Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9058
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sā nitambinī anyedyuścalitā / (1.1) Par.?
śukenoktam yuktameva viśālākṣi paraṃ rantuṃ yadṛcchayā / (1.2) Par.?
yadyāyāte patau vetsi dhanaśrīriva bhāṣitum // (1.3) Par.?
prabhāvatyāha kimetat / (2.1) Par.?
śukaḥ prāha asti padmāvatī purī / (2.2) Par.?
tatra dhanavālo nāma vaṇik / (2.3) Par.?
tasya bhāryā prāṇebhyo 'pi priyā dhanaśrīrnāma / (2.4) Par.?
tacca mithunaṃ parasparaṃ snehanirbharaṃ krīḍati / (2.5) Par.?
anyadā tu vaṇigdravyasāramādāya tāmāpṛcchya deśāntaraṃ jagāma / (2.6) Par.?
sā ca tasmingate saṃsthiteva gṛhasthitā / (2.7) Par.?
na snāti na ca sā bhuṅkte na jalpati sakhīsamam / (2.8) Par.?
nirastāśeṣasaṃskārā svadehe 'pi parāṅmukhī // (2.9) Par.?
malayānilamārūḍhaḥ kokilālāpaḍiṇḍimaḥ / (3.1) Par.?
mallikāmodadūtaśca madhupāravamaṅgalaḥ // (3.2) Par.?
anyadā tu samāyāto vasantaḥ kālarāṭ kṣitau / (4.1) Par.?
mano 'pi vikriyāṃ yasminyāti saṃyamināṃ kila // (4.2) Par.?
tasminvasantotsave gṛhopari sthitā nagarīrāmaṇīyakamālokya yauvanaṃ rūpaṃ ca nininda / (5.1) Par.?
sakhī ca tadiṅgitajñā jagāda bhāmini rūpaṃ vayaśca mā vyarthaṃ vidhehi / (5.2) Par.?
yataḥ vādyate śṛṇu rambhoru kokilārāvaḍiṇḍimaḥ / (5.3) Par.?
madanasya nṛpasyeva vasantena dharātale // (5.4) Par.?
muñcantu māninaḥ sarve mānaṃ sevantu vallabhāḥ / (6.1) Par.?
gatvaraṃ yauvanaṃ loke jīvitaṃ ca tathā calam // (6.2) Par.?
tatastvamapi kuru vayaḥsāphalyamityukte dhanaśrīrjagāda nāhaṃ vilambituṃ sahāmi / (7.1) Par.?
yattvayā bhavati tat śīghraṃ vidhehi / (7.2) Par.?
tatastayā sā narāntareṇa yojitā / (7.3) Par.?
yadā ca sā tenātmāsaktā jñātā tadā tadīyaśiroveṇī chinnā / (7.4) Par.?
tatkāle ca patirdeśāntarādājagāma / (7.5) Par.?
tadā sā kathaṃ bhavatviti praśnaḥ / (7.6) Par.?
śukaḥ prāha yadā ca patirgṛhadvāramāyayau tadā tayottaraṃ vicintyoktam nātha tvayā tāvadgṛhadvāri sthīyatāṃ yāvatsarvaṃ sajjaṃ vidhīyate / (7.7) Par.?
tena caivaṃ pratipanne sā madhye gatvā bhaṭṭārikāṃ pūjayitvā purato veṇīṃ sthāpayāmāsa / (7.8) Par.?
evaṃ kṛtvā bahirnirgatya caraṇamaṇḍakaiḥ patiṃ gṛhāntardevīpurato nītvā jagāda nātha pūjaya gṛhādhidevatām / (7.9) Par.?
tena pūjayatā veṇīṃ dṛṣṭvā uktaṃ kimidamiti / (7.10) Par.?
tayoktaṃ mayopayācitamāsīt / (7.11) Par.?
yadā me patiḥ sameṣyati tadā svāminyahaṃ tavāgre veṇīṃ chetsyāmi / (7.12) Par.?
tadadhunā mayā kṛtam / (7.13) Par.?
sa ca mugdho devīṃ namaskṛtya tāṃ bahu mānayāmāsa / (7.14) Par.?
iti kathāṃ śrutvā prabhāvatī suptā // (7.15) Par.?
Duration=0.063070058822632 secs.