Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9068
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athānyasmindine prabhāvatī śukaṃ papraccha / (1.1) Par.?
śuko 'pyāha / (1.2) Par.?
yāhi devi vijānāsi yadi jārasamanvitā / (1.3) Par.?
sajjanīva purā vaktuṃ bharturagre kacagrahe // (1.4) Par.?
prabhāvatyāha kimetat / (2.1) Par.?
kīro 'bravīt asti candrapuraṃ nāma nagaram / (2.2) Par.?
tatrābhūdvardhakiḥ sūrapālākhyaḥ śrīmān / (2.3) Par.?
tasya sajjanī nāma bhāryā atyantaṃ parapuruṣalampaṭā / (2.4) Par.?
tāṃ ca tadgṛhasthāṃ devako nāma ramate / (2.5) Par.?
iti lokādetadākarṇya vardhakiḥ kapaṭena gṛhānnirgatya prātaḥsandhyāyāmācchannaḥ samāgatya talpasyādhobhāge sthitaḥ / (2.6) Par.?
sā ca jāreṇa saha tatrārūḍhā patyā keśeṣu gṛhītā kathaṃ mucyate / (2.7) Par.?
uttaraṃ sā patyā dhṛtā satī dvitīyapatimukhamālokya prāha mayā tava kathitaṃ yadrathakāro mama patirgṛhena vidyate / (2.8) Par.?
sa cāgatastava tadaiva aucityaṃ vidhāsyati / (2.9) Par.?
yadyapi pūrvaṃ patyā tvadīyaṃ dravyamapahṛtaṃ tathāpi kṣantavyam / (2.10) Par.?
rathakṛti samāgate tava gṛhaṃ gamiṣyāmi yuvayoḥ saṃgatiṃ vā kariṣye / (2.11) Par.?
nātra saṃśayaḥ / (2.12) Par.?
iti kathāṃ śrutvā prabhāvatī suptā // (2.13) Par.?
Duration=0.046827077865601 secs.