaknuyāt sakṛd vācā nāma prajñāpayituṃ cakṣuṣā rūpaṃ śrotreṇa śabdaṃ manasā dhyātum // (10)
Par.?
ekabhūyaṃ vai prāṇā bhūtvaivaikaikam etāni sarvāṇi prajñāpayantīti // (11)
Par.?
vācaṃ vadantīṃ sarve prāṇā anuvadanti // (12)
Par.?
cakṣuḥ paśyat sarve prāṇā anupaśyanti // (13)
Par.?
śrotraṃ śṛṇvat sarve prāṇā anuśṛṇvanti // (14)
Par.?
mano dhyāyat sarve prāṇā anudhyāyanti // (15)
Par.?
prāṇaṃ prāṇantaṃ sarve prāṇā anuprāṇanti // (16)
Par.?
evam u haitad iti hendra uvāca // (17)
Par.?
asti tveva prāṇānāṃ niḥśreyasam iti // (18)
Par.?
Duration=0.028906106948853 secs.