Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9070
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
anyadā sā calitā / (1.1) Par.?
śukaḥ prāha / (1.2) Par.?
yāhi devi na te doṣo yadi jānāsi bhāṣitum / (1.3) Par.?
ratnādevīva patyā tu prāptā jāradvayānvitā // (1.4) Par.?
asti jalaudābhidhāno grāmaḥ / (2.1) Par.?
tatra rājaputraḥ kṣemarājaḥ śūraḥ / (2.2) Par.?
ratnādevī tasya bhāryā / (2.3) Par.?
tatraiva grāmaṇīrdevasākhyaḥ / (2.4) Par.?
tasya suto dhavalo nāma / (2.5) Par.?
tau dvāvapi ramete ratnādevīṃ parasparamajñātau / (2.6) Par.?
anyadā pitṛputrau tadgṛhasthau yadā tadā rājaputraḥ samāgataḥ / (2.7) Par.?
tadā kimuttaram śuka āha tatastayā kṛtasaṃjño gṛhādaṅgulyā tarjayannayāt / (2.8) Par.?
tasmiṃścaiva gacchati bhayātpatiḥ kimidamityāha / (2.9) Par.?
tataḥ sā hasantī prāha asya putrastvadgṛhe śaraṇāgataḥ / (2.10) Par.?
mayā ca nārpitaḥ / (2.11) Par.?
yataḥ / (2.12) Par.?
sa kṣatriyastrāṇasahaḥ satāṃ yastatkārmukaṃ karmasu yasya śaktiḥ / (2.13) Par.?
vahandvayīmapyaphale 'rthajāte karotyasaṃskārahatāmivoktim // (2.14) Par.?
ato ruṣṭo vrajati / (3.1) Par.?
gaccha tvaṃ samarpaya sutam / (3.2) Par.?
tena ca tathā kṛtam / (3.3) Par.?
iti kathāṃ śrutvā prabhāvatī suptā // (3.4) Par.?
Duration=0.062932968139648 secs.