Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9061
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
anyadā sā hasantī narāntaragamanāya śukaṃ pṛcchati / (1.1) Par.?
śuka āha yadeva manaso 'bhīṣṭaṃ tadeva kāryam / (1.2) Par.?
uktaṃ ca / (1.3) Par.?
dṛṣṭipūtaṃ nyasetpādaṃ vastrapūtaṃ jalaṃ pibet / (1.4) Par.?
satyapūtaṃ vadedvākyaṃ manaḥpūtaṃ samācaret // (1.5) Par.?
mano'nukūlaṃ kurvantu tanvi te duḥkhamāgatam / (2.1) Par.?
soḍhuṃ śaktāstathā vaktuṃ guṇāḍhyo brāhmaṇo yathā // (2.2) Par.?
prabhāvatī pṛcchati kathametat / (3.1) Par.?
śukaḥ kathayati asti viśālā purī / (3.2) Par.?
tatra yāyajūko brāhmaṇaḥ / (3.3) Par.?
tasya patnī pāhinī nāma surūpā ativallabhā / (3.4) Par.?
tatputraḥ pitrā sarvāmapi kramādvidyāṃ grāhitaḥ / (3.5) Par.?
anyadā sa pitarau muktvā deśāntaraṃ gataḥ / (3.6) Par.?
guṇāḍhya iti viśruto babhūva / (3.7) Par.?
jayantyāṃ ca nagaryāṃ buddhijīvanaṃ vyacintayat / (3.8) Par.?
tataḥ ṣaṇḍaṃ yavakāśādibhiḥ pupoṣa / (3.9) Par.?
so 'pi ṣaṇḍastamanu paribhramati / (3.10) Par.?
anyadā sabandhanaṃ ṣaṇḍaṃ vidhāya vaṇijārakaveṣadhārī madanāyā veśyāyāḥ kuṭṭinīṃ jagāda asmadīyā balīvardāḥ savastukā prātareṣyanti / (3.11) Par.?
adyāhaṃ tṛṇānayanārthamāgataḥ / (3.12) Par.?
tadyatra asmadīyasya balīvardasya sthānaṃ bhavati tatrāhaṃ svapimi / (3.13) Par.?
ityukte sā kuṭṭinī balīvardadhanaiṣiṇī taṃ sthāpayāmāsa / (3.14) Par.?
so 'pi taṃ ṣaṇḍaṃ baddhvā vilāsinīpārśve yayau / (3.15) Par.?
tayā ca snāpito bhojitaśca guṇāḍhyo rajanyāṃ śṛṅgāritaḥ tatsakāśe sthitaḥ / (3.16) Par.?
so 'pi ca prabhātāyāṃ niśi prathamamevotthāya svarṇaśṛṅkhalā gṛhītvā jagāma / (3.17) Par.?
gate ca tasmin ekā ceṭī utthitā ṣaṇḍam adṛṣṭvā kuṭṭinīṃ pratyāha āue kimidam / (3.18) Par.?
tatastaṃ vilāsinīpārśvādgataṃ jñātvā maunaṃ vidhāya sthitā / (3.19) Par.?
uktaṃ ca / (3.20) Par.?
arthanāśaṃ manastāpaṃ gṛhe duścaritāni ca / (3.21) Par.?
vañcanaṃ cāpamānaṃ ca matimānna prakāśayet // (3.22) Par.?
anyadā guṇāḍhyo dyūtanirjitaḥ khaṭikāhasto veśyayā dhṛtaḥ / (4.1) Par.?
tenopāyaścintitaḥ śambalo śambalīti jagāda / (4.2) Par.?
tatastayā rājabhayānmuktaḥ / (4.3) Par.?
tatastasyāṃ calitāyāṃ pṛṣṭhalagna eva śambalīti vadan gacchati / (4.4) Par.?
tatastayā vijane nītvā hastātprasādya svarṇābharaṇaṃ dattam / (4.5) Par.?
soḍhuṃ tyaktuṃ ca yaḥ śakto manasā kṛtamanyathā / (4.6) Par.?
mano'nukūlatāṃ kurvanna sa nindyaḥ sadā satām // (4.7) Par.?
iti kathāṃ śrutvā prabhāvatī suptā // (5.1) Par.?
Duration=0.080025911331177 secs.