Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9067
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
anyadā sakhyastāṃ puruṣāntarābhisaraṇāyaivamūcuḥ / (1.1) Par.?
yatra svedalavairalaṃ vilulitairvyālupyate candanaṃ sacchedairmaṇitaiśca yatra raṇitaṃ na śrūyate nūpuram / (1.2) Par.?
yatrāyāntyacireṇa sarvaviṣayāḥ kāmaṃ tadekāgrataḥ sakhyastatsurataṃ bhaṇāmi rataye śeṣā ca lokasthitiḥ // (1.3) Par.?
tathā ca / (2.1) Par.?
saṃsaatulaṇa jahiṃ caḍai tassuṇa jīviu dhaṇu / (2.2) Par.?
āi parā jahi lahijjai taṃ ji bhaṇijjii pemmu // (2.3) Par.?
saṃśayatulāyāṃ na yaḥ ārohati tasya na jīvitaṃ dhanyam / (3.1) Par.?
āgate parā yā labhyate tadeva bhaṇyate prema // (3.2) Par.?
ārogyaṃ paramānandaḥ sukhamutsāha eva ca / (4.1) Par.?
aiśvaryaṃ priyasambhogaṃ vinā sarvaṃ nirarthakam // (4.2) Par.?
uktaṃ ca / (5.1) Par.?
ātmānamālokya ca śobhamānamādarśabimbe stimitāyatākṣī / (5.2) Par.?
haropayāne tvaritā babhūva strīṇāṃ priyālokaphalo hi veṣaḥ // (5.3) Par.?
śukaḥ prāha / (6.1) Par.?
sulabhāḥ puruṣā rājansatataṃ priyavādinaḥ / (6.2) Par.?
apriyasya tu pathyasya vaktā śrotā ca durlabhaḥ // (6.3) Par.?
tataḥ kiṃ bahunoktena tvaṃ caitāḥ kṛtyakovidāḥ / (7.1) Par.?
kuṭṭinīcaritaṃ śrutvā tadvicāryaṃ tvarānvitāḥ // (7.2) Par.?
prabhāvatyāha kathametat / (8.1) Par.?
śuko 'bravīt asti padmāvatī purī / (8.2) Par.?
yatra maṇikuṭṭimamārgeṣu śobhate ravivistaraḥ / (8.3) Par.?
śeṣaphaṇamaṇirāgo vasudhāmivopāgataḥ // (8.4) Par.?
tatra sudarśano nāma rājā / (9.1) Par.?
śaśinā hariṇā caiva balinā kuśabhūbhujā / (9.2) Par.?
kuśaśakticchalatyāgasampadyasya na khaṇḍyate // (9.3) Par.?
kiṃ tasya varṇyate rājñaḥ prajāpālanaśālinaḥ / (10.1) Par.?
yasmiṃlloke na dṛṣṭā hi doṣā ravikarairiva // (10.2) Par.?
tasya śṛṅgārasundarī nāma bhāryā / (11.1) Par.?
tasya nṛpatestayā saha krīḍato grīṣmakālo 'vātarat / (11.2) Par.?
yatra sūraḥ kharo ghasro yatra dīrgho 'tiduḥsahaḥ / (11.3) Par.?
kharaśca pavano bhīru grīṣme sarvamidaṃ kharam // (11.4) Par.?
candanaṃ śucivastraṃ ca pānīyaṃ śuci śītalam / (12.1) Par.?
sevyamāno 'pi madhuraḥ śucirjayati nānyathā // (12.2) Par.?
madhyāhne candanaṃ yeṣāṃ sāyaṃ majjanasevanam / (13.1) Par.?
rātrau vyajanavātaśca teṣāṃ grīṣmo 'pi kiṅkaraḥ // (13.2) Par.?
evaṃvidhe grīṣme ca candranāmā vaṇik prabhāvatībhāryāsameto gṛhoparibhūmikāyām ārūḍhaḥ / (14.1) Par.?
karairyukto 'pi nirālambaḥ ādityaḥ paścimābhyonidhitaṭaṃ gataḥ / (14.2) Par.?
uktaṃ ca / (14.3) Par.?
