Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9044
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
praṇamya śāradāṃ devīṃ divyavijñānaśālinīm / (1.1) Par.?
vacmi cetovinodārthamuddhāraṃ kīrasammateḥ // (1.2) Par.?
asti candrapuraṃ nāma nagaram / (2.1) Par.?
tatra vikramaseno nāma rājā babhūva / (2.2) Par.?
tasminnagare haridatto nāma śreṣṭhī tasya bhāryā śṛṅgārasundarīnāmnī / (2.3) Par.?
tatputro madanavinodanāmā babhūva / (2.4) Par.?
tasya patnī prabhāvatī / (2.5) Par.?
sā somadattaśreṣṭhinaḥ kanyā / (2.6) Par.?
madanavinodastu atīvaviṣayāsaktaḥ kuputraḥ pituḥ śikṣāṃ na śṛṇoti / (2.7) Par.?
tasya dyūtamṛgayāveśyāmadyādiṣu atīva āsaktiḥ / (2.8) Par.?
kumārgacāriṇaṃ taṃ kuputraṃ dṛṣṭvā tatpitā haridattaḥ sapatnīkaḥ atīva duḥkhitaḥ saṃjātaḥ / (2.9) Par.?
taṃ haridattaṃ kuputraduḥkhena pīḍitaṃ dṛṣṭvā tasya sakhā trivikramanāmā dvijaḥ svagṛhato nītinipuṇaṃ śukaṃ sārikāṃ ca gṛhītvā tadgṛhe gatvā prāha sakhe haridatta enaṃ śukaṃ sapatnīkaṃ putravattvaṃ paripālaya / (2.10) Par.?
etatsaṃrakṣaṇena tava duḥkhaṃ dūrībhaviṣyati / (2.11) Par.?
haridattastu taṃ śukaṃ gṛhītvā putrāya samarpayāmāsa / (2.12) Par.?
madanavinodena śayanamandire svarṇapañjarasthaḥ sthāpitaḥ paripoṣitaśca / (2.13) Par.?
athaikadā rahasi śuko madanaṃ prāha / (2.14) Par.?
he sakhe / (2.15) Par.?
pitroste duḥkhinorduḥkhātpatatyaśrucayo bhuvi / (2.16) Par.?
tena pāpena te vatsa patanaṃ devaśarmavat // (2.17) Par.?
sa prāha kathametat śuka āha asti pañcapuraṃ nāma nagaram / (3.1) Par.?
tatra satyaśarmā brāhmaṇaḥ / (3.2) Par.?
tadbhāryā dharmaśīlānāmnī putrastu devaśarmā / (3.3) Par.?
sa ca adhītavidyaḥ pitṛpracchannavṛttyā deśāntaraṃ gatvā bhāgīrathītīre tapaḥ kṛtavān / (3.4) Par.?
ekadā sa tapasvī gaṅgātīre japārthamupaviṣṭaḥ / (3.5) Par.?
tasminkāle kayācit balākayā uḍḍīyamānayā tadaṅgopari purīṣotsargaḥ kṛtaḥ / (3.6) Par.?
sa ca tapasvī krodhākulitanetraḥ yāvadūrdhvaṃ paśyati tāvattatkrodhāgninā bhasmībhūtāṃ balākāṃ bhūmau patitāṃ dṛṣṭvā balākāṃ dagdhvā nārāyaṇadvijagṛhe bhikṣārthaṃ yayau / (3.7) Par.?
svabhartṛśuśrūṣāparayā tatpatnyā kopābhiviṣṭo nirbhartsitaḥ satpakṣihāyam uktaśca nāhaṃ balākeva tvatkopasthānam / (3.8) Par.?
sa ca pracchannapātakajñānādbhīto vismitaśca preṣitaśca tayā dharmavyādhapārśva vārāṇasīṃ nagarīṃ yayau / (3.9) Par.?
tatra raktāktahastaṃ yamapratibhaṃ māṃsavikrayaṃ vidadhānaṃ taṃ dṛṣṭvā dṛśāmantaḥsthitaḥ / (3.10) Par.?
vyādhena svāgatapraśnapūrvakaṃ svagṛhaṃ nītvā nijapitarau sabhaktikaṃ bhojayitvā paścāttasya bhojanaṃ dattam / (3.11) Par.?
tadanantaraṃ sa ca vyādhaṃ jñānakāraṇaṃ papraccha kathaṃ satī jñānavatī kathaṃ ca tvaṃ jñānavān / (3.12) Par.?
