Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9045
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sā tathaiva samaṃ tābhirdvitīyo 'hni niśāmukhe / (1.1) Par.?
śukamāpṛcchya calitā śukastāmidamabravīt // (1.2) Par.?
yatheṣṭaṃ gaccha suśroṇi yadi jānāsi duḥkṛte / (2.1) Par.?
pratyuttaraṃ samāyāte yaśodevīva saṅkaṭe // (2.2) Par.?
tataḥ prabhāvatī pṛcchati kā yaśodevī / (3.1) Par.?
kadā kasminsaṅkaṭe tayā ka upāyaḥ kṛta iti / (3.2) Par.?
śukaḥ yadā kathayāmi tadā mayi suratavighātena tava kopaḥ prāṇaniṣūdanaḥ syāt / (3.3) Par.?
sā āha suhṛdāṃ sādhvasādhvapi śrotavyameva ityanujñātaḥ śukaḥ āha asti nandanaṃ nāma nagaram / (3.4) Par.?
tatra nandano nāma rājā / (3.5) Par.?
tatputro rājaśekharaḥ / (3.6) Par.?
tadvadhūḥ śaśiprabhā / (3.7) Par.?
tāṃ dhanasenasuto vīranāmā dṛṣṭvā sakāmaḥ san jvarapīḍito 'bhūt / (3.8) Par.?
bhojanādi na vidhatte / (3.9) Par.?
sa ca mātrā yaśodevyā pṛṣṭaḥ sansagadgadaṃ kāraṇamāha sā ca rājakanyā durlabhā / (3.10) Par.?
sa kathaṃ jīvatu iti praśnaḥ / (3.11) Par.?
tayoktam tvameva kathaya / (3.12) Par.?
śukaḥ yadi prabhāvati adya na yāsi tadā kathayāmi ityukte sā āha kathayeti / (3.13) Par.?
atha śukaḥ sā yaśodevī ekāṃ śunīṃ bhojanādyairāvarjayitvā ābharaṇāni paridhāyātmanā sārdhaṃ gṛhītvā śaśiprabhāpārśve gatvā tāṃ vijane sagadgadā jagādāhaṃ ca tvaṃ ca iyaṃ ca pūrvabhave bhaginyo 'bhūvan / (3.14) Par.?
mayā niḥśaṅkayā tvayā tu saśaṅkayā paranarābhilāṣaḥ pūritaḥ / (3.15) Par.?
anayā tu naiva / (3.16) Par.?
ato 'syāḥ śīlaprabhāvātkevalaṃ jātismaraṇameva na bhogāḥ śunikā ca saṃjātā / (3.17) Par.?
sambhogavighnājjātismaraṇaṃ ca na te vartate / (3.18) Par.?
mama punarbhogānnirvighnānnirvighnajātismaraṇaṃ ca / (3.19) Par.?
ato 'hamanukampayā imāṃ śunakīṃ tvāṃ ca dṛṣṭvā kathayitumāgatā / (3.20) Par.?
atastvayārthināṃ kāṅkṣitaṃ dātavyameva / (3.21) Par.?
yo dānaṃ kuryātsa bhavetsarvasampadāṃ sthānam / (3.22) Par.?
uktaṃ ca / (3.23) Par.?
kathayanti na yācante bhikṣāhārā gṛhe gṛhe / (3.24) Par.?
arthibhyo dīyatāṃ nityamadātuḥ phalamīdṛśam // (3.25) Par.?
tataḥ śaśiprabhā sakaṇṭhagrāhaṃ ruditvā prāha māmapi kalyāṇi puruṣāntareṇa yojaya / (4.1) Par.?
tato yaśodevī tāṃ svasthīkṛtya bhartṛviditāṃ svagṛhaṃ nītvā svaputreṇa yojayāmāsa / (4.2) Par.?
sa ca rājaśekharo dravyādidānatoṣitaḥ sakhīyamiti kṛtvā na nivārayāmāsa / (4.3) Par.?
rājaputraṃ rājaputrīṃ pratāryaivaṃ ca bhāmini / (4.4) Par.?
yaśodevyā mahadbuddhyā nijakāryamanuṣṭhitam // (4.5) Par.?
buddhirasti yadaiṣā te vraja subhru parāntikam / (5.1) Par.?
bhaja nidrāṃ viśālākṣi mānyathā svaṃ viḍambaya // (5.2) Par.?
iti śukakathāṃ śrutvā prabhāvatī suptā / (6.1) Par.?
iti śukasaptatau dvitīyā kathā // (6.2) Par.?
Duration=0.055377006530762 secs.