Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9059
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
anyadā sā calitā / (1.1) Par.?
hasannāha śuko yāhi yadi kartuṃ tvamuttaram / (1.2) Par.?
vetsi yathā śriyādevyā nūpure 'pahṛte kṛtam // (1.3) Par.?
asti śālipuraṃ nāma nagaram / (2.1) Par.?
tatra śāligo vaṇik / (2.2) Par.?
tatpatnī jayikā / (2.3) Par.?
tayoḥ suto guṇākaro nāmābhūt / (2.4) Par.?
tadbhāryā śriyādevī / (2.5) Par.?
sā cāpareṇa subuddhināmnā vaṇijā saha ramate / (2.6) Par.?
tato lokāpavāde 'pi saṃjāte 'nuraktastadīyaḥ patirna kimapi karṇe karoti / (2.7) Par.?
uktaṃ ca / (2.8) Par.?
rattā picchanti guṇā dosā picchanti je virattatti / (2.9) Par.?
majjhatthā uṇa purisā dosā vi guṇā vi picchanti // (2.10) Par.?
raktāḥ pṛcchanti guṇān doṣān pṛcchanti ye viraktāḥ / (3.1) Par.?
madhyasthāḥ punaḥ puruṣā doṣānapi guṇānapi pṛcchanti // (3.2) Par.?
kiñca / (4.1) Par.?
mahilārattā purisā cheā vi ṇa saṃbharanti appāṇaṃ / (4.2) Par.?
iare uṇa taruṇīṇaṃ purisā salilaṃ va hatthagaaṃ // (4.3) Par.?
mahilāraktāḥ puruṣāśchekā api na saṃbharanti ātmanām / (5.1) Par.?
itare punastaruṇīnāṃ puruṣāḥ salilameva hastagatam // (5.2) Par.?
anyadā sā śvaśureṇa narāntarasahitā suptā dṛṣṭā / (6.1) Par.?
tataścaraṇānnūpuraṃ śvaśureṇa cottāritaṃ tayā ca jñātam / (6.2) Par.?
tataḥ sā taṃ jāraṃ prasthāpya bhartāraṃ tatrānīya tena saha suptā / (6.3) Par.?
nidrāntare ca patirutthāpitaḥ kathitaṃ ca tvadīyena pitrā nūpuramasmatpādād avatārya gṛhītam / (6.4) Par.?
evaṃvidhaṃ ca pātakaṃ kvāpi na dṛṣṭaṃ yadvadhūpādāt śvaśuro nūpuraṃ gṛhṇāti / (6.5) Par.?
tenoktam prātaḥ pituḥ sakāśātsvayamarpayiṣyāmi / (6.6) Par.?
tena ca guṇākareṇa pitaraṃ nirbhartsya tatsakāśānnūpuraṃ yācitam / (6.7) Par.?
pitrā coktaṃ yadiyaṃ parapuruṣeṇa saha suptā dṛṣṭā ato mayā nūpuraṃ gṛhītam / (6.8) Par.?
tayoktaṃ tvatputreṇa saha suptāhamāsam / (6.9) Par.?
ityarthe divyaṃ karomi / (6.10) Par.?
atraiva grāme uttarasyāṃ diśi yakṣo 'sti / (6.11) Par.?
tasya jaṅghāntarānnirgamiṣyāmi / (6.12) Par.?
yaḥ kaścitsatyo bhavati sa jaṅghayorantarān niṣkrāmyatīti prasiddham / (6.13) Par.?
evaṃ śvaśureṇa cāṅgīkṛte sā kulaṭā sati dine jārasya gṛhe gatvā tamuvāca bho kānta prātarahaṃ divyārthaṃ yakṣasya jaṅghāntarānnirgamiṣyāmi / (6.14) Par.?
tvayā tatra samāgatya vātūlatvamāśritya mama kaṇṭhagraho vidheyaḥ / (6.15) Par.?
tena ca tathokte sā svagṛhamājagāma / (6.16) Par.?
atha prāpaḥ samastamahājanaṃ malayitvā puṣpākṣatādikam ādāya yakṣāyatane gatvā samīpasarasi snānaṃ kṛtvā yakṣapūjārthaṃ samāgacchantyāstasyāḥ pūrvasaṃketito jāro grahilībhūtastatkaṇṭhe nijabāhudvayaṃ yojayāmāsa / (6.17) Par.?
tata āḥ kimetadityabhidhāya sā punaḥ snānārthaṃ yayau / (6.18) Par.?
so 'pi grahilo lokaiḥ kaṇṭhe gṛhītvā tasmātpradeśāddūrīkṛtaḥ / (6.19) Par.?
sāpi snānaṃ kṛtvā yakṣasamīpamāgatya puṣpagandhādyairabhyarcya sarvalokānāṃ śṛṇvatāmuvāca bho bhagavanyakṣa nijabhartāramenaṃ ca grahilaṃ vinā yadyanyapuruṣaḥ spṛśati kadācana māṃ tadā tava jaṅghābhyāṃ sakāśānmama niṣkramaṇaṃ mā bhavatvityabhidhāya sarvalokasamakṣameva jaṅghayormadhye praviśya niṣkrāntā / (6.20) Par.?
yakṣo 'pi tadbuddhi manasi ślāghamāna eva sthitaḥ / (6.21) Par.?
sāpi satīti samastalokaiḥ pūjitā svabhavanaṃ jagāma / (6.22) Par.?
evaṃ cet śriyādevīvatkartuṃ jānāsi tadā vraja / (6.23) Par.?
iti śrutvā prabhāvatī suptā // (6.24) Par.?
Duration=0.14065885543823 secs.