pratikūlatāmupagate hi vidhau viphalatvameti bahu sādhanatā / (14.4) Par.?
avalambanāya dinabharturabhūnna patiṣyataḥ karasahasramapi // (14.5) Par.?
tatrasthaḥ sa tathā bhānū rāgaśeṣo gatāṃśukaḥ / (15.1) Par.?
bhātīva vidrumaghaṭaḥ srastaḥ saṃdhyāvadhūkarāt // (15.2) Par.?
atrāntare viśālākṣi candro hantuṃ tamoripum / (16.1) Par.?
udayādriśiraḥ sthātumudyato 'ṃśubhaṭairvṛtaḥ // (16.2) Par.?
prācīmukhe vibhātīndurudayādriśiraḥsthitaḥ / (17.1) Par.?
dīpastribhuvanasyeva pracchannasya tamisrayā // (17.2) Par.?
udayācalam ārūḍho bhāti candro niśāmukhe / (18.1) Par.?
yāminīvanitotsaṅga śulkaḥ kṛṣṇaśiraḥsthitaḥ // (18.2) Par.?
evaṃvidhe niśāmukhe sa vaṇik vikrīḍitayā tayā sārdhaṃ krīḍitaḥ / (19.1) Par.?
asya rāmanāmā sutaḥ saṃjātaḥ / (19.2) Par.?
tasmai pitrā vidyāścāśeṣā grāhitāḥ / (19.3) Par.?
tasya mātānyadā candraṃ prāha mama eka eva putraḥ / (19.4) Par.?
tato 'hamatiśayena duḥkhārtā / (19.5) Par.?
candraḥ prāha eko 'pi tvadīyaḥ sutaḥ ślāghyaḥ / (19.6) Par.?
uktaṃ ca / (19.7) Par.?
caturo madhurastyāgī gambhīraśca kalālayaḥ / (19.8) Par.?
guṇagrāhī tathā caivaṃ eko 'pīdṛgvaraḥ sutaḥ // (19.9) Par.?
tathā ca / (20.1) Par.?
kiṃ jātairbahubhiḥ putraiḥ śokasantāpakārakaiḥ / (20.2) Par.?
varamekaḥ kulālambī yatra viśrūyate kulam // (20.3) Par.?
ityuktvā dhūrtamāyāṃ kuṭṭinīmākāryedamabravīt tava kanakasahasraṃ dāsye / (21.1) Par.?
mama putraṃ strīmāyāvañcanadakṣaṃ kuru / (21.2) Par.?
tatheti tayā pratijñāte putraṃ samākṣikaṃ tasyai dattvā yadyasmatputraḥ kvāpi veśyāyāḥ kapaṭena jito bhavati tadāhaṃ dviguṇaṃ kanakaṃ grahīṣye / (21.3) Par.?
tayoktam evamastviti / (21.4) Par.?
lekhayitvā putraṃ tadgṛhe preṣayāmāsa / (21.5) Par.?
sa ca tatrastho veśyājanodbhavānvikārān gṛhṇāti / (21.6) Par.?
tadyathā / (21.7) Par.?
vaiśikīṃ kṛtrimāṃ vāṇīṃ vyalīkān śapathāṃstathā / (21.8) Par.?
kauṭilyaṃ kṛtrimaṃ bhāvaṃ kṛtrimaṃ ruditaṃ tathā // (21.9) Par.?
hāsyaṃ ca kṛtrimaṃ duḥkhaṃ sukhaṃ caivamapārthakam / (22.1) Par.?
yācanaṃ vinayopetaṃ snehabhāvo nirīhatā // (22.2) Par.?
samatvaṃ sukhaduḥkheṣu dharmādharmasamakriyā / (23.1) Par.?
bhujaṅgapurataścaiva kauṭilyakramadarśanam // (23.2) Par.?
tathā ca / (24.1) Par.?
aharaṃ karaṃ kavolaṃ thaṇajualaṃ ṇāhimaṇḍalaṃ ramaṇaṃ / (24.2) Par.?
itthiajaṇasāmaṇṇaṃ hiaaṃ jaṃ jassa taṃ tassa / (24.3) Par.?