tena vyādhenoktam / (3.13) Par.?
nijānvayapraṇītaṃ yaḥ samyagdharmaṃ niṣevate / (3.14) Par.?
uttamādhamamadhyeṣu vikāreṣu parāṅmukhaḥ // (3.15) Par.?
sa gṛhī sa muniḥ sādhuḥ sa ca yogī sa dhārmikaḥ / (4.1) Par.?
pitṛśuśrūṣako nityaṃ jantuḥ sādhāraṇaśca yaḥ // (4.2) Par.?
ahaṃ sāpi ca evaṃ jñāninau tvaṃ ca nijapitarau parityajya bhramanmādṛśāṃ na sambhāṣaṇārhaḥ / (5.1) Par.?
paramatithiṃ matvā jalpitaḥ / (5.2) Par.?
evamuktaḥ sa brāhmaṇo vinayaparaṃ vyādhaṃ papraccha / (5.3) Par.?
tenoktam / (5.4) Par.?
na pūjayanti ye pūjyānmānyānna mānayanti ye / (5.5) Par.?
jīvanti nindyamānāste mṛtāḥ svargaṃ na yānti ca // (5.6) Par.?
vyādhena bodhitastena sa yayau gṛhamātmanaḥ / (6.1) Par.?
abhavatkīrtimāṃlloke parataḥ kīrtibhājanam // (6.2) Par.?
tasmādvaṇigdharmaṃ svakulodbhavaṃ smara pitrośca vinayaparo bhava / (7.1) Par.?
evamuktaḥ sa madanaḥ pitarau namaskṛtya tadanujñāto bhāryāṃ cāpṛcchya pravahaṇam adhirūḍhavān gato deśāntaram / (7.2) Par.?
paścāttatpatnī katiciddināni śokayuktā nirvāhya svairiṇībhiḥ sakhībhiḥ pratibodhitā puruṣāntarābhilāṣukābhavat / (7.3) Par.?
yatastābhirevamuktam / (7.4) Par.?
tāvatpitā tathā bandhuryāvajjīvati mānavaḥ / (7.5) Par.?
mṛto mṛta iti jñātvā kṣaṇātsneho nivartate // (7.6) Par.?
atastvaṃ svapatim aprāpyamāṇā nijaśarīrasya katiciddinasthāyiyauvanasya puruṣāntararamaṇād gṛhāṇa phalam / (8.1) Par.?
tatastāsāṃ vacanena puruṣāntarasya guṇacandrasaṃjñasya ramaṇāya śṛṅgāraṃ vidhāya yāvatpracalitā tāvatsārikayā mā gacchetyādivacanairnirbhartsitā / (8.2) Par.?
tato yāvatsā tāṃ sārikāṃ galamoṭanapūrvaṃ vināśayati tāvaduḍḍīya yayau / (8.3) Par.?
tataḥ kṣaṇaṃ sthitvā sveṣṭadevatāṃ hṛdi smṛtvā tāmbūlaṃ pragṛhya yāvaccalitā tāvat śukaḥ prāha siddhirastu / (8.4) Par.?
kva gantavyam ityādivākyaiḥ pṛṣṭā / (8.5) Par.?
sā ca śukavacanaṃ śakunamiti kṛtvā prahasya tamāha he śukarāja narāntarāsvādaṃ vijñātuṃ pracalitāsmi / (8.6) Par.?
śuka uvāca yuktamidaṃ kartavyameva paraṃ duṣkaraṃ ninditaṃ ca kulastrīṇām / (8.7) Par.?
kiñca tadā gamyatā yadi viparīte samāyāte sati tava buddhirasti / (8.8) Par.?
yadi nāsti tadā parābhavapadaṃ bhaviṣyasi / (8.9) Par.?
yataḥ / (8.10) Par.?
kautukānveṣiṇo nityaṃ durjanā vyasanāgame / (8.11) Par.?
māsopavāsinī yadvad vaṇikputrakacagrahe // (8.12) Par.?
papraccha sā tadā sārdhaṃ puṃścalībhiḥ kṛtādarā / (9.1) Par.?
sasambhramā jagādedaṃ kimidaṃ bhāṣitaṃ śukaḥ // (9.2) Par.?
yadi te kautukaṃ subhru parārthaṃ gaccha sundari / (10.1) Par.?
sthirībhūya tvayā paścāt śrāvyeyaṃ mahatī kathā // (10.2) Par.?
