Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9048
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
punaranyadine sā gamanāya śukaṃ pṛcchati / (1.1) Par.?
śukaḥ / (1.2) Par.?
gaccha devi vijānāsi yadi kartuṃ tvamuttaram / (1.3) Par.?
sabhāyāṃ nṛpateryadvadviṣame bālapaṇḍitā // (1.4) Par.?
prabhāvatīpṛṣṭaḥ śukaḥ kathāṃ prāha asti ujjayinī nāma nagarī / (2.1) Par.?
tatra vikramādityo rājā / (2.2) Par.?
tasya rājñaḥ kāmalīlā nāma uttamakule jātā / (2.3) Par.?
sā ca rājño 'tīva vallabhā / (2.4) Par.?
ekadā nṛpastayā sārdhaṃ bhojanaṃ kurvanbhṛṣṭamatsyāṃstasyai dāpayāmāsa / (2.5) Par.?
sā āha svāmin nāhametānpuruṣānavalokayitumapi samarthā kiṃ punaḥ sparśanam / (2.6) Par.?
iti śrutvā matsyā aṭṭahāsena tathā jahasuryathā nāgarikaloke śrutam / (2.7) Par.?
rājā ca tanmatsyahāsyakāraṇaṃ mantrijyotirvicchākunikakovidān pṛcchati / (2.8) Par.?
yadā na ko 'pi jānāti tadā sarvadvijāgresaraṃ purohitaṃ prāha yathā tvayaiva matsyahāsyakāraṇaṃ kathanīyamanyathā tvaṃ deśānnirvāsaṃ prāpnoṣi / (2.9) Par.?
purodhā apyetadvacaḥ śrutvā dinapañcakaṃ vyavadhāne yācayitvā saviṣādo gṛhamagamat / (2.10) Par.?
sa purohitaḥ tad uttaram ajānan purastād rājñā nirvāsyate / (2.11) Par.?
sa kathaṃ bhavatviti praśnaḥ / (2.12) Par.?
uttaramapyāha śukaḥ sa brāhmaṇo viṣādāpannaḥ putryā bālapaṇḍitayā babhāṣe tāta kathamudvignacitta iva lakṣyase / (2.13) Par.?
kathaya viṣādasya kāraṇam / (2.14) Par.?
vidvadbhirvipadyapyuccaiḥ sthātavyam / (2.15) Par.?
uktaṃ ca / (2.16) Par.?
sampadi yasya na harṣo vipadi viṣādo raṇe ca bhīrutvam / (2.17) Par.?
taṃ bhuvanatrayatilakaṃ jananī janayati sutaṃ viralam // (2.18) Par.?
tato brāhmaṇo 'viralaṃ vṛttāntamācaṣṭe anena kāraṇena rājā māṃ nāgarānnirvāsayati / (3.1) Par.?
yataḥ / (3.2) Par.?
na sauhṛdaṃ na viśvāso na sneho na ca bandhutā / (3.3) Par.?
kenāpi saha saṃsāre kuto rājñā chalārthinā // (3.4) Par.?
uktaṃ ca / (4.1) Par.?
kāke śaucaṃ dyūtakāre ca satyaṃ sarpe kṣāntiḥ strīṣu kāmopaśāntiḥ / (4.2) Par.?
klībe dhairyaṃ madyape tattvacintā rājā mitraṃ kena dṛṣṭaṃ śrutaṃ vā // (4.3) Par.?
kiñca / (5.1) Par.?
nadīnāṃ nakhināṃ caiva śṛṅgiṇāṃ śastrapāṇinām / (5.2) Par.?
viśvāso naiva kartavyaḥ strīṣu rājakuleṣu ca // (5.3) Par.?
bhoginaḥ kañcukāsaktāḥ krūrāḥ kuṭilagaminaḥ / (6.1) Par.?
duḥkhopasarpaṇīyāśca rājāno bhujagā iva // (6.2) Par.?
hasannapi nṛpo hanti mānayannapi durjanaḥ / (7.1) Par.?
spṛśannapi gajo hanti jighrannapi bhujaṅgamaḥ // (7.2) Par.?
eṣa rājā ā bālyātsevito 'pi mayi viparīto babhūva / (8.1) Par.?
tasmānmayā jīvitumicchatā dvijaiḥ saha paradeśaṃ gantavyam / (8.2) Par.?
uktaṃ ca / (8.3) Par.?
tyajedekaṃ kulasyārthe grāmasyārthe kulaṃ tyajet / (8.4) Par.?
grāmaṃ janapadasyārthe ātmārthe pṛthivīṃ tyajet // (8.5) Par.?
tataḥ sā bālikā tātavacanaṃ śrutvā prāha tāta tvayā yuktamuktam / (9.1) Par.?
paraṃ svāmirahitānāṃ na kvāpi pūjā / (9.2) Par.?
yata uktam / (9.3) Par.?
apradhānaḥ pradhānaḥ syādyadi seveta pārthivam / (9.4) Par.?
pradhāno 'pyapradhānaḥ syādyadi sevāvivarjitaḥ // (9.5) Par.?