adharaḥ karaḥ kapolaḥ stanayugalaṃ nābhimaṇḍalaṃ ramaṇam / (24.4) Par.?
strījanasāmānyaṃ hṛdayaṃ yad yasyās tat tasyāḥ // (24.5) Par.?
ityevamādi samagraṃ veśyānugaṃ caritaṃ śikṣitam / (25.1) Par.?
tataḥ sa putraḥ pratijñāpūrvaṃ vaṇije samarpitaḥ / (25.2) Par.?
piturvākyena ca suvarṇadvīpe vāṇijyāya preṣitaḥ / (25.3) Par.?
tatra ca kalāvatī veśyā / (25.4) Par.?
tayā saha varṣamekaṃ sthitaḥ / (25.5) Par.?
tāṃ vaiśikāni kurvantīṃ sa prāha viśeṣaṃ vada / (25.6) Par.?
eva mamānujāpi vadati / (25.7) Par.?
tato bahubhirapi vaiśikairna tatsarvasvaṃ gṛhītuṃ śaknoti / (25.8) Par.?
tatastayā sarvamapi māturniveditam / (25.9) Par.?
mātāpi prāha niścitameṣa veśyāsutaḥ / (25.10) Par.?
nedṛśairgṛhyate / (25.11) Par.?
prapañcenaiva grāhyaḥ / (25.12) Par.?
tato yadāyaṃ svadeśaṃ gantukāmastvām utkalāpayati tadā tvayā vācyam ahamapi tatra yāsyāmi / (25.13) Par.?
yadi na nayasi tadā mariṣyāmītyuktvā kūpe jhampā deyā / (25.14) Par.?
tato 'sau prītastvāṃ prati sarvaṃ dāsyati / (25.15) Par.?
tayoktam mātarmāṃ vinā taddravyeṇa kim / (25.16) Par.?
uktaṃ ca / (25.17) Par.?
atikleśena ye hyarthā dharmasyātikrameṇa ca / (25.18) Par.?
śatrūṇāṃ praṇipātena mā sma teṣu manaḥ kṛthāḥ // (25.19) Par.?
mātā āha bhīru mā maivaṃ vada / (26.1) Par.?
mṛtyudo 'rthaḥ prāṇadaśca / (26.2) Par.?
uktaṃ ca / (26.3) Par.?
nāsāhasaṃ samālambya naro bhadrāṇi paśyati / (26.4) Par.?
sāhasī sarvakāryeṣu lakṣmībhājanamuttamam // (26.5) Par.?
nābhittvā paramarmāṇi nākṛtvā karma duṣkaram / (27.1) Par.?
nāhatvā matsyaghātīva prāpnoti mahatīṃ śriyam // (27.2) Par.?
kālaḥ samaviṣamakaraḥ paribhavasanmānakārakaḥ kālaḥ / (28.1) Par.?
kālaḥ karoti puruṣaṃ dātāraṃ yācitāraṃ ca // (28.2) Par.?
ahaṃ ca tatrādho jālaṃ viracayiṣye / (29.1) Par.?
iti kuṭṭinīvacanam ākarṇya tayā tathā kṛtat / (29.2) Par.?
tathā ca kṛte tena sarvasvaṃ dattam / (29.3) Par.?
koṭisaṃkhyaṃ ca dravyaṃ gṛhītvā mānarahito niṣkāsitaḥ / (29.4) Par.?
uktaṃ ca / (29.5) Par.?
vesā vi ramanti jaṇaṃ piaṃ pi vañcanti atthaloheṇa / (29.6) Par.?
tāṇa ṇamo vesāṇaṃ appā vi ṇa vallaho jāṇa / (29.7) Par.?
veśyā api ramante janaṃ priyamapi vañcayanti arthalobhena / (29.8) Par.?
tābhyo namo veśyābhyaḥ ātmāpi na vallabho yāsām // (29.9) Par.?
sa ca tathā dhanamānaparibhavaṃ prāpitaḥ parapotamāruhya svagṛhamāgamat / (30.1) Par.?
ekākinaṃ sutaṃ dhanaparijanavarjitaṃ dṛṣṭvā pitā sabāṣpaṃ dhanakṣayakāraṇaṃ pṛcchati / (30.2) Par.?