evaṃ śukoktaṃ śrutvā yadā sā kautukākulacetasā nijagṛha āsīnāsti tadā śukaḥ kathāṃ prāha asti candrāvatī puraḥ / (11.1) Par.?
tasyāṃ bhīmanāmā nṛpaḥ / (11.2) Par.?
tatra sudhano nāma mohanaśreṣṭhisutaḥ tannagaravāsino haridattasya kalatraṃ lakṣmīṃ rantumīhate / (11.3) Par.?
tadvatsā na manyate / (11.4) Par.?
tato māsopavāsinīṃ pūrṇābhidhānāṃ gatvā pūrṇadhanāvarjitāṃ kṛtvā haridatte nagarādbahirgate tadgṛhe dūtītvena preṣayāmāsa / (11.5) Par.?
sāpi cāṭūktibhirlakṣmīṃ prasādayāmāsa / (11.6) Par.?
prasannayā ca tayetyuktam yattvaṃ yācase tatkaromi / (11.7) Par.?
pūrṇayoktam tarhi manmataṃ naraṃ bhaja / (11.8) Par.?
tayoktam kulastrīṇāṃ naitadyujyate paraṃ yattavāgre pratipannaṃ tatkaromi / (11.9) Par.?
uktaṃ ca / (11.10) Par.?
chijjau sīsaṃ aha hou bandhaṇaṃ caau savvahā lacchī / (11.11) Par.?
paḍivaṇṇapālaṇe supurisāṇaṃ jaṃ hou taṃ hou / (11.12) Par.?
śīrṣa chidyatām atha bhavatu bandhanaṃ calatu savathā lakṣmīḥ / (11.13) Par.?
pratipannapālane supuruṣāṇāṃ yad bhavatu tad bhavatu // (11.14) Par.?
tathā ca / (12.1) Par.?
diḍhalohasiṃkhalāṇaṃ assāṇa vivihapāsabandhāṇaṃ / (12.2) Par.?
tāṇaṃ cia ahiaraaro vāābandho supurisassa / (12.3) Par.?
dṛḍhalohaśṛṅkhalānāṃ bhavatu vivadhapāśabandhanam / (12.4) Par.?
tābhyāmapi adhikataro vācābandhaḥ supuruṣasya // (12.5) Par.?
adyāpi nojhati haraḥ kila kālakūṭaṃ kūrmo bibharti dharaṇīṃ khalu cātmapṛṣṭhe / (13.1) Par.?
ambhonidhirvahati duḥsahavāḍavāgnimaṅgīkṛtaṃ sukṛtinaḥ paripālayanti // (13.2) Par.?
tacchrutvā hṛṣṭā pūrṇā / (14.1) Par.?
evamevaitat / (14.2) Par.?
tatastāṃ lakṣmīṃ pratividhāya guṇamohanārthe pradoṣe svagṛhe nināya / (14.3) Par.?
tataḥ sa mohanaḥ kathitavelopari nāgataḥ kiṃcit kāryādivaiyagryeṇa / (14.4) Par.?
tato lakṣmyā sakāmayoktam yatkamapi naraṃ samānaya / (14.5) Par.?
tataḥ pūrṇayā mūḍhayā tatpatireva samānītaḥ / (14.6) Par.?
svabhartari samāyāte sā kathaṃ bhavatviti kathaṃ gṛhaṃ yātviti tvaṃ sakhyastava vā kathayantu / (14.7) Par.?
tā āhuḥ na jānīmaḥ / (14.8) Par.?
tvameva kathaya / (14.9) Par.?
śuka āha yadi na yāsi tadā kathayāmi / (14.10) Par.?
tayoktam na yāsyāmi / (14.11) Par.?
śukaḥ sā āgacchanneva svapatiriti jñātvā taṃ kacagrahaṃ pragṛhyaivamuvāca he śaṭha sarvadā tvamiti mamāgre jalpasi yanme tvāṃ vinā nānyā vallabhā asti / (14.12) Par.?
adhunā tu mayā parīkṣito jñātaśceti kopaṃ cakre / (14.13) Par.?
sa ca tāṃ kaṣṭena sukomalavacanairanunīya svagṛhaṃ ninye / (14.14) Par.?
kathāṃ śrutvā śukenoktāṃ bhayavismayakāriṇīm / (14.15) Par.?
puṃścalīvṛndasaṃyuktā suptā rātrau vaṇikpriyā // (14.16) Par.?
Duration=0.20032596588135 secs.