Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): prāṇa etc.
Show parallels Show headlines
Use dependency labeler
Chapter id: 9561
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
jīvati vāgapetaḥ // (1) Par.?
mūkān hi paśyāmaḥ // (2) Par.?
jīvati cakṣurapetaḥ // (3) Par.?
andhān hi paśyāmaḥ // (4) Par.?
jīvati śrotrāpetaḥ // (5) Par.?
badhirān hi paśyāmaḥ // (6) Par.?
jīvati mano'petaḥ // (7) Par.?
bālān hi paśyāmaḥ // (8) Par.?
jīvati bāhucchinnaḥ // (9) Par.?
jīvatyūrucchinnaḥ // (10) Par.?
ityevaṃ hi paśyāma iti // (11) Par.?
atha khalu prāṇa eva prajñātmedaṃ śarīraṃ parigṛhyotthāpayati // (12) Par.?
tasmād etad evoktham upāsīteti // (13) Par.?
saiṣā prāṇe sarvāptiḥ // (14) Par.?
yo vai prāṇaḥ sā prajñā // (15) Par.?
yā vai prajñā sa prāṇaḥ // (16) Par.?
tasyaiṣaiva dṛṣṭiḥ // (17) Par.?
etad vijñānam // (18) Par.?
yatraitat puruṣaḥ suptaḥ svapnaṃ na kaṃcana paśyati athāsmin prāṇa evaikadhā bhavati // (19) Par.?
tad enaṃ vāk sarvair nāmabhiḥ sahāpyeti // (20) Par.?
cakṣuḥ sarvai rūpaiḥ sahāpyeti // (21) Par.?
śrotraṃ sarvaiḥ śabdaiḥ sahāpyeti // (22) Par.?
manaḥ sarvair dhyānaiḥ sahāpyeti // (23) Par.?
sa yadā pratibudhyate // (24) Par.?
yathāgner jvalataḥ sarvā diśo visphuliṅgā vipratiṣṭheran evam evaitasmād ātmanaḥ prāṇā yathāyatanaṃ vipratiṣṭhante prāṇebhyo devā devebhyo lokāḥ // (25) Par.?
sa eṣa prāṇa eva prajñātmedaṃ śarīraṃ parigṛhyotthāpayati // (26) Par.?
tasmād etad evoktham upāsīteti // (27) Par.?
saiṣā prāṇe sarvāptiḥ // (28) Par.?
yo vai prāṇaḥ sā prajñā // (29) Par.?
yā vai prajñā sa prāṇaḥ // (30) Par.?
tasyaiṣaiva siddhiḥ // (31) Par.?
etad vijñānam // (32) Par.?
yatraitat puruṣa ārto mariṣyann ābalyam etya saṃmoham eti tam āhuḥ udakramīccittam // (33) Par.?
na śṛṇoti // (34) Par.?
na paśyati // (35) Par.?
na vācā vadati // (36) Par.?
na dhyāyati // (37) Par.?
athāsmin prāṇa evaikadhā bhavati // (38) Par.?
tad enaṃ vāk sarvair nāmabhiḥ sahāpyeti // (39) Par.?
cakṣuḥ sarvai rūpaiḥ sahāpyeti // (40) Par.?
śrotraṃ sarvaiḥ śabdaiḥ sahāpyeti // (41) Par.?
manaḥ sarvair dhyānaiḥ sahāpyeti // (42) Par.?
sa yadāsmāccharīrād utkrāmati sahaivaitaiḥ sarvair utkrāmati // (43) Par.?
Duration=0.071377038955688 secs.