so 'pi svayaṃ lajjan gṛhamantrimukhena niveditavān / (30.3) Par.?
pitroktaṃ vatsa mā viṣādaṃ vidhehi / (30.4) Par.?
vipadaḥ sampado 'pi puṃsaḥ sampadyante / (30.5) Par.?
uktaṃ ca / (30.6) Par.?
cintāmimāṃ vahasi kiṃ gajayūthanātha yūthādviyogavinimīlitanetrayugma / (30.7) Par.?
piṇḍaṃ gṛhāṇa piṣa vāri yathopanītaṃ daivādbhavanti vipadaḥ kila sampado vā // (30.8) Par.?
kimanena dhanenāpi satvareṇa manasvinām / (31.1) Par.?
gatena jāyate khedo darpaś caivāgatena ca // (31.2) Par.?
evaṃ sutaṃ samāśvāsya dhūrtamāyāmākārya idamabravīt śṛṇu yadatra kautukaṃ saṃvṛttam / (32.1) Par.?
tvayyadhyuṣito 'pi suto gatasarvasvaḥ samāyayau / (32.2) Par.?
sāha strībhiḥ ko na khaṇḍitaḥ / (32.3) Par.?
uktaṃ ca / (32.4) Par.?
ko 'rthānprāpya na garvito viṣayiṇaḥ kasyāpado 'staṃ gatāḥ strībhiḥ kasya na khaṇḍitaṃ bhuvi manaḥ ko nāma rājñāṃ priyaḥ / (32.5) Par.?
kaḥ kālasya na gocarāntaragataḥ ko 'rthī gato gauravaṃ ko vā durjanavāgurāsu patitaḥ kṣemeṇa yātaḥ pumān // (32.6) Par.?
ramaṇasihiṇantarāle bahalaare romarāitarugahaṇe / (33.1) Par.?
hariharaṇaragobindā biḍambiā maaṇacoreṇa // (33.2) Par.?
ramaṇaśikhino 'ntarāle bahulatare rolarājitarugahane / (34.1) Par.?
hariharanaragovindāḥ viḍambitā madanacoreṇa // (34.2) Par.?
tattvaṃ punaḥ potaṃ bhṛtaṃ kṛtvā māṃ putrānvitāṃ tatra preṣaya / (35.1) Par.?
uktaṃ ca / (35.2) Par.?
kṛte pratikṛtaṃ kuryā hiṃsite pratihiṃsitam / (35.3) Par.?
tvayā luñcāpitāḥ pakṣā mayā luñcāpitaṃ śiraḥ // (35.4) Par.?
mayāpyuktaṃ yadi tvadīyaputraḥ kvāpi striyā vañcyate tadā mama dūṣaṇam / (36.1) Par.?
uktaṃ ca / (36.2) Par.?
diggajakūrmakulācalaphaṇipatividhṛtāpi calati vasudheyam / (36.3) Par.?
pratipannamamalamanasāṃ na calati puṃsāṃ yugānte 'pi // (36.4) Par.?
tathā ca / (37.1) Par.?
acalā calanti palae majjāaṃ sāarā vilaṅghanti / (37.2) Par.?
karuā vi taha vikāle paḍivaṇṇa sādha siḍhilenti // (37.3) Par.?
acalāścalanti pralaye maryādāṃ sāgarā vilaṅghante / (38.1) Par.?
gurukā api tathā vikāle pratipannasādhanaṃ na śithilayanti // (38.2) Par.?
dhīrā jāṇa pamāṇaṃ jimiavve taha vi jaṃpiavve a / (39.1) Par.?
ai jimiajaṃpiāiṃ pacchā vacche apacchāiṃ // (39.2) Par.?
dhīrā jānanti pramāṇaṃ jemanasya tathāpi kathanasya ca / (40.1) Par.?
api bhuktaṃ jalpitaṃ paścād vatse na tapyanti // (40.2) Par.?
tataḥ śreṣṭhī taṃ putraṃ preṣayāmāsāśu tayā samaṃ suvarṇadvīpe / (41.1) Par.?
tatastasminsarvo 'pi paurajanaḥ prīto babhūva / (41.2) Par.?
sā ca kalāvatī sānukūlā taṃ vinayenājuhāva / (41.3) Par.?
tathā ca sa tayāvarjito yathāsau ātmāyattaḥ kṛtaḥ / (41.4) Par.?
dravyaṃ ca sarvaṃ gṛhītam / (41.5) Par.?
tataḥ sā dhūrtamāyā kuṭṭinī kiṃ karotu iti praśnaḥ / (41.6) Par.?
sā prāha śuka na jāne / (41.7) Par.?
tvaṃ vada / (41.8) Par.?
