Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9597
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto 'nuvyāhārāḥ // (1) Par.?
prāṇo vaṃśa iti vidyāt // (2) Par.?
sa ya enaṃ prāṇaṃ vaṃśaṃ bruvan param upavadet śaknuvan kaściccenmanyeta prāṇaṃ vaṃśaṃ samadhām // (3) Par.?
prāṇaṃ vaṃśaṃ saṃdhitsituṃ na śaknoṣītyāttha // (4) Par.?
prāṇas tvā vaṃśo hāsyatītyevainaṃ brūyāt // (5) Par.?
atha ced aśaknuvan manyeta prāṇaṃ vaṃśaṃ samadhitsīḥ taṃ nāśakaḥ saṃdhātuṃ prāṇas tvā vaṃśo hāsyatītyevainaṃ brūyāt // (6) Par.?
yathā nu kathā ca bruvan vābruvan vā brūyād abhyāśam eva yat tat tathā syāt // (7) Par.?
na tvevānyat kuśalād brāhmaṇaṃ brūyād atidyumna eva brāhmaṇaṃ brūyān nātidyumne ca na brāhmaṇaṃ brūyān namo 'stu brāhmaṇebhya iti śauravīro māṇḍūkeyaḥ // (8) Par.?
Duration=0.016238927841187 secs.