āsannameva nṛpatirbhajate manuṣyaṃ vidyāvihīnamakulīnamasaṃstutaṃ vā / (10.1) Par.?
prāyeṇa bhūmipatayaḥ pramadā latāśca yaḥ pārśvato bhavati taṃ pariveṣṭayanti // (10.2) Par.?
ārohanti śanairmṛtyā dhunvantamapi pārthivam / (11.1) Par.?
kopaprasādavastūnāṃ vicinvanti samīpagāḥ // (11.2) Par.?
tathā ca / (12.1) Par.?
vidyāvatāṃ mahecchānāṃ śilpavikramaśālinām / (12.2) Par.?
sevāvṛttividāṃ caiva nāśrayaḥ pārthivaṃ vinā // (12.3) Par.?
ye jātyādimahotsāhā nopagacchanti pārthivam / (13.1) Par.?
teṣāmāmaraṇaṃ bhikṣā prāyaścittaṃ vinirmitam // (13.2) Par.?
rogairgrahair nṛpairgrasto yo na vetti jaḍakriyaḥ / (14.1) Par.?
madhyamantramupāyaṃ ca so 'vaśyaṃ tāta na sthiraḥ // (14.2) Par.?
uktaṃ ca / (15.1) Par.?
sarpānvyāghrān gajānsiṃhāndṛṣṭvopāyairvaśīkṛtān / (15.2) Par.?
rājeti kiyatī mātrā dhīmatāmapramādinām // (15.3) Par.?
tathā ca / (16.1) Par.?
rājānameva saṃśritya vidvānyāti paronnatim / (16.2) Par.?
vinā malayamanyatra candanaṃ na vivardhate // (16.3) Par.?
dhavalānyātapatrāṇi vājinaśca manoramāḥ / (17.1) Par.?
sadā mattāśca mātaṅgāḥ prasanne sati bhūpatau // (17.2) Par.?
tasmāttāttvaṃ rājñā mānyaḥ prasādapātraṃ ca / (18.1) Par.?
tataḥ sandehe 'sminmā viṣādībhava / (18.2) Par.?
yataḥ / (18.3) Par.?
rājagrahe samāyāte viṣame kāryasaṃśaye / (18.4) Par.?
saṃdigdhamanasāṃ rājñāṃ pradhānāḥ saṃśayacchidaḥ // (18.5) Par.?
tato he tāta sthirībhava / (19.1) Par.?
matsyahasanottaraṃ rājñaḥ purato mayābhidheyamiti / (19.2) Par.?
snāhi bhuṅkṣva / (19.3) Par.?
tataḥ sa evaṃ kṛtvā rājño 'grato gatvā sarvaṃ nivedayāmāsa / (19.4) Par.?
nṛpo 'pi tuṣṭastāmājuhāva / (19.5) Par.?
sā āśīrvādaṃ dattvā rājānamabravīt rājanmā mudhā viprānviḍambaya / (19.6) Par.?
kiṃ tvayā evaṃvidhaṃ matsyānāṃ hāsyaṃ dṛṣṭaṃ śrutaṃ vā / (19.7) Par.?
kathaṃ māmabalājanaṃ pṛcchanna vilajjase / (19.8) Par.?
yataḥ itaro 'pi na sāmānyo nṛpatirdivyarūpabhṛt / (19.9) Par.?
tvaṃ punarvikramādityo yathārtho 'si parantapa // (19.10) Par.?
uktaṃ ca / (20.1) Par.?
indrātprabhutvaṃ jvalanātpratāpaṃ krodhaṃ yamādvaiśravaṇācca vittam / (20.2) Par.?
sattvasthite rāmajanārdanābhyām ādāya rājñaḥ kriyate śarīram // (20.3) Par.?
tathā ca bhārate / (21.1) Par.?
mā vṛkodara pādena ekādaśacamūpatim / (21.2) Par.?
pañcanāmapi yo bharttā nāsāprakṛtimānavī // (21.3) Par.?
svāminkathaṃ na tvaṃ svayameva vicārayasi / (22.1) Par.?
yatastvameva sarvasaṃśayacchettā / (22.2) Par.?
athānyebhyaścet śrotuṃ kautukaṃ tarhi śṛṇu / (22.3) Par.?
iyaṃ rājñī na spṛśati hyasmānmatsyānmahāsatī / (22.4) Par.?
puruṣākhyānato rājan hasitāḥ śapharā dhruvam // (22.5) Par.?
paribhāvyastvayā rājan ślokārtho 'yaṃ sadā hṛdi / (23.1) Par.?
mūḍhadhīranyathā deva yadi pṛcchasi māṃ punaḥ // (23.2) Par.?
rājanrājapatnyāḥ sūryamapaśyantyāstatkathamasatītvaśaṅkā syāt / (24.1) Par.?
ślokārthe prastutārthe ca matsyānāṃ hasanaṃ budhāḥ / (24.2) Par.?
sanṛpā na vijānanti api sarvārthakovidāḥ // (24.3) Par.?
tataḥ sado mūḍhaṃ dṛṣṭvā bālapaṇḍitā utthāya yayau / (25.1) Par.?
śuko 'pyāha ahaṃ prātaḥ kathayiṣye / (25.2) Par.?
iti kīroktiṃ śrutvā prabhāvatī suptā // (25.3) Par.?
Duration=0.15212297439575 secs.