śukaḥ yadyadya na yāsi tadā kathayāmi / (41.9) Par.?
sā āha na yāsyāmi / (41.10) Par.?
śukaḥ yadā tasya sarvaṃ gṛhītam tasminsamaye kaiściddinaiścāgre 'pi cāṇḍālarūpadhāriṇī dhūrtamāyā nityaṃ nityaṃ gaveṣamāṇaiva kiṃcit / (41.11) Par.?
anyadā sa kalāvatyā sahitaḥ khaṭvāyāmupaviṣṭastayā dṛṣṭaḥ / (41.12) Par.?
tā dvāri dṛṣṭvā sahasotthāya nāśayitumudyataḥ pūrvameva saṃketitam / (41.13) Par.?
tamuttiṣṭhantamanu kalāvatyapyutthitā / (41.14) Par.?
uktaṃ ca kimidamiti / (41.15) Par.?
rāmastāmuvāca bhadre iyaṃ mama jananī / (41.16) Par.?
ahaṃ ca hṛtārthako bahudinebhyo na tayā dṛṣṭaḥ / (41.17) Par.?
dhūrtamāyāpi taṃ saṃketasthaṃ dvārasthaiva saśaṅkā hastasaṃjñayā ājuhāva / (41.18) Par.?
jāgadeti cirāllabdho veśyāgṛhagato bhavān / (41.19) Par.?
mlecchībhūtā iyaṃ veśyā sarvasvaṃ me tvayā hṛtam // (41.20) Par.?
yāvadevaṃ gṛhāṅgaṇagatā śapati tāvatsa vaṇik cāṇḍālarūpī samāgatya tatpādayoḥ patitaḥ / (42.1) Par.?
etacca dṛṣṭvā kalāvatī kuṭṭinīsahitā tām gṛhamadhye nītvā pṛcchati sma amba ko 'yam kiṃ jātīyaḥ tvaṃ kā tayoktam padmāvatīpurīnāthasya rājñaḥ sudarśanasya mātaṅgī gāyinī aham / (42.2) Par.?
ayaṃ ca madīyaṃ dravyaṃ hṛtvā ihāgataḥ / (42.3) Par.?
tacca tvayāptam / (42.4) Par.?
tanmayā jñātam paramadhunā sa samāgacchatu / (42.5) Par.?
tataḥ kuṭṭinī kalāvatāsahitā tatpādayorlagnā uvāca gṛhāṇedaṃ dravyam / (42.6) Par.?
dhūrtamāyā prāha nāhaṃ gṛhakoṇe grahīṣye / (42.7) Par.?
rājaviditaṃ grahīṣyāmi / (42.8) Par.?
tato veśyāmātāpi atiśayena bhītā mātaṅgīṃ pratijagāda imāṃ matsutāṃ rakṣa rakṣa / (42.9) Par.?
pāramparyāgataṃ dravyaṃ gṛhāṇa sarvasvam paraṃ māṃ maivaṃ viḍambaya / (42.10) Par.?
dhūrtamāyā prāha grahīṣye / (42.11) Par.?
tataḥ sā veśyayā kuṭṭinyā saha hastapādau gṛhītvā saṃmānitā / (42.12) Par.?
dhūrtamāyāpi nijaṃ tadīyaṃ dravyaṃ sarvasvaṃ ca gṛhītvā rāmeṇa saha potamāruhya svagṛhamāgatya mahotsavamakārayat / (42.13) Par.?
iti kathāṃ śrutvā prabhāvatī suptā // (42.14) Par.?
Duration=0.39893388748169 secs.