Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9065
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
anyasmindine prabhāvatyā puṣṭaḥ śukaḥ prāha / (1.1) Par.?
vraja devi na doṣo 'sti vrajatāṃ sarvakarmasu / (1.2) Par.?
buddhirasti yadā yeṣāṃ mandodaryāḥ sahāyinī // (1.3) Par.?
prabhāvatyāha kathametat / (2.1) Par.?
śukaḥ asti pratiṣṭhānaṃ nāma nagaram / (2.2) Par.?
tatra hemaprabho nāma rājā / (2.3) Par.?
śrutaśīlo mantrī / (2.4) Par.?
śreṣṭhī yaśodharaḥ / (2.5) Par.?
mohinī bhāryā / (2.6) Par.?
tayostanayā mandodarī / (2.7) Par.?
sā śrīvatsāya vaṇije kāntipurīsamāgatāya dattā / (2.8) Par.?
tanmithunamatīva snehalampaṭam / (2.9) Par.?
sā ca prātiveśmikayā pitṛbhāryayā kuṭṭinyā daṃṣṭrākarālayā yojitamanyaṃ rājaputram upabhuṅkte / (2.10) Par.?
sāpannasattvā bhūtā garbhasaṃbhavātsaṃjāte dohade rājavallabhaṃ mayūraṃ mārayitvā bhakṣitavatī / (2.11) Par.?
rājā tu tasminmayūre samāgate bhuṅkte iti sthitiḥ / (2.12) Par.?
tasmindivase tu bhojanavelāyāṃ na labdhaḥ / (2.13) Par.?
ḍiṇḍimaghoṣaṇe kṛte kuṭṭinyā paṭahaḥ spṛṣṭaḥ / (2.14) Par.?
tayā ca jñātaṃ yatkayācidāpannasattvayā mayūro dohadādbhakṣitaḥ / (2.15) Par.?
tataḥ sā garbhavatī pṛṣṭā tayā kuṭṭinī gṛhamāgatā saṃmānitā / (2.16) Par.?
uktaṃ ca / (2.17) Par.?
mādhuryaṃ pramadājane sulalitaṃ dākṣiṇyamārye jane śauryaṃ śatruṣu mārdavaṃ gurujane dharmiṣṭhatā sādhuṣu / (2.18) Par.?
marmajñeṣvanuvartanaṃ bahuvidhaṃ mānaṃ jane garvite śāṭhyaṃ pāpajane narasya kathitāḥ paryantamaṣṭau guṇāḥ // (2.19) Par.?
tayā ca sarvo 'pi mayūravṛttānto niveditaḥ / (3.1) Par.?
sā ca kuṭṭinī viśvāsaghātikā / (3.2) Par.?
uktaṃ ca / (3.3) Par.?
na viśvasedaviśvaste viśvaste 'pi na viśvaset / (3.4) Par.?
viśvāsād bhayamutpannaṃ mūlādapi nikṛntati // (3.5) Par.?
dāreṣu gopyaṃ puruṣasya kiṃcidgopyaṃ vayasyeṣu suteṣu kiṃcit / (4.1) Par.?
yuktaṃ na yuktaṃ manasā vicintya vadedvipaścinmahato 'nurodhāt // (4.2) Par.?
kiñca / (5.1) Par.?
sopacārāṇi vākyāni śatrūṇāmiha lakṣayet / (5.2) Par.?
avicāritagītārthāṃ mṛgā yānti parābhavam // (5.3) Par.?
kirāte 'pyuktam / (6.1) Par.?
vrajanti te mūḍhadhiyaḥ parābhavaṃ bhavanti māyāviṣu ye na māyinaḥ / (6.2) Par.?
praviśya hi ghnanti śaṭhāstathāvidhān asaṃvṛtāṅgān niśitā iveṣavaḥ // (6.3) Par.?
kuṭṭinyā tatsarvaṃ jñātvā mantriṇe niveditam / (7.1) Par.?
mantriṇāpi rājñe / (7.2) Par.?
rājā prāha / (7.3) Par.?
mā hohi suhaggāhi mā pattihi jaṃ ṇa diṭṭhapaccakkhaṃ / (7.4) Par.?
paccakkhammi vi diṭṭhe juttājuttaṃ viutaṇāhi // (7.5) Par.?
mā bhava sukhagrāhī mā pratyehi yanna dṛṣṭaṃ pratyakṣam / (8.1) Par.?
pratyakṣe 'pi dṛṣṭe yuktāyuktaṃ vijānīhi // (8.2) Par.?
tadvaṇijo nagarapradhānasya vadhvā naitanniṣpadyate / (9.1) Par.?
yāvadātmanā na dṛṣṭaṃ tāvadasau na viḍambyaḥ / (9.2) Par.?
tacca kuṭṭinyā agre mantriṇā niveditam / (9.3) Par.?
kuṭṭinī ca mantriṇaṃ peṭāyāṃ nikṣipya tadgṛhe nyāsavyājena mumoca / (9.4) Par.?
svayaṃ ca tatra gatvā tāmabhāṣata mugdhe yanmayūrabhakṣaṇaṃ kṛtaṃ tattvaṃ me ślāghyā / (9.5) Par.?
uktaṃ ca / (9.6) Par.?
eṇaḥ kuraṅgo harimas tittirirlāva eva ca / (9.7) Par.?
mayūracarmikūrmāśca śreṣṭhā māṃsagaṇeṣvapi // (9.8) Par.?
punarapi samagro vṛttāntaḥ pṛṣṭaḥ / (10.1) Par.?
kathyamānaśca peṭāhananakṛtasaṃjñena mantriṇā śrutaḥ / (10.2) Par.?
tatkathaṃ sā śreṣṭhivadhūstatpitā śvaśuraśca mucyantām / (10.3) Par.?
uktaṃ ca / (10.4) Par.?
na nīcajanasaṃsargānnaro bhadrāṇi paśyati / (10.5) Par.?
darśayatyeva vikṛtiṃ supriye 'pi khalo yataḥ // (10.6) Par.?
nāśayitumeva nīcaḥ parakāryaṃ vetti na prasādhayitum / (11.1) Par.?
pāṭayitumeva śaktirnakhoruddhartumannapiṭam // (11.2) Par.?
dujjaṇajaṇaṇaṃ sagge kāaccāo vi hoi vibuhāṇaṃ / (12.1) Par.?
pecchaha tilehi pattaṃ khalasaṃge pīḍaṇaṃ jatto // (12.2) Par.?
durjanajanānāṃ saṃge kāyatyāgo 'pi bhavati vibudhānām / (13.1) Par.?
prekṣasva tilānāmapi khalasaṅge pīḍanaṃ yataḥ // (13.2) Par.?
yāvatsā kuṭṭinī peṭāṃ hastena hanti tāvatsā vaṇikputrī savitarkamavādīt / (14.1) Par.?
vibhātā rajanī tāvadyāvadevaṃ kṛtaṃ mayā / (14.2) Par.?
prabuddhaṃ ca tadā mātarnāgre kiṃcidvidṛśyate // (14.3) Par.?
mārtamayā evaṃvidhaḥ svapno dṛṣṭaḥ / (15.1) Par.?
yaḥ kaścidarthapramāṇo me bhavati sa kathyatām / (15.2) Par.?
evaṃ śrutvā mantrī dvāramāhatya bahirnirgataḥ / (15.3) Par.?
tataḥ saṃmānitā vaṇigvadhūḥ sā tu kuṭṭinīti nirvāsitā / (15.4) Par.?
iti kathāṃ śrutvā prabhāvatī suptā // (15.5) Par.?
Duration=0.12912011146545 secs.