Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9069
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
anyadā prabhāvatī śukaṃ gamanāya pṛcchati / (1.1) Par.?
śukaḥ prāha / (1.2) Par.?
kuru yadrocate kartuṃ yadi vetsi pratīṅgitam / (1.3) Par.?
śvetāmbareṇa ruddhena yathā pūrvaṃ kṛtaṃ tathā // (1.4) Par.?
asti candrapurī nāma nagarī / (2.1) Par.?
tatra siddhaseno nāma kṣapaṇako janapūjitaḥ / (2.2) Par.?
tasmineva nagare 'nyaḥ sitapaṭo guṇināṃ mukhyaḥ samāgataḥ / (2.3) Par.?
tena ca guṇinā sarvo 'pi jana āvarjitaḥ śrāvakā apyātmāyattāḥ kṛtāḥ / (2.4) Par.?
sa kṣapaṇako 'pi tasya pūjāṃ kriyamāṇāmasahamānaḥ svayaṃ tadīyopāśraye veśyāṃ preṣayitvā asau veśyālubdho na suśīla iti śvetāmbarasya lokapravādamakarot / (2.5) Par.?
taddarśanāya janamākārayāmāsa / (2.6) Par.?
brūte ca kṣapaṇakā eva brahmacāriṇaḥ śvetāmbarāstu viplutāḥ / (2.7) Par.?
so 'pi śvetāmbaro dīpāgninā upādhiṃ prajvālya prabhātaprāptāyāṃ rajanyāṃ nagnobhūya veśyāyā dattahasto nirgataḥ / (2.8) Par.?
tato lokāpavādaḥ saṃvṛttaḥ / (2.9) Par.?
yadasau kṣapaṇako na sitavastraḥ / (2.10) Par.?
iti śrutvā prabhāvatī suptā // (2.11) Par.?
Duration=0.034451007843018 secs.