Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): midday pavamāna, twelve-day Soma rite, dvādaśāha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9769
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
uccā te jātam andhasa ity udvatyo gāyatryo bhavanty utthānasya rūpam // (1) Par.?
punānas soma dhārayeti panthānam eva tat paryavayanti // (2) Par.?
ā jāgṛvir vipra ṛtaṃ matīnām iti yad āpte pravatīḥ kuryur atipadyeran yad āvatyo bhavanty anatipādāya // (3) Par.?
gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam // (4) Par.?
āmahīyavaṃ bhavati kᄆptiś cānnādyaṃ ca kᄆptiṃ caivaitenānnādyaṃ cābhyuttiṣṭhanti // (5) Par.?
ājigaṃ bhavaty ājijityāyai // (6) Par.?
ājir vā eṣa pratato yat dvādaśāhas tasyaitad ujjityai // (7) Par.?
ābhīkaṃ bhavaty abhikrāntyai // (8) Par.?
aṅgirasas tapas tepānāḥ śucam aśocaṃs ta etat sāmāpaśyaṃs tān abhīke 'bhyavarṣat tena śucam aśamayanta yad abhīke 'bhyavarṣat tasmād ābhīkaṃ yām eva pūrvair aharbhiḥ śucaṃ śocanti tām etenātra śamayitvottiṣṭhanti // (9) Par.?
utsedho bhavati // (10) Par.?
utsedhena vai devāḥ paśūn udasedhan niṣedhena paryagṛhṇan // (11) Par.?
antarotsedhaniṣedhau yajñāyajñīyam // (12) Par.?
paśavo 'nnādyaṃ yajñāyajñīyaṃ paśūn eva tad annādyam utsedhaniṣedhābhyāṃ parigṛhṇāti // (13) Par.?
mādhyandine vai pavamāne devā yajñāyajñīyena yajñaṃ saṃsthāpya svargaṃ lokam ārohaṃs tad ya evaṃ veda mādhyandina evaitat pavamāne yajñāyajñīyena yajñaṃ saṃsthāpya svargaṃ lokam ārohati // (14) Par.?
atho parokṣam anuṣṭubhaṃ sampadyate 'har eṣā vai pratyakṣam anuṣṭup yad yajñāyajñīyaṃ tad yat tṛtīyasavane kuryuḥ pratyakṣam anuṣṭubham ṛccheyus tasmān mādhyandine kurvanti tena parokṣam anuṣṭubham upayanti // (15) Par.?
gaurīvitaṃ bhavati // (16) Par.?
etad vai yajñasya śvastanaṃ yad gaurīvitam etadāyatano yajamāno yan madhyandino yad gaurīvitaṃ madhyandine bhavati śvastanam eva tad yajamāna ātman dhatte stomaḥ // (17) Par.?
Duration=0.034518957138062 secs.